< preritaa.h 15 >

1 yihuudaade"saat kiyanto janaa aagatya bhraat. rga. namittha. m "sik. sitavanto muusaavyavasthayaa yadi yu. smaaka. m tvakchedo na bhavati tarhi yuuya. m paritraa. na. m praaptu. m na "sak. syatha| 2 paulabar. nabbau tai. h saha bahuun vicaaraan vivaadaa. m"sca k. rtavantau, tato ma. n.daliiyanokaa etasyaa. h kathaayaastattva. m j naatu. m yiruu"saalamnagarasthaan preritaan praaciinaa. m"sca prati paulabar. nabbaaprabh. rtiin katipayajanaan pre. sayitu. m ni"scaya. m k. rtavanta. h| 3 te ma. n.dalyaa preritaa. h santa. h phai. niikii"somironde"saabhyaa. m gatvaa bhinnade"siiyaanaa. m mana. hparivarttanasya vaarttayaa bhraat. r.naa. m paramaahlaadam ajanayan| 4 yiruu"saalamyupasthaaya preritaga. nena lokapraaciinaga. nena samaajena ca samupag. rhiitaa. h santa. h svairii"svaro yaani karmmaa. ni k. rtavaan te. saa. m sarvvav. rttaantaan te. saa. m samak. sam akathayan| 5 kintu vi"svaasina. h kiyanta. h phiruu"simatagraahi. no lokaa utthaaya kathaametaa. m kathitavanto bhinnade"siiyaanaa. m tvakcheda. m karttu. m muusaavyavasthaa. m paalayitu nca samaade. s.tavyam| 6 tata. h preritaa lokapraaciinaa"sca tasya vivecanaa. m karttu. m sabhaayaa. m sthitavanta. h| 7 bahuvicaare. su jaata. su pitara utthaaya kathitavaan, he bhraataro yathaa bhinnade"siiyalokaa mama mukhaat susa. mvaada. m "srutvaa vi"svasanti tadartha. m bahudinaat puurvvam ii"svarosmaaka. m madhye maa. m v. rtvaa niyuktavaan| 8 antaryyaamii"svaro yathaasmabhya. m tathaa bhinnade"siiyebhya. h pavitramaatmaana. m pradaaya vi"svaasena te. saam anta. hkara. naani pavitraa. ni k. rtvaa 9 te. saam asmaaka nca madhye kimapi vi"se. sa. m na sthaapayitvaa taanadhi svaya. m pramaa. na. m dattavaan iti yuuya. m jaaniitha| 10 ataevaasmaaka. m puurvvapuru. saa vaya nca svaya. m yadyugasya bhaara. m so. dhu. m na "saktaa. h samprati ta. m "si. syaga. nasya skandhe. su nyasitu. m kuta ii"svarasya pariik. saa. m kari. syatha? 11 prabho ryii"sukhrii. s.tasyaanugrahe. na te yathaa vayamapi tathaa paritraa. na. m praaptum aa"saa. m kurmma. h| 12 anantara. m bar. nabbaapaulaabhyaam ii"svaro bhinnade"siiyaanaa. m madhye yadyad aa"scaryyam adbhuta nca karmma k. rtavaan tadv. rttaanta. m tau svamukhaabhyaam avar. nayataa. m sabhaasthaa. h sarvve niiravaa. h santa. h "srutavanta. h| 13 tayo. h kathaayaa. m samaaptaayaa. m satyaa. m yaakuub kathayitum aarabdhavaan 14 he bhraataro mama kathaayaam mano nidhatta| ii"svara. h svanaamaartha. m bhinnade"siiyalokaanaam madhyaad eka. m lokasa. mgha. m grahiitu. m mati. m k. rtvaa yena prakaare. na prathama. m taan prati k. rpaavalekana. m k. rtavaan ta. m "simon var. nitavaan| 15 bhavi. syadvaadibhiruktaani yaani vaakyaani tai. h saarddham etasyaikya. m bhavati yathaa likhitamaaste| 16 sarvve. saa. m karmma. naa. m yastu saadhaka. h parame"svara. h| sa eveda. m vadedvaakya. m "se. saa. h sakalamaanavaa. h| bhinnade"siiyalokaa"sca yaavanto mama naamata. h| bhavanti hi suvikhyaataaste yathaa parame"situ. h| 17 tatva. m samyak samiihante tannimittamaha. m kila| paraav. rtya samaagatya daayuuda. h patita. m puna. h| duu. syamutthaapayi. syaami tadiiya. m sarvvavastu ca| patita. m punaruthaapya sajjayi. syaami sarvvathaa|| 18 aa prathamaad ii"svara. h sviiyaani sarvvakarmmaa. ni jaanaati| (aiōn g165) 19 ataeva mama nivedanamida. m bhinnade"siiyalokaanaa. m madhye ye janaa ii"svara. m prati paraavarttanta te. saamupari anya. m kamapi bhaara. m na nyasya 