< preritaa.h 4 >

1 yasmin samaye pitarayohanau lokaan upadi"satastasmin samaye yaajakaa mandirasya senaapataya. h siduukiiga. na"sca 2 tayor upade"sakara. ne khrii. s.tasyotthaanam upalak. sya sarvve. saa. m m. rtaanaam utthaanaprastaave ca vyagraa. h santastaavupaagaman| 3 tau dh. rtvaa dinaavasaanakaara. naat paradinaparyyananta. m ruddhvaa sthaapitavanta. h| 4 tathaapi ye lokaastayorupade"sam a"s. r.nvan te. saa. m praaye. na pa ncasahasraa. ni janaa vya"svasan| 5 pare. ahani adhipataya. h praaciinaa adhyaapakaa"sca haanananaamaa mahaayaajaka. h 6 kiyaphaa yohan sikandara ityaadayo mahaayaajakasya j naataya. h sarvve yiruu"saalamnagare militaa. h| 7 anantara. m preritau madhye sthaapayitvaap. rcchan yuvaa. m kayaa "saktayaa vaa kena naamnaa karmmaa. nyetaani kurutha. h? 8 tadaa pitara. h pavitre. naatmanaa paripuur. na. h san pratyavaadiit, he lokaanaam adhipatiga. na he israayeliiyapraaciinaa. h, 9 etasya durbbalamaanu. sasya hita. m yat karmmaakriyata, arthaat, sa yena prakaare. na svasthobhavat tacced adyaavaa. m p. rcchatha, 10 tarhi sarvva israayeliiyalokaa yuuya. m jaaniita naasaratiiyo yo yii"sukhrii. s.ta. h kru"se yu. smaabhiravidhyata ya"sce"svare. na "sma"saanaad utthaapita. h, tasya naamnaa janoya. m svastha. h san yu. smaaka. m sammukhe protti. s.thati| 11 nicet. rbhi ryu. smaabhiraya. m ya. h prastaro. avaj naato. abhavat sa pradhaanako. nasya prastaro. abhavat| 12 tadbhinnaadaparaat kasmaadapi paritraa. na. m bhavitu. m na "saknoti, yena traa. na. m praapyeta bhuuma. n.dalasyalokaanaa. m madhye taad. r"sa. m kimapi naama naasti| 13 tadaa pitarayohanoretaad. r"siim ak. sebhataa. m d. r.s. tvaa taavavidvaa. msau niicalokaaviti buddhvaa aa"scaryyam amanyanta tau ca yii"so. h sa"nginau jaataaviti j naatum a"saknuvan| 14 kintu taabhyaa. m saarddha. m ta. m svasthamaanu. sa. m ti. s.thanta. m d. r.s. tvaa te kaamapyaparaam aapatti. m kartta. m naa"saknun| 15 tadaa te sabhaata. h sthaanaantara. m gantu. m taan aaj naapya svaya. m parasparam iti mantra. naamakurvvan 16 tau maanavau prati ki. m karttavya. m? taaveka. m prasiddham aa"scaryya. m karmma k. rtavantau tad yiruu"saalamnivaasinaa. m sarvve. saa. m lokaanaa. m samiipe praakaa"sata tacca vayamapahnotu. m na "saknuma. h| 17 kintu lokaanaa. m madhyam etad yathaa na vyaapnoti tadartha. m tau bhaya. m pradar"sya tena naamnaa kamapi manu. sya. m nopadi"satam iti d. r.dha. m ni. sedhaama. h| 18 tataste preritaavaahuuya etadaaj naapayan ita. h para. m yii"so rnaamnaa kadaapi kaamapi kathaa. m maa kathayata. m kimapi nopadi"sa nca| 19 tata. h pitarayohanau pratyavadataam ii"svarasyaaj naagraha. na. m vaa yu. smaakam aaj naagraha. nam etayo rmadhye ii"svarasya gocare ki. m vihita. m? yuuya. m tasya vivecanaa. m