< preritaa.h 26 >

1 tata aagrippa. h paulam avaadiit, nijaa. m kathaa. m kathayitu. m tubhyam anumati rdiiyate| tasmaat paula. h kara. m prasaaryya svasmin uttaram avaadiit| 2 he aagripparaaja yatkaara. naadaha. m yihuudiiyairapavaadito. abhava. m tasya v. rttaantam adya bhavata. h saak. saan nivedayitumanumatoham ida. m sviiya. m parama. m bhaagya. m manye; 3 yato yihuudiiyalokaanaa. m madhye yaa yaa riiti. h suuk. smavicaaraa"sca santi te. su bhavaan vij natama. h; ataeva praarthaye dhairyyamavalambya mama nivedana. m "s. r.notu| 4 aha. m yiruu"saalamnagare svade"siiyalokaanaa. m madhye ti. s.than aa yauvanakaalaad yadruupam aacaritavaan tad yihuudiiyalokaa. h sarvve vidanti| 5 asmaaka. m sarvvebhya. h "suddhatama. m yat phiruu"siiyamata. m tadavalambii bhuutvaaha. m kaala. m yaapitavaan ye janaa aa baalyakaalaan maa. m jaanaanti te etaad. r"sa. m saak. sya. m yadi dadaati tarhi daatu. m "saknuvanti| 6 kintu he aagripparaaja ii"svaro. asmaaka. m puurvvapuru. saa. naa. m nika. te yad a"ngiik. rtavaan tasya pratyaa"saahetoraham idaanii. m vicaarasthaane da. n.daayamaanosmi| 7 tasyaa"ngiikaarasya phala. m praaptum asmaaka. m dvaada"sava. m"saa divaani"sa. m mahaayatnaad ii"svarasevana. m k. rtvaa yaa. m pratyaa"saa. m kurvvanti tasyaa. h pratyaa"saayaa hetoraha. m yihuudiiyairapavaadito. abhavam| 8 ii"svaro m. rtaan utthaapayi. syatiiti vaakya. m yu. smaaka. m nika. te. asambhava. m kuto bhavet? 9 naasaratiiyayii"so rnaamno viruddha. m naanaaprakaarapratikuulaacara. nam ucitam ityaha. m manasi yathaartha. m vij naaya 10 yiruu"saalamanagare tadakarava. m phalata. h pradhaanayaajakasya nika. taat k. samataa. m praapya bahuun pavitralokaan kaaraayaa. m baddhavaan vi"se. sataste. saa. m hananasamaye te. saa. m viruddhaa. m nijaa. m sammati. m prakaa"sitavaan| 11 vaara. m vaara. m bhajanabhavane. su tebhyo da. n.da. m pradattavaan balaat ta. m dharmma. m nindayitavaa. m"sca puna"sca taan prati mahaakrodhaad unmatta. h san vide"siiyanagaraa. ni yaavat taan taa. ditavaan| 12 ittha. m pradhaanayaajakasya samiipaat "saktim aaj naapatra nca labdhvaa damme. saknagara. m gatavaan| 13 tadaaha. m he raajan maargamadhye madhyaahnakaale mama madiiyasa"nginaa. m lokaanaa nca catas. r.su dik. su gaga. naat prakaa"samaanaa. m bhaaskaratopi tejasvatii. m diipti. m d. r.s. tavaan| 14 tasmaad asmaasu sarvve. su bhuumau patite. su satsu he "saula hai "saula kuto maa. m taa. dayasi? ka. n.takaanaa. m mukhe paadaahanana. m tava du. hsaadhyam ibriiyabhaa. sayaa gadita etaad. r"sa eka. h "sabdo mayaa "sruta. h| 15 tadaaha. m p. r.s. tavaan he prabho ko bhavaan? tata. h sa kathitavaan ya. m yii"su. m tva. m taa. dayasi soha. m, 16 kintu samutti. s.tha tva. m yad d. r.s. tavaan ita. h puna nca yadyat tvaa. m