< preritaa.h 22 >

1 he pit. rga. naa he bhraat. rga. naa. h, idaanii. m mama nivedane samavadhatta| 2 tadaa sa ibriiyabhaa. sayaa kathaa. m kathayatiiti "srutvaa sarvve lokaa atiiva ni. h"sabdaa santo. ati. s.than| 3 pa"scaat so. akathayad aha. m yihuudiiya iti ni"scaya. h kilikiyaade"sasya taar. sanagara. m mama janmabhuumi. h, etannagariiyasya gamiliiyelanaamno. adhyaapakasya "si. syo bhuutvaa puurvvapuru. saa. naa. m vidhivyavasthaanusaare. na sampuur. naruupe. na "sik. sito. abhavam idaaniintanaa yuuya. m yaad. r"saa bhavatha taad. r"so. ahamapii"svarasevaayaam udyogii jaata. h| 4 matametad dvi. s.tvaa tadgraahinaariipuru. saan kaaraayaa. m baddhvaa te. saa. m praa. nanaa"saparyyantaa. m vipak. sataam akaravam| 5 mahaayaajaka. h sabhaasada. h praaciinalokaa"sca mamaitasyaa. h kathaayaa. h pramaa. na. m daatu. m "saknuvanti, yasmaat te. saa. m samiipaad damme. sakanagaranivaasibhraat. rga. naartham aaj naapatraa. ni g. rhiitvaa ye tatra sthitaastaan da. n.dayitu. m yiruu"saalamam aanayanaartha. m damme. sakanagara. m gatosmi| 6 kintu gacchan tannagarasya samiipa. m praaptavaan tadaa dvitiiyapraharavelaayaa. m satyaam akasmaad gaga. naannirgatya mahatii diipti rmama caturdi"si prakaa"sitavatii| 7 tato mayi bhuumau patite sati, he "saula he "saula kuto maa. m taa. dayasi? maamprati bhaa. sita etaad. r"sa eko ravopi mayaa "sruta. h| 8 tadaaha. m pratyavada. m, he prabhe ko bhavaan? tata. h so. avaadiit ya. m tva. m taa. dayasi sa naasaratiiyo yii"suraha. m| 9 mama sa"ngino lokaastaa. m diipti. m d. r.s. tvaa bhiya. m praaptaa. h, kintu maampratyudita. m tadvaakya. m te naabudhyanta| 10 tata. h para. m p. r.s. tavaanaha. m, he prabho mayaa ki. m karttavya. m? tata. h prabhurakathayat, utthaaya damme. sakanagara. m yaahi tvayaa yadyat karttavya. m niruupitamaaste tat tatra tva. m j naapayi. syase| 11 anantara. m tasyaa. h kharataradiipte. h kaara. naat kimapi na d. r.s. tvaa sa"ngiga. nena dh. rtahasta. h san damme. sakanagara. m vrajitavaan| 12 tannagaranivaasinaa. m sarvve. saa. m yihuudiiyaanaa. m maanyo vyavasthaanusaare. na bhakta"sca hanaaniiyanaamaa maanava eko 13 mama sannidhim etya ti. s.than akathayat, he bhraata. h "saula sud. r.s. ti rbhava tasmin da. n.de. aha. m samyak ta. m d. r.s. tavaan| 14 tata. h sa mahya. m kathitavaan yathaa tvam ii"svarasyaabhipraaya. m vetsi tasya "suddhasattvajanasya dar"sana. m praapya tasya "sriimukhasya vaakya. m "s. r.no. si tannimittam asmaaka. m puurvvapuru. saa. naam ii"svarastvaa. m manoniita. m k. rtavaana. m| 15 yato yadyad adraak. siira"srau. sii"sca sarvve. saa. m maanavaanaa. m samiipe tva. m te. saa. m saak. sii bhavi. syasi| 16 ataeva kuto vilambase? prabho rnaamnaa praarthya nijapaapaprak. saalanaartha. m majjanaaya samutti. s.tha| 17 tata. h para. m yiruu"saalamnagara. m pratyaagatya mandire. aham ekadaa praarthaye, tasmin samaye. aham abhibhuuta. h san prabhuu. m saak. saat pa"syan, 18 tva. m tvarayaa yiruu"saalama. h prati. s.thasva yato lokaamayi tava saak. sya. m na grahii. syanti, maampratyudita. m tasyeda. m vaakyam a"srau. sam| 19 tatoha. m pratyavaadi. sam he prabho pratibhajanabhavana. m tvayi vi"svaasino lokaan baddhvaa prah. rtavaan, 20 tathaa tava saak. si. na. h stiphaanasya raktapaatanasamaye tasya vinaa"sa. m sammanya sannidhau ti. s.than hant. rlokaanaa. m vaasaa. msi rak. sitavaan, etat te vidu. h| 21 tata. h so. akathayat prati. s.thasva tvaa. m duurasthabhinnade"siiyaanaa. m samiipa. m pre. sayi. sye| 22 tadaa lokaa etaavatparyyantaa. m tadiiyaa. m kathaa. m "srutvaa proccairakathayan, ena. m bhuuma. n.dalaad duuriikuruta, etaad. r"sajanasya jiivana. m nocitam| 23 ityuccai. h kathayitvaa vasanaani parityajya gaga. na. m prati dhuuliirak. sipan 24 tata. h sahasrasenaapati. h paula. m durgaabhyantara netu. m samaadi"sat| etasya pratikuulaa. h santo lokaa. h kinnimittam etaavaduccai. hsvaram akurvvan, etad vettu. m ta. m ka"sayaa prah. rtya tasya pariik. saa. m karttumaadi"sat| 25 padaataya"scarmmanirmmitarajjubhistasya bandhana. m karttumudyataastaastadaanii. m paula. h sammukhasthita. m "satasenaapatim uktavaan da. n.daaj naayaam apraaptaayaa. m ki. m romiloka. m praharttu. m yu. smaakam adhikaarosti? 26 enaa. m kathaa. m "srutvaa sa sahasrasenaapate. h sannidhi. m gatvaa taa. m vaarttaamavadat sa romiloka etasmaat saavadhaana. h san karmma kuru| 27 tasmaat sahasrasenaapati rgatvaa tamapraak. siit tva. m ki. m romiloka. h? iti maa. m bruuhi| so. akathayat satyam| 28 tata. h sahasrasenaapati. h kathitavaan bahudravi. na. m dattvaaha. m tat paurasakhya. m praaptavaan; kintu paula. h kathitavaan aha. m janunaa tat praapto. asmi| 29 ittha. m sati ye prahaare. na ta. m pariik. situ. m samudyataa aasan te tasya samiipaat praati. s.thanta; sahasrasenaapatista. m romiloka. m vij naaya svaya. m yat tasya bandhanam akaar. siit tatkaara. naad abibhet| 30 yihuudiiyalokaa. h paula. m kuto. apavadante tasya v. rttaanta. m j naatu. m vaa nchan sahasrasenaapati. h pare. ahani paula. m bandhanaat mocayitvaa pradhaanayaajakaan mahaasabhaayaa. h sarvvalokaa"sca samupasthaatum aadi"sya te. saa. m sannidhau paulam avarohya sthaapitavaan|

< preritaa.h 22 >