< preritaa.h 18 >

1 tadgha. tanaata. h para. m paula aathiiniinagaraad yaatraa. m k. rtvaa karinthanagaram aagacchat| 2 tasmin samaye klaudiya. h sarvvaan yihuudiiyaan romaanagara. m vihaaya gantum aaj naapayat, tasmaat priskillaanaamnaa jaayayaa saarddham itaaliyaade"saat ki ncitpuurvvam aagamat ya. h pantade"se jaata aakkilanaamaa yihuudiiyaloka. h paulasta. m saak. saat praapya tayo. h samiipamitavaan| 3 tau duu. syanirmmaa. najiivinau, tasmaat parasparam ekav. rttikatvaat sa taabhyaa. m saha u. sitvaa tat karmmaakarot| 4 paula. h prativi"sraamavaara. m bhajanabhavana. m gatvaa vicaara. m k. rtvaa yihuudiiyaan anyade"siiyaa. m"sca prav. rtti. m graahitavaan| 5 siilatiimathiyayo rmaakidaniyaade"saat sametayo. h sato. h paula uttaptamanaa bhuutvaa yii"surii"svare. naabhi. sikto bhavatiiti pramaa. na. m yihuudiiyaanaa. m samiipe praadaat| 6 kintu te. atiiva virodha. m vidhaaya paa. sa. n.diiyakathaa. m kathitavantastata. h paulo vastra. m dhunvan etaa. m kathaa. m kathitavaan, yu. smaaka. m "so. nitapaataaparaadho yu. smaan pratyeva bhavatu, tenaaha. m niraparaadho. adyaarabhya bhinnade"siiyaanaa. m samiipa. m yaami| 7 sa tasmaat prasthaaya bhajanabhavanasamiipasthasya yustanaamna ii"svarabhaktasya bhinnade"siiyasya nive"sana. m praavi"sat| 8 tata. h krii. spanaamaa bhajanabhavanaadhipati. h saparivaara. h prabhau vya"svasiit, karinthanagariiyaa bahavo lokaa"sca samaakar. nya vi"svasya majjitaa abhavan| 9 k. sa. nadaayaa. m prabhu. h paula. m dar"sana. m datvaa bhaa. sitavaan, maa bhai. sii. h, maa nirasii. h kathaa. m pracaaraya| 10 aha. m tvayaa saarddham aasa hi. msaartha. m kopi tvaa. m spra. s.tu. m na "sak. syati nagare. asmin madiiyaa lokaa bahava aasate| 11 tasmaat paulastannagare praaye. na saarddhavatsaraparyyanta. m sa. msthaaye"svarasya kathaam upaadi"sat| 12 gaalliyanaamaa ka"scid aakhaayaade"sasya praa. dvivaaka. h samabhavat, tato yihuudiiyaa ekavaakyaa. h santa. h paulam aakramya vicaarasthaana. m niitvaa 13 maanu. sa e. sa vyavasthaaya viruddham ii"svarabhajana. m karttu. m lokaan kuprav. rtti. m graahayatiiti niveditavanta. h| 14 tata. h paule pratyuttara. m daatum udyate sati gaalliyaa yihuudiiyaan vyaaharat, yadi kasyacid anyaayasya vaati"sayadu. s.tataacara. nasya vicaaro. abhavi. syat tarhi yu. smaaka. m kathaa mayaa sahaniiyaabhavi. syat| 15 kintu yadi kevala. m kathaayaa vaa naamno vaa yu. smaaka. m vyavasthaayaa vivaado bhavati tarhi tasya vicaaramaha. m na kari. syaami, yuuya. m tasya miimaa. msaa. m kuruta| 16 tata. h sa taan vicaarasthaanaad duuriik. rtavaan| 17 tadaa bhinnade"siiyaa. h sosthininaamaana. m bhajanabhavanasya pradhaanaadhipati. m dh. rtvaa vicaarasthaanasya sammukhe praaharan tathaapi gaalliyaa te. su sarvvakarmmasu na mano nyadadhaat| 18 paulastatra punarbahudinaani nyavasat, tato bhraat. rga. naad visarjana. m praapya ki ncanavratanimitta. m ki. mkriyaanagare "siro mu. n.dayitvaa priskillaakkilaabhyaa. m sahito jalapathena suriyaade"sa. m gatavaan| 19 tata iphi. sanagara upasthaaya tatra tau vis. rjya svaya. m bhajanabhvana. m pravi"sya yihuudiiyai. h saha vicaaritavaan| 20 te svai. h saarddha. m puna. h katipayadinaani sthaatu. m ta. m vyanayan, sa tadanurariik. rtya kathaametaa. m kathitavaan, 21 yiruu"saalami aagaamyutsavapaalanaartha. m mayaa gamaniiya. m; pa"scaad ii"svarecchaayaa. m jaataayaa. m yu. smaaka. m samiipa. m pratyaagami. syaami| tata. h para. m sa tai rvis. r.s. ta. h san jalapathena iphi. sanagaraat prasthitavaan| 22 tata. h kaisariyaam upasthita. h san nagara. m gatvaa samaaja. m namask. rtya tasmaad aantiyakhiyaanagara. m prasthitavaan| 23 tatra kiyatkaala. m yaapayitvaa tasmaat prasthaaya sarvve. saa. m "si. syaa. naa. m manaa. msi susthiraa. ni k. rtvaa krama"so galaatiyaaphrugiyaade"sayo rbhramitvaa gatavaan| 24 tasminneva samaye sikandariyaanagare jaata aapallonaamaa "saastravit suvaktaa yihuudiiya eko jana iphi. sanagaram aagatavaan| 25 sa "sik. sitaprabhumaargo manasodyogii ca san yohano majjanamaatra. m j naatvaa yathaarthatayaa prabho. h kathaa. m kathayan samupaadi"sat| 26 e. sa jano nirbhayatvena bhajanabhavane kathayitum aarabdhavaan, tata. h priskillaakkilau tasyopade"sakathaa. m ni"samya ta. m svayo. h samiipam aaniiya "suddharuupe. ne"svarasya kathaam abodhayataam| 27 pa"scaat sa aakhaayaade"sa. m gantu. m mati. m k. rtavaan, tadaa tatratya. h "si. syaga. no yathaa ta. m g. rhlaati tadartha. m bhraat. rga. nena samaa"svasya patre likhite sati, aapallaastatropasthita. h san anugrahe. na pratyayinaa. m bahuupakaaraan akarot, 28 phalato yii"surabhi. siktastraateti "saastrapramaa. na. m datvaa prakaa"saruupe. na pratipanna. m k. rtvaa yihuudiiyaan niruttaraan k. rtavaan|

< preritaa.h 18 >