< 2 thi.salaniikina.h 2 >

1 he bhraatara. h, asmaaka. m prabho ryii"sukhrii. s.tasyaagamana. m tasya samiipe. asmaaka. m sa. msthiti ncaadhi vaya. m yu. smaan ida. m praarthayaamahe, 2 prabhestad dina. m praaye. nopasthitam iti yadi ka"scid aatmanaa vaacaa vaa patre. na vaasmaakam aade"sa. m kalpayan yu. smaan gadati tarhi yuuya. m tena ca ncalamanasa udvignaa"sca na bhavata| 3 kenaapi prakaare. na ko. api yu. smaan na va ncayatu yatastasmaad dinaat puurvva. m dharmmalopenopasyaatavya. m, 4 ya"sca jano vipak. sataa. m kurvvan sarvvasmaad devaat puujaniiyavastu"sconna. msyate svam ii"svaramiva dar"sayan ii"svaravad ii"svarasya mandira upavek. syati ca tena vinaa"sapaatre. na paapapuru. se. nodetavya. m| 5 yadaaha. m yu. smaaka. m sannidhaavaasa. m tadaaniim etad akathayamiti yuuya. m ki. m na smaratha? 6 saamprata. m sa yena nivaaryyate tad yuuya. m jaaniitha, kintu svasamaye tenodetavya. m| 7 vidharmmasya niguu. dho gu. na idaaniimapi phalati kintu yasta. m nivaarayati so. adyaapi duuriik. rto naabhavat| 8 tasmin duuriik. rte sa vidharmmyude. syati kintu prabhu ryii"su. h svamukhapavanena ta. m vidhva. msayi. syati nijopasthitestejasaa vinaa"sayi. syati ca| 9 "sayataanasya "saktiprakaa"sanaad vinaa"syamaanaanaa. m madhye sarvvavidhaa. h paraakramaa bhramikaa aa"scaryyakriyaa lak. sa. naanyadharmmajaataa sarvvavidhaprataara. naa ca tasyopasthite. h phala. m bhavi. syati; 10 yato hetoste paritraa. napraaptaye satyadharmmasyaanuraaga. m na g. rhiitavantastasmaat kaara. naad 11 ii"svare. na taan prati bhraantikaramaayaayaa. m pre. sitaayaa. m te m. r.saavaakye vi"svasi. syanti| 12 yato yaavanto maanavaa. h satyadharmme na vi"svasyaadharmme. na tu. syanti tai. h sarvvai rda. n.dabhaajanai rbhavitavya. m| 13 he prabho. h priyaa bhraatara. h, yu. smaaka. m k. rta ii"svarasya dhanyavaado. asmaabhi. h sarvvadaa karttavyo yata ii"svara aa prathamaad aatmana. h paavanena satyadharmme vi"svaasena ca paritraa. naartha. m yu. smaan variitavaan 14 tadartha ncaasmaabhi rgho. sitena susa. mvaadena yu. smaan aahuuyaasmaaka. m prabho ryii"sukhrii. s.tasya tejaso. adhikaari. na. h kari. syati| 15 ato he bhraatara. h yuuyam asmaaka. m vaakyai. h patrai"sca yaa. m "sik. saa. m labdhavantastaa. m k. rtsnaa. m "sik. saa. m dhaarayanta. h susthiraa bhavata| 16 asmaaka. m prabhu ryii"sukhrii. s.tastaata ii"svara"scaarthato yo yu. smaasu prema k. rtavaan nityaa nca saantvanaam anugrahe. nottamapratyaa"saa nca yu. smabhya. m dattavaan (aiōnios g166) 17 sa svaya. m yu. smaakam anta. hkara. naani saantvayatu sarvvasmin sadvaakye satkarmma. ni ca susthiriikarotu ca|

< 2 thi.salaniikina.h 2 >