< 2 karinthina.h 2 >

1 apara ncaaha. m puna. h "sokaaya yu. smatsannidhi. m na gami. syaamiiti manasi niracai. sa. m| 2 yasmaad aha. m yadi yu. smaan "sokayuktaan karomi tarhi mayaa ya. h "sokayuktiik. rtasta. m vinaa kenaapare. naaha. m har. sayi. sye? 3 mama yo har. sa. h sa yu. smaaka. m sarvve. saa. m har. sa eveti ni"scita. m mayaabodhi; ataeva yairaha. m har. sayitavyastai rmadupasthitisamaye yanmama "soko na jaayeta tadarthameva yu. smabhyam etaad. r"sa. m patra. m mayaa likhita. m| 4 vastutastu bahukle"sasya mana. hpii. daayaa"sca samaye. aha. m bahva"srupaatena patrameka. m likhitavaan yu. smaaka. m "sokaartha. m tannahi kintu yu. smaasu madiiyapremabaahulyasya j naapanaartha. m| 5 yenaaha. m "sokayuktiik. rtastena kevalamaha. m "sokayuktiik. rtastannahi kintva. m"sato yuuya. m sarvve. api yato. ahamatra kasmi. m"scid do. samaaropayitu. m necchaami| 6 bahuunaa. m yat tarjjana. m tena janenaalambhi tat tadartha. m pracura. m| 7 ata. h sa du. hkhasaagare yanna nimajjati tadartha. m yu. smaabhi. h sa k. santavya. h saantvayitavya"sca| 8 iti heto. h prarthaye. aha. m yu. smaabhistasmin dayaa kriyataa. m| 9 yuuya. m sarvvakarmma. ni mamaade"sa. m g. rhliitha na veti pariik. situm aha. m yu. smaan prati likhitavaan| 10 yasya yo do. so yu. smaabhi. h k. samyate tasya sa do. so mayaapi k. samyate ya"sca do. so mayaa k. samyate sa yu. smaaka. m k. rte khrii. s.tasya saak. saat k. samyate| 11 "sayataana. h kalpanaasmaabhiraj naataa nahi, ato vaya. m yat tena na va ncyaamahe tadartham asmaabhi. h saavadhaanai rbhavitavya. m| 12 apara nca khrii. s.tasya susa. mvaadagho. sa. naartha. m mayi troyaanagaramaagate prabho. h karmma. ne ca madartha. m dvaare mukte 13 satyapi svabhraatustiitasyaavidyamaanatvaat madiiyaatmana. h kaapi "saanti rna babhuuva, tasmaad aha. m taan visarjjana. m yaacitvaa maakidaniyaade"sa. m gantu. m prasthaanam akarava. m| 14 ya ii"svara. h sarvvadaa khrii. s.tenaasmaan jayina. h karoti sarvvatra caasmaabhistadiiyaj naanasya gandha. m prakaa"sayati sa dhanya. h| 15 yasmaad ye traa. na. m lapsyante ye ca vinaa"sa. m gami. syanti taan prati vayam ii"svare. na khrii. s.tasya saugandhya. m bhavaama. h| 16 vayam eke. saa. m m. rtyave m. rtyugandhaa apare. saa nca jiivanaaya jiivanagandhaa bhavaama. h, kintvetaad. r"sakarmmasaadhane ka. h samartho. asti? 17 anye bahavo lokaa yadvad ii"svarasya vaakya. m m. r.saa"sik. sayaa mi"srayanti vaya. m tadvat tanna mi"srayanta. h saralabhaavene"svarasya saak. saad ii"svarasyaade"saat khrii. s.tena kathaa. m bhaa. saamahe|

< 2 karinthina.h 2 >