< 2 karinthina.h 4 >

1 apara nca vaya. m karu. naabhaajo bhuutvaa yad etat paricaarakapadam alabhaamahi naatra klaamyaama. h, 2 kintu trapaayuktaani pracchannakarmmaa. ni vihaaya ku. tilataacara. namakurvvanta ii"svariiyavaakya. m mithyaavaakyairami"srayanta. h satyadharmmasya prakaa"sanene"svarasya saak. saat sarvvamaanavaanaa. m sa. mvedagocare svaan pra"sa. msaniiyaan dar"sayaama. h| 3 asmaabhi rgho. sita. h susa. mvaado yadi pracchanna. h; syaat tarhi ye vina. mk. syanti te. saameva d. r.s. tita. h sa pracchanna. h; 4 yata ii"svarasya pratimuurtti rya. h khrii. s.tastasya tejasa. h susa. mvaadasya prabhaa yat taan na diipayet tadartham iha lokasya devo. avi"svaasinaa. m j naananayanam andhiik. rtavaan etasyodaahara. na. m te bhavanti| (aiōn g165) 5 vaya. m svaan gho. sayaama iti nahi kintu khrii. s.ta. m yii"su. m prabhumevaasmaa. m"sca yii"so. h k. rte yu. smaaka. m paricaarakaan gho. sayaama. h| 6 ya ii"svaro madhyetimira. m prabhaa. m diipanaayaadi"sat sa yii"sukhrii. s.tasyaasya ii"svariiyatejaso j naanaprabhaayaa udayaartham asmaakam anta. hkara. ne. su diipitavaan| 7 apara. m tad dhanam asmaabhi rm. r.nmaye. su bhaajane. su dhaaryyate yata. h saadbhutaa "sakti rnaasmaaka. m kintvii"svarasyaiveti j naatavya. m| 8 vaya. m pade pade pii. dyaamahe kintu naavasiidaama. h, vaya. m vyaakulaa. h santo. api nirupaayaa na bhavaama. h; 9 vaya. m pradraavyamaanaa api na klaamyaama. h, nipaatitaa api na vina"syaama. h| 10 asmaaka. m "sariire khrii. s.tasya jiivana. m yat prakaa"seta tadartha. m tasmin "sariire yii"so rmara. namapi dhaarayaama. h| 11 yii"so rjiivana. m yad asmaaka. m marttyadehe prakaa"seta tadartha. m jiivanto vaya. m yii"so. h k. rte nitya. m m. rtyau samarpyaamahe| 12 ittha. m vaya. m m. rtyaakraantaa yuuya nca jiivanaakraantaa. h| 13 vi"svaasakaara. naadeva samabhaa. si mayaa vaca. h| iti yathaa "saastre likhita. m tathaivaasmaabhirapi vi"svaasajanakam aatmaana. m praapya vi"svaasa. h kriyate tasmaacca vacaa. msi bhaa. syante| 14 prabhu ryii"su ryenotthaapita. h sa yii"sunaasmaanapyutthaapayi. syati yu. smaabhi. h saarddha. m svasamiipa upasthaapayi. syati ca, vayam etat jaaniima. h| 15 ataeva yu. smaaka. m hitaaya sarvvameva bhavati tasmaad bahuunaa. m pracuraanugrahapraapte rbahulokaanaa. m dhanyavaadene"svarasya mahimaa samyak prakaa"si. syate| 16 tato heto rvaya. m na klaamyaama. h kintu baahyapuru. so yadyapi k. siiyate tathaapyaantarika. h puru. so dine dine nuutanaayate| 17 k. sa. namaatrasthaayi yadetat laghi. s.tha. m du. hkha. m tad atibaahulyenaasmaakam anantakaalasthaayi gari. s.thasukha. m saadhayati, (aiōnios g166) 18 yato vaya. m pratyak. saan vi. sayaan anuddi"syaapratyak. saan uddi"saama. h| yato heto. h pratyak. savi. sayaa. h k. sa. namaatrasthaayina. h kintvapratyak. saa anantakaalasthaayina. h| (aiōnios g166)

< 2 karinthina.h 4 >