< 2 karinthina.h 12 >

1 aatma"slaaghaa mamaanupayuktaa kintvaha. m prabho rdar"sanaade"saanaam aakhyaana. m kathayitu. m pravartte| 2 ita"scaturda"savatsarebhya. h puurvva. m mayaa paricita eko janast. rtiiya. m svargamaniiyata, sa sa"sariire. na ni. h"sariire. na vaa tat sthaanamaniiyata tadaha. m na jaanaami kintvii"svaro jaanaati| 3 sa maanava. h svarga. m niita. h san akathyaani marttyavaagatiitaani ca vaakyaani "srutavaan| 4 kintu tadaanii. m sa sa"sariiro ni. h"sariiro vaasiit tanmayaa na j naayate tad ii"svare. naiva j naayate| 5 tamadhyaha. m "slaaghi. sye maamadhi naanyena kenacid vi. saye. na "slaaghi. sye kevala. m svadaurbbalyena "slaaghi. sye| 6 yadyaham aatma"slaaghaa. m karttum iccheya. m tathaapi nirbbodha iva na bhavi. syaami yata. h satyameva kathayi. syaami, kintu lokaa maa. m yaad. r"sa. m pa"syanti mama vaakya. m "srutvaa vaa yaad. r"sa. m maa. m manyate tasmaat "sre. s.tha. m maa. m yanna ga. nayanti tadarthamaha. m tato vira. msyaami| 7 aparam utk. r.s. tadar"sanapraaptito yadaham aatmaabhimaanii na bhavaami tadartha. m "sariiravedhakam eka. m "suula. m mahyam adaayi tat madiiyaatmaabhimaananivaara. naartha. m mama taa. dayitaa "sayataano duuta. h| 8 mattastasya prasthaana. m yaacitumaha. m tristamadhi prabhumuddi"sya praarthanaa. m k. rtavaan| 9 tata. h sa maamuktavaan mamaanugrahastava sarvvasaadhaka. h, yato daurbbalyaat mama "sakti. h puur. nataa. m gacchatiiti| ata. h khrii. s.tasya "sakti ryanmaam aa"srayati tadartha. m svadaurbbalyena mama "slaaghana. m sukhada. m| 10 tasmaat khrii. s.taheto rdaurbbalyanindaadaridrataavipak. sataaka. s.taadi. su santu. syaamyaha. m| yadaaha. m durbbalo. asmi tadaiva sabalo bhavaami| 11 etenaatma"slaaghanenaaha. m nirbbodha ivaabhava. m kintu yuuya. m tasya kaara. na. m yato mama pra"sa. msaa yu. smaabhireva karttavyaasiit| yadyapyam aga. nyo bhaveya. m tathaapi mukhyatamebhya. h preritebhya. h kenaapi prakaare. na naaha. m nyuuno. asmi| 12 sarvvathaadbhutakriyaa"saktilak. sa. nai. h preritasya cihnaani yu. smaaka. m madhye sadhairyya. m mayaa prakaa"sitaani| 13 mama paalanaartha. m yuuya. m mayaa bhaaraakraantaa naabhavataitad eka. m nyuunatva. m vinaaparaabhya. h samitibhyo yu. smaaka. m ki. m nyuunatva. m jaata. m? anena mama do. sa. m k. samadhva. m| 14 pa"syata t. rtiiyavaara. m yu. smatsamiipa. m gantumudyato. asmi tatraapyaha. m yu. smaan bhaaraakraantaan na kari. syaami| yu. smaaka. m sampattimaha. m na m. rgaye kintu yu. smaaneva, yata. h pitro. h k. rte santaanaanaa. m dhanasa ncayo. anupayukta. h kintu santaanaanaa. m k. rte pitro rdhanasa ncaya upayukta. h| 15 apara nca yu. smaasu bahu priiyamaa. no. apyaha. m yadi yu. smatto. alpa. m prama labhe tathaapi yu. smaaka. m praa. narak. saartha. m saananda. m bahu vyaya. m sarvvavyaya nca kari. syaami| 16 yuuya. m mayaa ki ncidapi na bhaaraakraantaa iti satya. m, kintvaha. m dhuurtta. h san chalena yu. smaan va ncitavaan etat ki. m kenacid vaktavya. m? 17 yu. smatsamiipa. m mayaa ye lokaa. h prahitaaste. saamekena ki. m mama ko. apyarthalaabho jaata. h? 18 aha. m tiita. m viniiya tena saarddha. m bhraatarameka. m pre. sitavaan yu. smattastiitena kim artho labdha. h? ekasmin bhaava ekasya padacihne. su caavaa. m ki. m na caritavantau? 19 yu. smaaka. m samiipe vaya. m puna rdo. sak. saalanakathaa. m kathayaama iti ki. m budhyadhve? he priyatamaa. h, yu. smaaka. m ni. s.thaartha. m vayamii"svarasya samak. sa. m khrii. s.tena sarvvaa. nyetaani kathayaama. h| 20 aha. m yadaagami. syaami, tadaa yu. smaan yaad. r"saan dra. s.tu. m necchaami taad. r"saan drak. syaami, yuuyamapi maa. m yaad. r"sa. m dra. s.tu. m necchatha taad. r"sa. m drak. syatha, yu. smanmadhye vivaada iir. syaa krodho vipak. sataa paraapavaada. h kar. nejapana. m darpa. h kalaha"scaite bhavi. syanti; 21 tenaaha. m yu. smatsamiipa. m punaraagatya madiiye"svare. na namayi. sye, puurvva. m k. rtapaapaan lokaan sviiyaa"sucitaave"syaagamanalampa. tataacara. naad anutaapam ak. rtavanto d. r.s. tvaa ca taanadhi mama "soko jani. syata iti bibhemi|

< 2 karinthina.h 12 >