< preritaa.h 17 >

1 paulasiilau aamphipalyaapalloniyaanagaraabhyaa. m gatvaa yatra yihuudiiyaanaa. m bhajanabhavanamekam aaste tatra thi. salaniikiinagara upasthitau| 2 tadaa paula. h svaacaaraanusaare. na te. saa. m samiipa. m gatvaa vi"sraamavaaratraye tai. h saarddha. m dharmmapustakiiyakathaayaa vicaara. m k. rtavaan| 3 phalata. h khrii. s.tena du. hkhabhoga. h karttavya. h "sma"saanadutthaana nca karttavya. m yu. smaaka. m sannidhau yasya yii"so. h prastaava. m karomi sa ii"svare. naabhi. sikta. h sa etaa. h kathaa. h prakaa"sya pramaa. na. m datvaa sthiriik. rtavaan| 4 tasmaat te. saa. m katipayajanaa anyade"siiyaa bahavo bhaktalokaa bahya. h pradhaananaaryya"sca vi"svasya paulasiilayo. h pa"scaadgaamino jaataa. h| 5 kintu vi"svaasahiinaa yihuudiiyalokaa iir. syayaa paripuur. naa. h santo ha. ta. tsya katinayalampa. talokaan sa"ngina. h k. rtvaa janatayaa nagaramadhye mahaakalaha. m k. rtvaa yaasono g. rham aakramya preritaan dh. rtvaa lokanivahasya samiipam aanetu. m ce. s.titavanta. h| 6 te. saamudde"sam apraapya ca yaasona. m katipayaan bhraat. r.m"sca dh. rtvaa nagaraadhipatiinaa. m nika. tamaaniiya proccai. h kathitavanto ye manu. syaa jagadudvaa. titavantaste. atraapyupasthitaa. h santi, 7 e. sa yaason aatithya. m k. rtvaa taan g. rhiitavaan| yii"sunaamaka eko raajastiiti kathayantaste kaisarasyaaj naaviruddha. m karmma kurvvati| 8 te. saa. m kathaamimaa. m "srutvaa lokanivaho nagaraadhipataya"sca samudvignaa abhavan| 9 tadaa yaasonastadanye. saa nca dhanada. n.da. m g. rhiitvaa taan parityaktavanta. h| 10 tata. h para. m bhraat. rga. no rajanyaa. m paulasiilau "siighra. m birayaanagara. m pre. sitavaan tau tatropasthaaya yihuudiiyaanaa. m bhajanabhavana. m gatavantau| 11 tatrasthaa lokaa. h thi. salaniikiisthalokebhyo mahaatmaana aasan yata ittha. m bhavati na veti j naatu. m dine dine dharmmagranthasyaalocanaa. m k. rtvaa svaira. m kathaam ag. rhlan| 12 tasmaad aneke yihuudiiyaa anyade"siiyaanaa. m maanyaa striya. h puru. saa"scaaneke vya"svasan| 13 kintu birayaanagare paulene"svariiyaa kathaa pracaaryyata iti thi. salaniikiisthaa yihuudiiyaa j naatvaa tatsthaanamapyaagatya lokaanaa. m kuprav. rttim ajanayan| 14 ataeva tasmaat sthaanaat samudre. na yaantiiti dar"sayitvaa bhraatara. h k. sipra. m paula. m praahi. nvan kintu siilatiimathiyau tatra sthitavantau| 15 tata. h para. m paulasya maargadar"sakaastam aathiiniinagara upasthaapayan pa"scaad yuvaa. m tuur. nam etat sthaana. m aagami. syatha. h siilatiimathiyau pratiimaam aaj naa. m praapya te pratyaagataa. h| 16 paula aathiiniinagare taavapek. sya ti. s.than tannagara. m pratimaabhi. h paripuur. na. m d. r.s. tvaa santaptah. rdayo. abhavat| 17 tata. h sa bhajanabhavane yaan yihuudiiyaan bhaktalokaa. m"sca ha. t.te ca yaan apa"syat tai. h saha pratidina. m vicaaritavaan| 18 kintvipikuuriiyamatagrahi. na. h