< 2 tiimathiya.h 2 >

1 he mama putra, khrii. s.tayii"suto yo. anugrahastasya balena tva. m balavaan bhava| 2 apara. m bahubhi. h saak. sibhi. h pramaa. niik. rtaa. m yaa. m "sik. saa. m "srutavaanasi taa. m vi"svaasye. su parasmai "sik. saadaane nipu. ne. su ca loke. su samarpaya| 3 tva. m yii"sukhrii. s.tasyottamo yoddheva kle"sa. m sahasva| 4 yo yuddha. m karoti sa saa. msaarike vyaapaare magno na bhavati kintu svaniyojayitre rocitu. m ce. s.tate| 5 apara. m yo mallai ryudhyati sa yadi niyamaanusaare. na na yuddhyati tarhi kirii. ta. m na lapsyate| 6 apara. m ya. h k. r.siivala. h karmma karoti tena prathamena phalabhaaginaa bhavitavya. m| 7 mayaa yaducyate tat tvayaa budhyataa. m yata. h prabhustubhya. m sarvvatra buddhi. m daasyati| 8 mama susa. mvaadasya vacanaanusaaraad daayuudva. m"siiya. m m. rtaga. namadhyaad utthaapita nca yii"su. m khrii. s.ta. m smara| 9 tatsusa. mvaadakaara. naad aha. m du. skarmmeva bandhanada"saaparyyanta. m kle"sa. m bhu nje kintvii"svarasya vaakyam abaddha. m ti. s.thati| 10 khrii. s.tena yii"sunaa yad anantagauravasahita. m paritraa. na. m jaayate tadabhirucitai rlokairapi yat labhyeta tadarthamaha. m te. saa. m nimitta. m sarvvaa. nyetaani sahe| (aiōnios g166) 11 aparam e. saa bhaaratii satyaa yadi vaya. m tena saarddha. m mriyaamahe tarhi tena saarddha. m jiivivyaama. h, yadi ca kle"sa. m sahaamahe tarhi tena saarddha. m raajatvamapi kari. syaamahe| 12 yadi vaya. m tam ana"ngiikurmmastarhi so. asmaanapyana"ngiikari. syati| 13 yadi vaya. m na vi"svaasaamastarhi sa vi"svaasyasti. s.thati yata. h svam apahnotu. m na "saknoti| 14 tvametaani smaarayan te yathaa ni. sphala. m "srot. r.naa. m bhra. m"sajanaka. m vaagyuddha. m na kuryyastathaa prabho. h samak. sa. m d. r.dha. m viniiyaadi"sa| 15 apara. m tvam ii"svarasya saak. saat sva. m pariik. sitam anindaniiyakarmmakaari. na nca satyamatasya vaakyaanaa. m sadvibhajane nipu. na nca dar"sayitu. m yatasva| 16 kintvapavitraa anarthakakathaa duuriikuru yatastadaalambina uttarottaram adharmme varddhi. syante, 17 te. saa nca vaakya. m galitak. satavat k. sayavarddhako bhavi. syati te. saa. m madhye huminaaya. h philiita"scetinaamaanau dvau janau satyamataad bhra. s.tau jaatau, 18 m. rtaanaa. m punarutthiti rvyatiiteti vadantau ke. saa ncid vi"svaasam utpaa. tayata"sca| 19 tathaapii"svarasya bhittimuulam acala. m ti. s.thati tasmi. m"sceya. m lipi rmudraa"nkitaa vidyate| yathaa, jaanaati parame"sastu svakiiyaan sarvvamaanavaan| apagacched adharmmaacca ya. h ka"scit khrii. s.tanaamak. rt|| 20 kintu b. rhanniketane kevala suvar. namayaani raupyamayaa. ni ca bhaajanaani vidyanta iti tarhi kaa. s.thamayaani m. r.nmayaanyapi vidyante te. saa nca kiyanti sammaanaaya kiyantapamaanaaya ca bhavanti| 21 ato yadi ka"scid etaad. r"sebhya. h sva. m pari. skaroti tarhi sa paavita. m prabho. h kaaryyayogya. m sarvvasatkaaryyaayopayukta. m sammaanaarthaka nca bhaajana. m bhavi. syati| 22 yauvanaavasthaayaa abhilaa. saastvayaa parityajyantaa. m dharmmo vi"svaasa. h prema ye ca "sucimanobhi. h prabhum uddi"sya praarthanaa. m kurvvate tai. h saarddham aikyabhaava"scaite. su tvayaa yatno vidhiiyataa. m| 23 apara. m tvam anarthakaan aj naanaa. m"sca pra"snaan vaagyuddhotpaadakaan j naatvaa duuriikuru| 24 yata. h prabho rdaasena yuddham akarttavya. m kintu sarvvaan prati "saantena "sik. saadaanecchukena sahi. s.nunaa ca bhavitavya. m, vipak. saa"sca tena namratvena cetitavyaa. h| 25 tathaa k. rte yadii"svara. h satyamatasya j naanaartha. m tebhyo mana. hparivarttanaruupa. m vara. m dadyaat, 26 tarhi te yena "sayataanena nijaabhilaa. sasaadhanaaya dh. rtaastasya jaalaat cetanaa. m praapyoddhaara. m labdhu. m "sak. syanti|

< 2 tiimathiya.h 2 >