< preritaa.h 11 >

1 ittha. m bhinnade"siiyalokaa apii"svarasya vaakyam ag. rhlan imaa. m vaarttaa. m yihuudiiyade"sasthapreritaa bhraat. rga. na"sca "srutavanta. h| 2 tata. h pitare yiruu"saalamnagara. m gatavati tvakchedino lokaastena saha vivadamaanaa avadan, 3 tvam atvakchedilokaanaa. m g. rha. m gatvaa tai. h saarddha. m bhuktavaan| 4 tata. h pitara aadita. h krama"sastatkaaryyasya sarvvav. rttaantamaakhyaatum aarabdhavaan| 5 yaaphonagara ekadaaha. m praarthayamaano muurcchita. h san dar"sanena catur. su ko. ne. su lambanamaana. m v. rhadvastramiva paatramekam aakaa"sadavaruhya mannika. tam aagacchad apa"syam| 6 pa"scaat tad ananyad. r.s. tyaa d. r.s. tvaa vivicya tasya madhye naanaaprakaaraan graamyavanyapa"suun urogaamikhecaraa. m"sca d. r.s. tavaan; 7 he pitara tvamutthaaya gatvaa bhu. mk. sva maa. m sambodhya kathayanta. m "sabdameka. m "srutavaa. m"sca| 8 tatoha. m pratyavada. m, he prabho nettha. m bhavatu, yata. h ki ncana ni. siddham a"suci dravya. m vaa mama mukhamadhya. m kadaapi na praavi"sat| 9 aparam ii"svaro yat "suci k. rtavaan tanni. siddha. m na jaaniihi dvi rmaampratiid. r"sii vihaayasiiyaa vaa. nii jaataa| 10 tririttha. m sati tat sarvva. m punaraakaa"sam aak. r.s. ta. m| 11 pa"scaat kaisariyaanagaraat trayo janaa mannika. ta. m pre. sitaa yatra nive"sane sthitoha. m tasmin samaye tatropaati. s.than| 12 tadaa ni. hsandeha. m tai. h saarddha. m yaatum aatmaa maamaadi. s.tavaan; tata. h para. m mayaa sahaite. su. sa. dbhraat. r.su gate. su vaya. m tasya manujasya g. rha. m praavi"saama| 13 sosmaaka. m nika. te kathaametaam akathayat ekadaa duuta eka. h pratyak. siibhuuya mama g. rhamadhye ti. s.tan maamityaaj naapitavaan, yaaphonagara. m prati lokaan prahitya pitaranaamnaa vikhyaata. m "simonam aahuuyaya; 14 tatastava tvadiiyaparivaaraa. naa nca yena paritraa. na. m bhavi. syati tat sa upadek. syati| 15 aha. m taa. m kathaamutthaapya kathitavaan tena prathamam asmaakam upari yathaa pavitra aatmaavaruu. dhavaan tathaa te. saamapyupari samavaruu. dhavaan| 16 tena yohan jale majjitavaan iti satya. m kintu yuuya. m pavitra aatmani majjitaa bhavi. syatha, iti yadvaakya. m prabhuruditavaan tat tadaa mayaa sm. rtam| 17 ata. h prabhaa yii"sukhrii. s.te pratyayakaari. no ye vayam asmabhyam ii"svaro yad dattavaan tat tebhyo lokebhyopi dattavaan tata. h koha. m? kimaham ii"svara. m vaarayitu. m "saknomi? 18 kathaametaa. m "sruvaa te k. saantaa ii"svarasya gu. naan anukiirttya kathitavanta. h, tarhi paramaayu. hpraaptinimittam ii"svaronyade"siiyalokebhyopi mana. hparivarttanaruupa. m daanam adaat| 19 stiphaana. m prati upadrave gha. tite ye vikiir. naa abhavan tai phainiikiikupraantiyakhiyaasu bhramitvaa kevalayihuudiiyalokaan vinaa kasyaapyanyasya samiipa ii"svarasya kathaa. m na praacaarayan| 20 apara. m te. saa. m kupriiyaa. h kuriiniiyaa"sca kiyanto janaa aantiyakhiyaanagara. m gatvaa yuunaaniiyalokaanaa. m samiipepi prabhoryii"so. h kathaa. m praacaarayan| 21 prabho. h karaste. saa. m sahaaya aasiit tasmaad aneke lokaa vi"svasya prabhu. m prati paraavarttanta| 22 iti vaarttaayaa. m yiruu"saalamasthama. n.daliiyalokaanaa. m kar. nagocariibhuutaayaam aantiyakhiyaanagara. m gantu te bar. nabbaa. m prairayan| 23 tato bar. nabbaastatra upasthita. h san ii"svarasyaanugrahasya phala. m d. r.s. tvaa saanando jaata. h, 24 sa svaya. m saadhu rvi"svaasena pavitre. naatmanaa ca paripuur. na. h san ganoni. s.tayaa prabhaavaasthaa. m karttu. m sarvvaan upadi. s.tavaan tena prabho. h "si. syaa aneke babhuuvu. h| 25 "se. se "saula. m m. rgayitu. m bar. nabbaastaar. sanagara. m prasthitavaan| tatra tasyodde"sa. m praapya tam aantiyakhiyaanagaram aanayat; 26 tatastau ma. n.daliisthalokai. h sabhaa. m k. rtvaa sa. mvatsarameka. m yaavad bahulokaan upaadi"sataa. m; tasmin aantiyakhiyaanagare "si. syaa. h prathama. m khrii. s.tiiyanaamnaa vikhyaataa abhavan| 27 tata. h para. m bhavi. syadvaadiga. ne yiruu"saalama aantiyakhiyaanagaram aagate sati 28 aagaabanaamaa te. saameka utthaaya aatmana. h "sik. sayaa sarvvade"se durbhik. sa. m bhavi. syatiiti j naapitavaan; tata. h klaudiyakaisarasyaadhikaare sati tat pratyak. sam abhavat| 29 tasmaat "si. syaa ekaika"sa. h svasva"saktyanusaarato yihuudiiyade"sanivaasinaa. m bhrat. r.naa. m dinayaapanaartha. m dhana. m pre. sayitu. m ni"scitya 30 bar. nabbaa"saulayo rdvaaraa praaciinalokaanaa. m samiipa. m tat pre. sitavanta. h|

< preritaa.h 11 >