< preritaa.h 21 >

1 tai rvis. r.s. taa. h santo vaya. m pota. m baahayitvaa. rjumaarge. na ko. sam upadviipam aagatya pare. ahani rodiyopadviipam aagacchaama tatastasmaat paataaraayaam upaati. s.thaama| 2 tatra phainiikiyaade"sagaaminam potameka. m praapya tamaaruhya gatavanta. h| 3 kupropadviipa. m d. r.s. tvaa ta. m savyadi"si sthaapayitvaa suriyaade"sa. m gatvaa potasthadravyaa. nyavarohayitu. m soranagare laagitavanta. h| 4 tatra "si. syaga. nasya saak. saatkara. naaya vaya. m tatra saptadinaani sthitavanta. h pa"scaatte pavitre. naatmanaa paula. m vyaaharan tva. m yiruu"saalamnagara. m maa gama. h| 5 tataste. su saptasu dine. su yaapite. su satsu vaya. m tasmaat sthaanaat nijavartmanaa gatavanta. h, tasmaat te sabaalav. rddhavanitaa asmaabhi. h saha nagarasya parisaraparyyantam aagataa. h pa"scaadvaya. m jaladhita. te jaanupaata. m praarthayaamahi| 6 tata. h paraspara. m vis. r.s. taa. h santo vaya. m pota. m gataaste tu svasvag. rha. m pratyaagatavanta. h| 7 vaya. m soranagaraat naavaa prasthaaya talimaayinagaram upaati. s.thaama tatraasmaaka. m samudriiyamaargasyaanto. abhavat tatra bhraat. rga. na. m namask. rtya dinameka. m tai. h saarddham u. satavanta. h| 8 pare. ahani paulastasya sa"ngino vaya nca prati. s.thamaanaa. h kaisariyaanagaram aagatya susa. mvaadapracaarakaanaa. m saptajanaanaa. m philipanaamna ekasya g. rha. m pravi"syaavati. s.thaama| 9 tasya catasro duhitaro. anuu. dhaa bhavi. syadvaadinya aasan| 10 tatraasmaasu bahudinaani pro. site. su yihuudiiyade"saad aagatyaagaabanaamaa bhavi. syadvaadii samupasthitavaan| 11 sosmaaka. m samiipametya paulasya ka. tibandhana. m g. rhiitvaa nijahastaapaadaan baddhvaa bhaa. sitavaan yasyeda. m ka. tibandhana. m ta. m yihuudiiyalokaa yiruu"saalamanagara ittha. m baddhvaa bhinnade"siiyaanaa. m kare. su samarpayi. syantiiti vaakya. m pavitra aatmaa kathayati| 12 etaad. r"sii. m kathaa. m "srutvaa vaya. m tannagaravaasino bhraatara"sca yiruu"saalama. m na yaatu. m paula. m vyanayaamahi; 13 kintu sa pratyaavaadiit, yuuya. m ki. m kurutha? ki. m krandanena mamaanta. hkara. na. m vidiir. na. m kari. syatha? prabho ryii"so rnaamno nimitta. m yiruu"saalami baddho bhavitu. m kevala tanna praa. naan daatumapi sasajjosmi| 14 tenaasmaaka. m kathaayaam ag. rhiitaayaam ii"svarasya yathecchaa tathaiva bhavatvityuktvaa vaya. m nirasyaama| 15 pare. ahani paatheyadravyaa. ni g. rhiitvaa yiruu"saalama. m prati yaatraam akurmma| 16 tata. h kaisariyaanagaranivaasina. h katipayaa. h "si. syaa asmaabhi. h saarddham itvaa k. rpriiyena mnaasannaamnaa yena praaciina"si. syena saarddham asmaabhi rvastavya. m tasya samiipam asmaan niitavanta. h| 17 asmaasu yiruu"saalamyupasthite. su tatrasthabhraat. rga. no. asmaan aahlaadena g. rhiitavaan| 18 parasmin divase paule. asmaabhi. h saha yaakuubo g. rha. m pravi. s.te lokapraaciinaa. h sarvve tatra pari. sadi sa. msthitaa. h| 19 anantara. m sa taan natvaa sviiyapracaara. nena bhinnade"siiyaan pratii"svaro yaani karmmaa. ni saadhitavaan tadiiyaa. m kathaam anukramaat kathitavaan| 20 iti "srutvaa te prabhu. m dhanya. m procya vaakyamidam abhaa. santa, he bhraata ryihuudiiyaanaa. m madhye bahusahasraa. ni lokaa vi"svaasina aasate kintu te sarvve vyavasthaamataacaari. na etat pratyak. sa. m pa"syasi| 21 "si"suunaa. m tvakchedanaadyaacara. na. m prati. sidhya tva. m bhinnade"sanivaasino yihuudiiyalokaan muusaavaakyam a"sraddhaatum upadi"sasiiti tai. h "srutamasti| 22 tvamatraagatosiiti vaarttaa. m samaakar. nya