dar"sayi. syaami te. saa. m sarvve. saa. m kaaryyaa. naa. m tvaa. m saak. si. na. m mama sevaka nca karttum dar"sanam adaam| 17 vi"se. sato yihuudiiyalokebhyo bhinnajaatiiyebhya"sca tvaa. m manoniita. m k. rtvaa te. saa. m yathaa paapamocana. m bhavati 18 yathaa te mayi vi"svasya pavitriik. rtaanaa. m madhye bhaaga. m praapnuvanti tadabhipraaye. na te. saa. m j naanacak. suu. m.si prasannaani karttu. m tathaandhakaaraad diipti. m prati "saitaanaadhikaaraacca ii"svara. m prati matii. h paraavarttayitu. m te. saa. m samiipa. m tvaa. m pre. syaami| 19 he aagripparaaja etaad. r"sa. m svargiiyapratyaade"sa. m agraahyam ak. rtvaaha. m 20 prathamato damme. saknagare tato yiruu"saalami sarvvasmin yihuudiiyade"se anye. su de"se. su ca yena lokaa mati. m paraavarttya ii"svara. m prati paraavarttayante, mana. hparaavarttanayogyaani karmmaa. ni ca kurvvanti taad. r"sam upade"sa. m pracaaritavaan| 21 etatkaara. naad yihuudiiyaa madhyemandira. m maa. m dh. rtvaa hantum udyataa. h| 22 tathaapi khrii. s.to du. hkha. m bhuktvaa sarvve. saa. m puurvva. m "sma"saanaad utthaaya nijade"siiyaanaa. m bhinnade"siiyaanaa nca samiipe diipti. m prakaa"sayi. syati 23 bhavi. syadvaadiga. no muusaa"sca bhaavikaaryyasya yadida. m pramaa. nam adaduretad vinaanyaa. m kathaa. m na kathayitvaa ii"svaraad anugraha. m labdhvaa mahataa. m k. sudraa. naa nca sarvve. saa. m samiipe pramaa. na. m dattvaadya yaavat ti. s.thaami| 24 tasyamaa. m kathaa. m ni"samya phii. s.ta uccai. h svare. na kathitavaan he paula tvam unmattosi bahuvidyaabhyaasena tva. m hataj naano jaata. h| 25 sa uktavaan he mahaamahima phii. s.ta naaham unmatta. h kintu satya. m vivecaniiya nca vaakya. m prastaumi| 26 yasya saak. saad ak. sobha. h san kathaa. m kathayaami sa raajaa tadv. rttaanta. m jaanaati tasya samiipe kimapi gupta. m neti mayaa ni"scita. m budhyate yatastad vijane na k. rta. m| 27 he aagripparaaja bhavaan ki. m bhavi. syadvaadiga. noktaani vaakyaani pratyeti? bhavaan pratyeti tadaha. m jaanaami| 28 tata aagrippa. h paulam abhihitavaan tva. m prav. rtti. m janayitvaa praaye. na maamapi khrii. s.tiiya. m karo. si| 29 tata. h so. avaadiit bhavaan ye ye lokaa"sca mama kathaam adya "s. r.nvanti praaye. na iti nahi kintvetat "s. r"nkhalabandhana. m vinaa sarvvathaa te sarvve maad. r"saa bhavantvitii"svasya samiipe praarthaye. aham| 30 etasyaa. m kathaayaa. m kathitaayaa. m sa raajaa so. adhipati rbar. niikii sabhaasthaa lokaa"sca tasmaad utthaaya 31 gopane paraspara. m vivicya kathitavanta e. sa jano bandhanaarha. m praa. nahananaarha. m vaa kimapi karmma naakarot| 32 tata aagrippa. h phii. s.tam avadat, yadye. sa maanu. sa. h kaisarasya nika. te vicaarito bhavitu. m na praarthayi. syat tarhi mukto bhavitum a"sak. syat|

< preritaa.h 26 >