20 devataaprasaadaa"sucibhak. sya. m vyabhicaarakarmma ka. n.thasampii. danamaaritapraa. nibhak. sya. m raktabhak. sya nca etaani parityaktu. m likhaama. h| 21 yata. h puurvvakaalato muusaavyavasthaapracaari. no lokaa nagare nagare santi prativi"sraamavaara nca bhajanabhavane tasyaa. h paa. tho bhavati| 22 tata. h para. m preritaga. no lokapraaciinaga. na. h sarvvaa ma. n.dalii ca sve. saa. m madhye bar"sabbaa naamnaa vikhyaato manoniitau k. rtvaa paulabar. nabbaabhyaa. m saarddham aantiyakhiyaanagara. m prati pre. sa. nam ucita. m buddhvaa taabhyaa. m patra. m prai. sayan| 23 tasmin patre likhitami. mda, aantiyakhiyaa-suriyaa-kilikiyaade"sasthabhinnade"siiyabhraat. rga. naaya preritaga. nasya lokapraaciinaga. nasya bhraat. rga. nasya ca namaskaara. h| 24 vi"se. sato. asmaakam aaj naam apraapyaapi kiyanto janaa asmaaka. m madhyaad gatvaa tvakchedo muusaavyavasthaa ca paalayitavyaaviti yu. smaan "sik. sayitvaa yu. smaaka. m manasaamasthairyya. m k. rtvaa yu. smaan sasandehaan akurvvan etaa. m kathaa. m vayam a"s. rnma| 25 tatkaara. naad vayam ekamantra. naa. h santa. h sabhaayaa. m sthitvaa prabho ryii"sukhrii. s.tasya naamanimitta. m m. rtyumukhagataabhyaamasmaaka. m 26 priyabar. nabbaapaulaabhyaa. m saarddha. m manoniitalokaanaa. m ke. saa ncid yu. smaaka. m sannidhau pre. sa. nam ucita. m buddhavanta. h| 27 ato yihuudaasiilau yu. smaan prati pre. sitavanta. h, etayo rmukhaabhyaa. m sarvvaa. m kathaa. m j naasyatha| 28 devataaprasaadabhak. sya. m raktabhak. sya. m galapii. danamaaritapraa. nibhak. sya. m vyabhicaarakarmma cemaani sarvvaa. ni yu. smaabhistyaajyaani; etatprayojaniiyaaj naavyatirekena yu. smaakam upari bhaaramanya. m na nyasitu. m pavitrasyaatmano. asmaaka nca ucitaj naanam abhavat| 29 ataeva tebhya. h sarvvebhya. h sve. su rak. site. su yuuya. m bhadra. m karmma kari. syatha| yu. smaaka. m ma"ngala. m bhuuyaat| 30 te vis. r.s. taa. h santa aantiyakhiyaanagara upasthaaya lokanivaha. m sa. mg. rhya patram adadan| 31 tataste tatpatra. m pa. thitvaa saantvanaa. m praapya saanandaa abhavan| 32 yihuudaasiilau ca svaya. m pracaarakau bhuutvaa bhraat. rga. na. m naanopadi"sya taan susthiraan akurutaam| 33 ittha. m tau tatra tai. h saaka. m katipayadinaani yaapayitvaa pa"scaat preritaanaa. m samiipe pratyaagamanaartha. m te. saa. m sannidhe. h kalyaa. nena vis. r.s. taavabhavataa. m| 34 kintu siilastatra sthaatu. m vaa nchitavaan| 35 apara. m paulabar. nabbau bahava. h "si. syaa"sca lokaan upadi"sya prabho. h susa. mvaada. m pracaarayanta aantiyakhiyaayaa. m kaala. m yaapitavanta. h| 36 katipayadine. su gate. su paulo bar. nabbaam avadat aagacchaavaa. m ye. su nagare. svii"svarasya susa. mvaada. m pracaaritavantau taani sarvvanagaraa. ni punargatvaa bhraatara. h kiid. r"saa. h santiiti dra. s.tu. m taan saak. saat kurvva. h| 37 tena maarkanaamnaa vikhyaata. m yohana. m sa"ngina. m karttu. m bar. nabbaa matimakarot, 38 kintu sa puurvva. m taabhyaa. m saha kaaryyaartha. m na gatvaa paamphuuliyaade"se tau tyaktavaan tatkaara. naat paulasta. m sa"ngina. m karttum anucita. m j naatavaan| 39 ittha. m tayorati"sayavirodhasyopasthitatvaat tau paraspara. m p. rthagabhavataa. m tato bar. nabbaa maarka. m g. rhiitvaa potena kupropadviipa. m gatavaan; 40 kintu paula. h siila. m manoniita. m k. rtvaa bhraat. rbhirii"svaraanugrahe samarpita. h san prasthaaya 41 suriyaakilikiyaade"saabhyaa. m ma. n.dalii. h sthiriikurvvan agacchat|

< preritaa.h 15 >