< preritaa.h 2 >

1 apara nca nistaarotsavaat para. m pa ncaa"sattame dine samupasthite sati te sarvve ekaacittiibhuuya sthaana ekasmin militaa aasan| 2 etasminneva samaye. akasmaad aakaa"saat praca. n.daatyugravaayo. h "sabdavad eka. h "sabda aagatya yasmin g. rhe ta upaavi"san tad g. rha. m samasta. m vyaapnot| 3 tata. h para. m vahni"sikhaasvaruupaa jihvaa. h pratyak. siibhuuya vibhaktaa. h satya. h pratijanorddhve sthagitaa abhuuvan| 4 tasmaat sarvve pavitre. naatmanaa paripuur. naa. h santa aatmaa yathaa vaacitavaan tadanusaare. naanyade"siiyaanaa. m bhaa. saa uktavanta. h| 5 tasmin samaye p. rthiviisthasarvvade"sebhyo yihuudiiyamataavalambino bhaktalokaa yiruu"saalami praavasan; 6 tasyaa. h kathaayaa. h ki. mvadantyaa jaatatvaat sarvve lokaa militvaa nijanijabhaa. sayaa "si. syaa. naa. m kathaakathana. m "srutvaa samudvignaa abhavan| 7 sarvvaeva vismayaapannaa aa"scaryyaanvitaa"sca santa. h paraspara. m uktavanta. h pa"syata ye kathaa. m kathayanti te sarvve gaaliiliiyalokaa. h ki. m na bhavanti? 8 tarhi vaya. m pratyeka"sa. h svasvajanmade"siiyabhaa. saabhi. h kathaa ete. saa. m "s. r.numa. h kimida. m? 9 paarthii-maadii-araamnaharayimde"sanivaasimano yihuudaa-kappadakiyaa-panta-aa"siyaa- 10 phrugiyaa-pamphuliyaa-misaranivaasina. h kurii. niinika. tavarttiluubiiyaprade"sanivaasino romanagaraad aagataa yihuudiiyalokaa yihuudiiyamatagraahi. na. h kriitiiyaa araabiiyaadayo lokaa"sca ye vayam 11 asmaaka. m nijanijabhaa. saabhirete. saam ii"svariiyamahaakarmmavyaakhyaana. m "s. r.numa. h| 12 ittha. m te sarvvaeva vismayaapannaa. h sandigdhacittaa. h santa. h parasparamuucu. h, asya ko bhaava. h? 13 apare kecit parihasya kathitavanta ete naviinadraak. saarasena mattaa abhavan| 14 tadaa pitara ekaada"sabhi rjanai. h saaka. m ti. s.than taallokaan uccai. hkaaram avadat, he yihuudiiyaa he yiruu"saalamnivaasina. h sarvve, avadhaana. m k. rtvaa madiiyavaakya. m budhyadhva. m| 15 idaaniim ekayaamaad adhikaa velaa naasti tasmaad yuuya. m yad anumaatha maanavaa ime madyapaanena mattaastanna| 16 kintu yoyelbhavi. syadvaktraitadvaakyamukta. m yathaa, 17 ii"svara. h kathayaamaasa yugaantasamaye tvaham| var. si. syaami svamaatmaana. m sarvvapraa. nyupari dhruvam| bhaavivaakya. m vadi. syanti kanyaa. h putraa"sca vastuta. h|pratyaade"sa nca praapsyanti yu. smaaka. m yuvamaanavaa. h| tathaa praaciinalokaastu svapnaan drak. syanti ni"scita. m| 18 var. si. syaami tadaatmaana. m daasadaasiijanopiri| tenaiva bhaavivaakya. m te vadi. syanti hi sarvva"sa. h| 19 uurddhvasthe gaga. ne caiva niicasthe p. rthiviitale| "so. nitaani b. rhadbhaanuun ghanadhuumaadikaani ca| cihnaani dar"sayi. syaami mahaa"scaryyakriyaastathaa| 20 mahaabhayaanakasyaiva taddinasya pare"situ. h| puraagamaad ravi. h k. r.s. no rakta"scandro bhavi. syata. h| 21 kintu ya. h parame"sasya naamni sampraarthayi. syate| saeva manujo nuuna. m paritraato bhavi. syati|| 22 ato he israayelva. m"siiyalokaa. h sarvve kathaayaametasyaam mano nidhaddhva. m naasaratiiyo yii"surii"svarasya manoniita. h pumaan etad ii"svarastatk. rtairaa"scaryyaadbhutakarmmabhi rlak. sa. nai"sca yu. smaaka. m saak. saadeva pratipaaditavaan iti yuuya. m jaaniitha| 23 tasmin yii"sau ii"svarasya puurvvani"scitamantra. naaniruupa. naanusaare. na m. rtyau samarpite sati yuuya. m ta. m dh. rtvaa du. s.talokaanaa. m hastai. h kru"se vidhitvaahata| 24 kintvii"svarasta. m nidhanasya bandhanaanmocayitvaa udasthaapayat yata. h sa m. rtyunaa baddhasti. s.thatiiti na sambhavati| 25 etastin daayuudapi kathitavaan yathaa, sarvvadaa mama saak. saatta. m sthaapaya parame"svara. m| sthite maddak. si. ne tasmin