< 2 karinthina.h 5 >

1 aparam asmaakam etasmin paarthive duu. syaruupe ve"smani jiir. ne satii"svare. na nirmmitam akarak. rtam asmaakam anantakaalasthaayi ve"smaika. m svarge vidyata iti vaya. m jaaniima. h| (aiōnios g166) 2 yato hetoretasmin ve"smani ti. s.thanto vaya. m ta. m svargiiya. m vaasa. m paridhaatum aakaa"nk. syamaa. naa ni. h"svasaama. h| 3 tathaapiidaaniimapi vaya. m tena na nagnaa. h kintu parihitavasanaa manyaamahe| 4 etasmin duu. sye ti. s.thanato vaya. m kli"syamaanaa ni. h"svasaama. h, yato vaya. m vaasa. m tyaktum icchaamastannahi kintu ta. m dvitiiya. m vaasa. m paridhaatum icchaama. h, yatastathaa k. rte jiivanena martya. m grasi. syate| 5 etadartha. m vaya. m yena s. r.s. taa. h sa ii"svara eva sa caasmabhya. m satya"nkaarasya pa. nasvaruupam aatmaana. m dattavaan| 6 ataeva vaya. m sarvvadotsukaa bhavaama. h ki nca "sariire yaavad asmaabhi rnyu. syate taavat prabhuto duure pro. syata iti jaaniima. h, 7 yato vaya. m d. r.s. timaarge na caraama. h kintu vi"svaasamaarge| 8 apara nca "sariiraad duure pravastu. m prabho. h sannidhau nivastu ncaakaa"nk. syamaa. naa utsukaa bhavaama. h| 9 tasmaadeva kaara. naad vaya. m tasya sannidhau nivasantastasmaad duure pravasanto vaa tasmai rocitu. m yataamahe| 10 yasmaat "sariiraavasthaayaam ekaikena k. rtaanaa. m karmma. naa. m "subhaa"subhaphalapraaptaye sarvvaismaabhi. h khrii. s.tasya vicaaraasanasammukha upasthaatavya. m| 11 ataeva prabho rbhayaanakatva. m vij naaya vaya. m manujaan anunayaama. h ki nce"svarasya gocare saprakaa"saa bhavaama. h, yu. smaaka. m sa. mvedagocare. api saprakaa"saa bhavaama ityaa"sa. msaamahe| 12 anena vaya. m yu. smaaka. m sannidhau puna. h svaan pra"sa. msaama iti nahi kintu ye mano vinaa mukhai. h "slaaghante tebhya. h pratyuttaradaanaaya yuuya. m yathaasmaabhi. h "slaaghitu. m "saknutha taad. r"sam upaaya. m yu. smabhya. m vitaraama. h| 13 yadi vaya. m hataj naanaa bhavaamastarhi tad ii"svaraarthaka. m yadi ca saj naanaa bhavaamastarhi tad yu. smadarthaka. m| 14 vaya. m khrii. s.tasya premnaa samaak. r.syaamahe yata. h sarvve. saa. m vinimayena yadyeko jano. amriyata tarhi te sarvve m. rtaa ityaasmaabhi rbudhyate| 15 apara nca ye jiivanti te yat svaartha. m na jiivanti kintu te. saa. m k. rte yo jano m. rta. h punarutthaapita"sca tamuddi"sya yat jiivanti tadarthameva sa sarvve. saa. m k. rte m. rtavaan| 16 ato hetorita. h para. m ko. apyasmaabhi rjaatito na pratij naatavya. h|yadyapi puurvva. m khrii. s.to jaatito. asmaabhi. h pratij naatastathaapiidaanii. m jaatita. h puna rna pratij naayate| 17 kenacit khrii. s.ta aa"srite nuutanaa s. r.s. ti rbhavati puraatanaani lupyante pa"sya nikhilaani naviinaani bhavanti| 18 sarvva ncaitad ii"svarasya karmma yato yii"sukhrii. s.tena sa evaasmaan svena saarddha. m sa. mhitavaan sandhaanasambandhiiyaa. m paricaryyaam asmaasu samarpitavaa. m"sca| 19 yata. h ii"svara. h khrii. s.tam adhi. s.thaaya jagato janaanaam aagaa. msi te. saam. r.namiva na ga. nayan svena saarddha. m taan sa. mhitavaan sandhivaarttaam asmaasu samarpitavaa. m"sca| 20 ato vaya. m khrii. s.tasya vinimayena dautya. m karmma sampaadayaamahe, ii"svara"scaasmaabhi ryu. smaan yaayaacyate tata. h khrii. s.tasya vinimayena vaya. m yu. smaan praarthayaamahe yuuyamii"svare. na sandhatta| 21 yato vaya. m tena yad ii"svariiyapu. nya. m bhavaamastadartha. m paapena saha yasya j naateya. m naasiit sa eva tenaasmaaka. m vinimayena paapa. h k. rta. h|

< 2 karinthina.h 5 >