< 2 karinthina.h 11 >

1 yuuya. m mamaaj naanataa. m k. sa. na. m yaavat so. dhum arhatha, ata. h saa yu. smaabhi. h sahyataa. m| 2 ii"svare mamaasaktatvaad aha. m yu. smaanadhi tape yasmaat satii. m kanyaamiva yu. smaan ekasmin vare. arthata. h khrii. s.te samarpayitum aha. m vaagdaanam akaar. sa. m| 3 kintu sarpe. na svakhalatayaa yadvad havaa va ncayaa ncake tadvat khrii. s.ta. m prati satiitvaad yu. smaaka. m bhra. m"sa. h sambhavi. syatiiti bibhemi| 4 asmaabhiranaakhyaapito. apara. h ka"scid yii"su ryadi kenacid aagantukenaakhyaapyate yu. smaabhi. h praagalabdha aatmaa vaa yadi labhyate praagag. rhiita. h susa. mvaado vaa yadi g. rhyate tarhi manye yuuya. m samyak sahi. syadhve| 5 kintu mukhyebhya. h preritebhyo. aha. m kenacit prakaare. na nyuuno naasmiiti budhye| 6 mama vaakpa. tutaayaa nyuunatve satyapi j naanasya nyuunatva. m naasti kintu sarvvavi. saye vaya. m yu. smadgocare prakaa"saamahe| 7 yu. smaakam unnatyai mayaa namrataa. m sviik. rtye"svarasya susa. mvaado vinaa vetana. m yu. smaaka. m madhye yad agho. syata tena mayaa ki. m paapam akaari? 8 yu. smaaka. m sevanaayaaham anyasamitibhyo bh. rti g. rhlan dhanamapah. rtavaan, 9 yadaa ca yu. smanmadhye. ava. artte tadaa mamaarthaabhaave jaate yu. smaaka. m ko. api mayaa na pii. dita. h; yato mama so. arthaabhaavo maakidaniyaade"saad aagatai bhraat. rbhi nyavaaryyata, itthamaha. m kkaapi vi. saye yathaa yu. smaasu bhaaro na bhavaami tathaa mayaatmarak. saa k. rtaa karttavyaa ca| 10 khrii. s.tasya satyataa yadi mayi ti. s.thati tarhi mamai. saa "slaaghaa nikhilaakhaayaade"se kenaapi na rotsyate| 11 etasya kaara. na. m ki. m? yu. smaasu mama prema naastyetat ki. m tatkaara. na. m? tad ii"svaro vetti| 12 ye chidramanvi. syanti te yat kimapi chidra. m na labhante tadarthameva tat karmma mayaa kriyate kaari. syate ca tasmaat te yena "slaaghante tenaasmaaka. m samaanaa bhavi. syanti| 13 taad. r"saa bhaaktapreritaa. h prava ncakaa. h kaaravo bhuutvaa khrii. s.tasya preritaanaa. m ve"sa. m dhaarayanti| 14 taccaa"scaryya. m nahi; yata. h svaya. m "sayataanapi tejasviduutasya ve"sa. m dhaarayati, 15 tatastasya paricaarakaa api dharmmaparicaarakaa. naa. m ve"sa. m dhaarayantiityadbhuta. m nahi; kintu te. saa. m karmmaa. ni yaad. r"saani phalaanyapi taad. r"saani bhavi. syanti| 16 aha. m puna rvadaami ko. api maa. m nirbbodha. m na manyataa. m ki nca yadyapi nirbbodho bhaveya. m tathaapi yuuya. m nirbbodhamiva maamanug. rhya k. sa. naika. m yaavat mamaatma"slaaghaam anujaaniita| 17 etasyaa. h "slaaghaayaa nimitta. m mayaa yat kathitavya. m tat prabhunaadi. s.teneva kathyate tannahi kintu nirbbodheneva| 18 apare bahava. h "saariirika"slaaghaa. m kurvvate tasmaad ahamapi "slaaghi. sye| 19 buddhimanto yuuya. m sukhena nirbbodhaanaam aacaara. m sahadhve| 20 ko. api yadi yu. smaan daasaan karoti yadi vaa yu. smaaka. m sarvvasva. m grasati yadi vaa yu. smaan harati yadi vaatmaabhimaanii bhavati yadi vaa yu. smaaka. m kapolam aahanti tarhi tadapi yuuya. m sahadhve| 21 daurbbalyaad yu. smaabhiravamaanitaa iva vaya. m bhaa. saamahe, kintvaparasya kasyacid yena pragalbhataa jaayate tena mamaapi pragalbhataa jaayata iti nirbbodheneva mayaa vaktavya. m| 22 te kim ibrilokaa. h? ahamapiibrii| te kim israayeliiyaa. h? ahamapiisraayeliiya. h| te kim ibraahiimo va. m"saa. h? ahamapiibraahiimo va. m"sa. h| 23 te ki. m khrii. s.tasya paricaarakaa. h? aha. m tebhyo. api tasya mahaaparicaaraka. h; kintu nirbbodha iva bhaa. se, tebhyo. apyaha. m bahupari"srame bahuprahaare bahuvaara. m kaaraayaa. m bahuvaara. m praa. nanaa"sasa. m"saye ca patitavaan| 24 yihuudiiyairaha. m pa ncak. rtva uunacatvaari. m"satprahaarairaahatastrirvetraaghaatam ekak. rtva. h prastaraaghaata nca praptavaan| 25 vaaratraya. m potabha njanena kli. s.to. aham agaadhasalile dinameka. m raatrimekaa nca yaapitavaan| 26 bahuvaara. m yaatraabhi rnadiinaa. m sa"nka. tai rdasyuunaa. m sa"nka. tai. h svajaatiiyaanaa. m sa"nka. tai rbhinnajaatiiyaanaa. m sa"nka. tai rnagarasya sa"nka. tai rmarubhuume. h sa"nka. tai saagarasya sa"nka. tai rbhaaktabhraat. r.naa. m sa"nka. tai"sca 27 pari"sramakle"saabhyaa. m vaara. m vaara. m jaagara. nena k. sudhaat. r.s. naabhyaa. m bahuvaara. m niraahaare. na "siitanagnataabhyaa ncaaha. m kaala. m yaapitavaan| 28 taad. r"sa. m naimittika. m du. hkha. m vinaaha. m pratidinam aakulo bhavaami sarvvaasaa. m samitiinaa. m cintaa ca mayi varttate| 29 yenaaha. m na durbbaliibhavaami taad. r"sa. m daurbbalya. m ka. h paapnoti? 30 yadi mayaa "slaaghitavya. m tarhi svadurbbalataamadhi "slaaghi. sye| 31 mayaa m. r.saavaakya. m na kathyata iti nitya. m pra"sa. msaniiyo. asmaaka. m prabho ryii"sukhrii. s.tasya taata ii"svaro jaanaati| (aiōn g165) 32 damme. sakanagare. aritaaraajasya kaaryyaadhyak. so maa. m dharttum icchan yadaa sainyaistad damme. sakanagaram arak. sayat 33 tadaaha. m lokai. h pi. takamadhye praaciiragavaak. se. naavarohitastasya karaat traa. na. m praapa. m|

< 2 karinthina.h 11 >