skhali. syaami tvaha. m nahi| 26 aanandi. syati taddheto rmaamakiina. m manastu vai| aahlaadi. syati jihvaapi madiiyaa tu tathaiva ca| pratyaa"sayaa "sariirantu madiiya. m vai"sayi. syate| 27 paraloke yato hetostva. m maa. m naiva hi tyak. syasi| svakiiya. m pu. nyavanta. m tva. m k. sayitu. m naiva daasyasi| eva. m jiivanamaarga. m tva. m maameva dar"sayi. syasi| (Hadēs g86) 28 svasammukhe ya aanando dak. si. ne svasya yat sukha. m| ananta. m tena maa. m puur. na. m kari. syasi na sa. m"saya. h|| 29 he bhraataro. asmaaka. m tasya puurvvapuru. sasya daayuuda. h kathaa. m spa. s.ta. m kathayitu. m maam anumanyadhva. m, sa praa. naan tyaktvaa "sma"saane sthaapitobhavad adyaapi tat "sma"saanam asmaaka. m sannidhau vidyate| 30 phalato laukikabhaavena daayuudo va. m"se khrii. s.ta. m janma graahayitvaa tasyaiva si. mhaasane samuve. s.tu. m tamutthaapayi. syati parame"svara. h "sapatha. m kutvaa daayuuda. h samiipa imam a"ngiikaara. m k. rtavaan, 31 iti j naatvaa daayuud bhavi. syadvaadii san bhavi. syatkaaliiyaj naanena khrii. s.totthaane kathaamimaa. m kathayaamaasa yathaa tasyaatmaa paraloke na tyak. syate tasya "sariira nca na k. se. syati; (Hadēs g86) 32 ata. h parame"svara ena. m yii"su. m "sma"saanaad udasthaapayat tatra vaya. m sarvve saak. si. na aasmahe| 33 sa ii"svarasya dak. si. nakare. nonnati. m praapya pavitra aatmina pitaa yama"ngiikaara. m k. rtavaan tasya phala. m praapya yat pa"syatha "s. r.nutha ca tadavar. sat| 34 yato daayuud svarga. m naaruroha kintu svayam imaa. m kathaam akathayad yathaa, mama prabhumida. m vaakyamavadat parame"svara. h| 35 tava "satruunaha. m yaavat paadapii. tha. m karomi na| taavat kaala. m madiiye tva. m dak. savaar"sva upaavi"sa| 36 ato ya. m yii"su. m yuuya. m kru"se. ahata parame"svarasta. m prabhutvaabhi. siktatvapade nyayu. mkteti israayeliiyaa lokaa ni"scita. m jaanantu| 37 etaad. r"sii. m kathaa. m "srutvaa te. saa. m h. rdayaanaa. m vidiir. natvaat te pitaraaya tadanyapreritebhya"sca kathitavanta. h, he bhraat. rga. na vaya. m ki. m kari. syaama. h? 38 tata. h pitara. h pratyavadad yuuya. m sarvve sva. m sva. m mana. h parivarttayadhva. m tathaa paapamocanaartha. m yii"sukhrii. s.tasya naamnaa majjitaa"sca bhavata, tasmaad daanaruupa. m paritram aatmaana. m lapsyatha| 39 yato yu. smaaka. m yu. smatsantaanaanaa nca duurasthasarvvalokaanaa nca nimittam arthaad asmaaka. m prabhu. h parame"svaro yaavato laakaan aahvaasyati te. saa. m sarvve. saa. m nimittam ayama"ngiikaara aaste| 40 etadanyaabhi rbahukathaabhi. h pramaa. na. m datvaakathayat etebhyo vipathagaamibhyo varttamaanalokebhya. h svaan rak. sata| 41 tata. h para. m ye saanandaastaa. m kathaam ag. rhlan te majjitaa abhavan| tasmin divase praaye. na trii. ni sahasraa. ni lokaaste. saa. m sapak. saa. h santa. h 42 preritaanaam upade"se sa"ngatau puupabha njane praarthanaasu ca mana. hsa. myoga. m k. rtvaati. s.than| 43 preritai rnaanaaprakaaralak. sa. ne. su mahaa"scaryyakarmamasu ca dar"site. su sarvvalokaanaa. m bhayamupasthita. m| 44 vi"svaasakaari. na. h sarvva ca saha ti. s.thanata. h| sve. saa. m sarvvaa. h sampattii. h saadhaara. nyena sthaapayitvaabhu njata| 45 phalato g. rhaa. ni dravyaa. ni ca sarvvaa. ni vikriiya sarvve. saa. m svasvaprayojanaanusaare. na vibhajya sarvvebhyo. adadan| 46 sarvva ekacittiibhuuya dine dine mandire santi. s.thamaanaa g. rhe g. rhe ca puupaanabha njanta ii"svarasya dhanyavaada. m kurvvanto lokai. h samaad. rtaa. h paramaanandena saralaanta. hkara. nena bhojana. m paana ncakurvvan| 47 parame"svaro dine dine paritraa. nabhaajanai rma. n.daliim avarddhayat|

< preritaa.h 2 >