< 2 pitara.h 2 >

1 apara. m puurvvakaale yathaa lokaanaa. m madhye mithyaabhavi. syadvaadina upaati. s.than tathaa yu. smaaka. m madhye. api mithyaa"sik. sakaa upasthaasyanti, te sve. saa. m kretaara. m prabhum ana"ngiik. rtya satvara. m vinaa"sa. m sve. su varttayanti vinaa"sakavaidharmmya. m gupta. m yu. smanmadhyam aane. syanti| 2 tato. aneke. su te. saa. m vinaa"sakamaarga. m gate. su tebhya. h satyamaargasya nindaa sambhavi. syati| 3 apara nca te lobhaat kaapa. tyavaakyai ryu. smatto laabha. m kari. syante kintu te. saa. m puraatanada. n.daaj naa na vilambate te. saa. m vinaa"sa"sca na nidraati| 4 ii"svara. h k. rtapaapaan duutaan na k. samitvaa timira"s. r"nkhalai. h paataale ruddhvaa vicaaraartha. m samarpitavaan| (Tartaroō g5020) 5 puraatana. m sa. msaaramapi na k. samitvaa ta. m du. s.taanaa. m sa. msaara. m jalaaplaavanena majjayitvaa saptajanai. h sahita. m dharmmapracaaraka. m noha. m rak. sitavaan| 6 sidomam amoraa cetinaamake nagare bhavi. syataa. m du. s.taanaa. m d. r.s. taanta. m vidhaaya bhasmiik. rtya vinaa"sena da. n.ditavaan; 7 kintu tai. h kutsitavyabhicaaribhi rdu. s.taatmabhi. h kli. s.ta. m dhaarmmika. m lo. ta. m rak. sitavaan| 8 sa dhaarmmiko janaste. saa. m madhye nivasan sviiyad. r.s. ti"srotragocarebhyaste. saam adharmmaacaarebhya. h svakiiyadhaarmmikamanasi dine dine taptavaan| 9 prabhu rbhaktaan pariik. saad uddharttu. m vicaaradina nca yaavad da. n.dyaamaanaan adhaarmmikaan roddhu. m paarayati, 10 vi"se. sato ye. amedhyaabhilaa. saat "saariirikasukham anugacchanti kart. rtvapadaani caavajaananti taaneva (roddhu. m paarayati|) te du. hsaahasina. h pragalbhaa"sca| 11 apara. m balagauravaabhyaa. m "sre. s.thaa divyaduutaa. h prabho. h sannidhau ye. saa. m vaipariityena nindaasuucaka. m vicaara. m na kurvvanti te. saam uccapadasthaanaa. m nindanaad ime na bhiitaa. h| 12 kintu ye buddhihiinaa. h prak. rtaa jantavo dharttavyataayai vinaa"syataayai ca jaayante tatsad. r"saa ime yanna budhyante tat nindanta. h svakiiyavinaa"syatayaa vina. mk. syanti sviiyaadharmmasya phala. m praapsyanti ca| 13 te divaa prak. r.s. tabhojana. m sukha. m manyante nijachalai. h sukhabhogina. h santo yu. smaabhi. h saarddha. m bhojana. m kurvvanta. h kala"nkino do. si. na"sca bhavanti| 14 te. saa. m locanaani paradaaraakaa"nk. sii. ni paape caa"sraantaani te ca ncalaani manaa. msi mohayanti lobhe tatparamanasa. h santi ca| 15 te "saapagrastaa va. m"saa. h saralamaarga. m vihaaya biyoraputrasya biliyamasya vipathena vrajanto bhraantaa abhavan| sa biliyamo. apyadharmmaat praapye paarito. sike. apriiyata, 16 kintu nijaaparaadhaad bhartsanaam alabhata yato vacana"saktihiina. m vaahana. m maanu. sikagiram uccaaryya bhavi. syadvaadina unmattataam abaadhata| 17 ime nirjalaani prasrava. naani praca. n.davaayunaa caalitaa meghaa"sca te. saa. m k. rte nityasthaayii ghorataraandhakaara. h sa ncito. asti| (questioned) 18 ye ca janaa bhraantyaacaariga. naat k. rcchre. noddh. rtaastaan ime. aparimitadarpakathaa bhaa. samaa. naa. h "saariirikasukhaabhilaa. sai. h kaamakrii. daabhi"sca mohayanti| 19 tebhya. h svaadhiinataa. m pratij naaya svaya. m vinaa"syataayaa daasaa bhavanti, yata. h, yo yenaiva paraajigye sa jaatastasya ki"nkara. h| 20 traatu. h prabho ryii"sukhrii. s.tasya j naanena sa. msaarasya malebhya uddh. rtaa ye punaste. su nimajjya paraajiiyante te. saa. m prathamada"saata. h "se. sada"saa kutsitaa bhavati| 21 te. saa. m pak. se dharmmapathasya j naanaapraapti rvara. m na ca nirddi. s.taat pavitravidhimaargaat j naanapraaptaanaa. m paraavarttana. m| 22 kintu yeya. m satyaa d. r.s. taantakathaa saiva te. su phalitavatii, yathaa, kukkura. h sviiyavaantaaya vyaavarttate puna. h puna. h| lu. thitu. m karddame tadvat k. saalita"scaiva "suukara. h||

< 2 pitara.h 2 >