kuruta| 20 vaya. m yad apa"syaama yada"s. r.numa ca tanna pracaarayi. syaama etat kadaapi bhavitu. m na "saknoti| 21 yadagha. tata tad d. r.s. taa sarvve lokaa ii"svarasya gu. naan anvavadan tasmaat lokabhayaat tau da. n.dayitu. m kamapyupaaya. m na praapya te punarapi tarjayitvaa taavatyajan| 22 yasya maanu. sasyaitat svaasthyakara. nam aa"scaryya. m karmmaakriyata tasya vaya"scatvaari. m"sadvatsaraa vyatiitaa. h| 23 tata. h para. m tau vis. r.s. tau santau svasa"nginaa. m sannidhi. m gatvaa pradhaanayaajakai. h praaciinalokai"sca proktaa. h sarvvaa. h kathaa j naapitavantau| 24 tacchrutvaa sarvva ekacittiibhuuya ii"svaramuddi"sya proccairetat praarthayanta, he prabho gaga. nap. rthiviipayodhiinaa. m te. su ca yadyad aaste te. saa. m sra. s.te"svarastva. m| 25 tva. m nijasevakena daayuudaa vaakyamidam uvacitha, manu. syaa anyade"siiyaa. h kurvvanti kalaha. m kuta. h| lokaa. h sarvve kimartha. m vaa cintaa. m kurvvanti ni. sphalaa. m| 26 parame"sasya tenaivaabhi. siktasya janasya ca| viruddhamabhiti. s.thanti p. rthivyaa. h pataya. h kuta. h|| 27 phalatastava hastena mantra. nayaa ca puurvva yadyat sthiriik. rta. m tad yathaa siddha. m bhavati tadartha. m tva. m yam athi. siktavaan sa eva pavitro yii"sustasya praatikuulyena herod pantiiyapiilaato 28 .anyade"siiyalokaa israayellokaa"sca sarvva ete sabhaayaam ati. s.than| 29 he parame"svara adhunaa te. saa. m tarjana. m garjana nca "s. r.nu; 30 tathaa svaasthyakara. nakarmma. naa tava baahubalaprakaa"sapuurvvaka. m tava sevakaan nirbhayena tava vaakya. m pracaarayitu. m tava pavitraputrasya yii"so rnaamnaa aa"scaryyaa. nyasambhavaani ca karmmaa. ni karttu ncaaj naapaya| 31 ittha. m praarthanayaa yatra sthaane te sabhaayaam aasan tat sthaana. m praakampata; tata. h sarvve pavitre. naatmanaa paripuur. naa. h santa ii"svarasya kathaam ak. sobhe. na praacaarayan| 32 apara nca pratyayakaarilokasamuuhaa ekamanasa ekacittiibhuuya sthitaa. h| te. saa. m kepi nijasampatti. m sviiyaa. m naajaanan kintu te. saa. m sarvvaa. h sampattya. h saadhaara. nyena sthitaa. h| 33 anyacca preritaa mahaa"saktiprakaa"sapuurvvaka. m prabho ryii"sorutthaane saak. syam adadu. h, te. su sarvve. su mahaanugraho. abhavacca| 34 te. saa. m madhye kasyaapi dravyanyuunataa naabhavad yataste. saa. m g. rhabhuumyaadyaa yaa. h sampattaya aasan taa vikriiya 35 tanmuulyamaaniiya preritaanaa. m cara. ne. su tai. h sthaapita. m; tata. h pratyeka"sa. h prayojanaanusaare. na dattamabhavat| 36 vi"se. sata. h kupropadviipiiyo yosinaamako leviva. m"sajaata eko jano bhuumyadhikaarii, ya. m preritaa bar. nabbaa arthaat saantvanaadaayaka ityuktvaa samaahuuyan, 37 sa jano nijabhuumi. m vikriiya tanmuulyamaaniiya preritaanaa. m cara. ne. su sthaapitavaan|

< preritaa.h 4 >