stoyikiiyamatagraahi. na"sca kiyanto janaastena saarddha. m vyavadanta| tatra kecid akathayan e. sa vaacaala. h ki. m vaktum icchati? apare kecid e. sa jana. h ke. saa ncid vide"siiyadevaanaa. m pracaaraka ityanumiiyate yata. h sa yii"sum utthiti nca pracaarayat| 19 te tam areyapaaganaama vicaarasthaanam aaniiya praavocan ida. m yannaviina. m mata. m tva. m praaciika"sa ida. m kiid. r"sa. m etad asmaan "sraavaya; 20 yaamimaam asambhavakathaam asmaaka. m kar. nagocariik. rtavaan asyaa bhaavaartha. h ka iti vaya. m j naatum icchaama. h| 21 tadaathiiniinivaasinastannagarapravaasina"sca kevala. m kasyaa"scana naviinakathaayaa. h "srava. nena pracaara. nena ca kaalam ayaapayan| 22 paulo. areyapaagasya madhye ti. s.than etaa. m kathaa. m pracaaritavaan, he aathiiniiyalokaa yuuya. m sarvvathaa devapuujaayaam aasaktaa ityaha pratyak. sa. m pa"syaami| 23 yata. h paryya. tanakaale yu. smaaka. m puujaniiyaani pa"syan ‘avij naate"svaraaya` etallipiyuktaa. m yaj navediimekaa. m d. r.s. tavaan; ato na viditvaa ya. m puujayadhve tasyaiva tatva. m yu. smaan prati pracaarayaami| 24 jagato jagatsthaanaa. m sarvvavastuunaa nca sra. s.taa ya ii"svara. h sa svargap. rthivyorekaadhipati. h san karanirmmitamandire. su na nivasati; 25 sa eva sarvvebhyo jiivana. m praa. naan sarvvasaamagrii"sca pradadaati; ataeva sa kasyaa"scit saamagyraa abhaavaheto rmanu. syaa. naa. m hastai. h sevito bhavatiiti na| 26 sa bhuuma. n.dale nivaasaartham ekasmaat "so. nitaat sarvvaan manu. syaan s. r.s. tvaa te. saa. m puurvvaniruupitasamaya. m vasatisiimaa nca niracinot; 27 tasmaat lokai. h kenaapi prakaare. na m. rgayitvaa parame"svarasya tatva. m praaptu. m tasya gave. sa. na. m kara. niiyam| 28 kintu so. asmaaka. m kasmaaccidapi duure ti. s.thatiiti nahi, vaya. m tena ni"svasanapra"svasanagamanaagamanapraa. nadhaara. naani kurmma. h, puna"sca yu. smaakameva katipayaa. h kavaya. h kathayanti ‘tasya va. m"saa vaya. m smo hi` iti| 29 ataeva yadi vayam ii"svarasya va. m"saa bhavaamastarhi manu. syai rvidyayaa kau"salena ca tak. sita. m svar. na. m ruupya. m d. r.sad vaite. saamii"svaratvam asmaabhi rna j naatavya. m| 30 te. saa. m puurvviiyalokaanaam aj naanataa. m pratii"svaro yadyapi naavaadhatta tathaapiidaanii. m sarvvatra sarvvaan mana. h parivarttayitum aaj naapayati, 31 yata. h svaniyuktena puru. se. na yadaa sa p. rthiviisthaanaa. m sarvvalokaanaa. m vicaara. m kari. syati taddina. m nyaruupayat; tasya "sma"saanotthaapanena tasmin sarvvebhya. h pramaa. na. m praadaat| 32 tadaa "sma"saanaad utthaanasya kathaa. m "srutvaa kecid upaahaman, kecidavadan enaa. m kathaa. m punarapi tvatta. h "sro. syaama. h| 33 tata. h paulaste. saa. m samiipaat prasthitavaan| 34 tathaapi kecillokaastena saarddha. m militvaa vya"svasan te. saa. m madhye. areyapaagiiyadiyanusiyo daamaariinaamaa kaacinnaarii kiyanto naraa"scaasan|

< preritaa.h 17 >