jananivaho militvaava"syamevaagami. syati; ataeva ki. m kara. niiyam? atra vaya. m mantrayitvaa samupaaya. m tvaa. m vadaamasta. m tvamaacara| 23 vrata. m karttu. m k. rtasa"nkalpaa ye. asmaa. mka catvaaro maanavaa. h santi 24 taan g. rhiitvaa tai. h sahita. h sva. m "suci. m kuru tathaa te. saa. m "siromu. n.dane yo vyayo bhavati ta. m tva. m dehi| tathaa k. rte tvadiiyaacaare yaa jana"sruti rjaayate saaliikaa kintu tva. m vidhi. m paalayan vyavasthaanusaare. nevaacarasiiti te bhotsante| 25 bhinnade"siiyaanaa. m vi"svaasilokaanaa. m nika. te vaya. m patra. m likhitvettha. m sthiriik. rtavanta. h, devaprasaadabhojana. m rakta. m galapii. danamaaritapraa. nibhojana. m vyabhicaara"scaitebhya. h svarak. sa. navyatireke. na te. saamanyavidhipaalana. m kara. niiya. m na| 26 tata. h paulastaan maanu. saanaadaaya parasmin divase tai. h saha "suci rbhuutvaa mandira. m gatvaa "saucakarmma. no dine. su sampuur. ne. su te. saam ekaikaartha. m naivedyaadyutsargo bhavi. syatiiti j naapitavaan| 27 te. su saptasu dine. su samaaptakalpe. su aa"siyaade"sanivaasino yihuudiiyaasta. m madhyemandira. m vilokya jananivahasya mana. hsu kuprav. rtti. m janayitvaa ta. m dh. rtvaa 28 proccai. h praavocan, he israayellokaa. h sarvve saahaayya. m kuruta| yo manuja ete. saa. m lokaanaa. m muusaavyavasthaayaa etasya sthaanasyaapi vipariita. m sarvvatra sarvvaan "sik. sayati sa e. sa. h; vi"se. sata. h sa bhinnade"siiyalokaan mandiram aaniiya pavitrasthaanametad apavitramakarot| 29 puurvva. m te madhyenagaram iphi. sanagariiya. m traphima. m paulena sahita. m d. r.s. tavanta etasmaat paulasta. m mandiramadhyam aanayad ityanvamimata| 30 ataeva sarvvasmin nagare kalahotpannatvaat dhaavanto lokaa aagatya paula. m dh. rtvaa mandirasya bahiraak. r.syaanayan tatk. sa. naad dvaaraa. ni sarvvaa. ni ca ruddhaani| 31 te. su ta. m hantumudyate. su yiruu"saalamnagare mahaanupadravo jaata iti vaarttaayaa. m sahasrasenaapate. h kar. nagocariibhuutaayaa. m satyaa. m sa tatk. sa. naat sainyaani senaapatiga. na nca g. rhiitvaa javenaagatavaan| 32 tato lokaa. h senaaga. nena saha sahasrasenaapatim aagacchanta. m d. r.s. tvaa paulataa. danaato nyavarttanta| 33 sa sahasrasenaapati. h sannidhaavaagamya paula. m dh. rtvaa "s. r"nkhaladvayena baddham aadi"sya taan p. r.s. tavaan e. sa ka. h? ki. m karmma caaya. m k. rtavaan? 34 tato janasamuuhasya ka"scid ekaprakaara. m ka"scid anyaprakaara. m vaakyam araut sa tatra satya. m j naatum kalahakaara. naad a"sakta. h san ta. m durga. m netum aaj naapayat| 35 te. su sopaanasyopari praapte. su lokaanaa. m saahasakaara. naat senaaga. na. h paulamuttolya niitavaan| 36 tata. h sarvve lokaa. h pa"scaadgaamina. h santa ena. m duriikuruteti vaakyam uccairavadan| 37 paulasya durgaanayanasamaye sa tasmai sahasrasenaapataye kathitavaan, bhavata. h purastaat kathaa. m kathayitu. m kim anumanyate? sa tamap. rcchat tva. m ki. m yuunaaniiyaa. m bhaa. saa. m jaanaasi? 38 yo misariiyo jana. h puurvva. m virodha. m k. rtvaa catvaari sahasraa. ni ghaatakaan sa"ngina. h k. rtvaa vipina. m gatavaan tva. m ki. m saeva na bhavasi? 39 tadaa paulo. akathayat aha. m kilikiyaade"sasya taar. sanagariiyo yihuudiiyo, naaha. m saamaanyanagariiyo maanava. h; ataeva vinaye. aha. m laakaanaa. m samak. sa. m kathaa. m kathayitu. m maamanujaanii. sva| 40 tenaanuj naata. h paula. h sopaanopari ti. s.than hastene"ngita. m k. rtavaan, tasmaat sarvve susthiraa abhavan| tadaa paula ibriiyabhaa. sayaa kathayitum aarabhata,

< preritaa.h 21 >