< 2 karinthina.h 1 >

1 ii"svarasyecchayaa yii"sukhrii. s.tasya prerita. h paulastimathirbhraataa ca dvaavetau karinthanagarasthaayai ii"svariiyasamitaya aakhaayaade"sasthebhya. h sarvvebhya. h pavitralokebhya"sca patra. m likhata. h| 2 asmaaka. m taatasye"svarasya prabhoryii"sukhrii. s.tasya caanugraha. h "saanti"sca yu. smaasu varttataa. m| 3 k. rpaalu. h pitaa sarvvasaantvanaakaarii"svara"sca yo. asmatprabhoryii"sukhrii. s.tasya taata ii"svara. h sa dhanyo bhavatu| 4 yato vayam ii"svaraat saantvanaa. m praapya tayaa saantvanayaa yat sarvvavidhakli. s.taan lokaan saantvayitu. m "saknuyaama tadartha. m so. asmaaka. m sarvvakle"sasamaye. asmaan saantvayati| 5 yata. h khrii. s.tasya kle"saa yadvad baahulyenaasmaasu varttante tadvad vaya. m khrii. s.tena bahusaantvanaa. dhyaa api bhavaama. h| 6 vaya. m yadi kli"syaamahe tarhi yu. smaaka. m saantvanaaparitraa. nayo. h k. rte kli"syaamahe yato. asmaabhi ryaad. r"saani du. hkhaani sahyante yu. smaaka. m taad. r"sadu. hkhaanaa. m sahanena tau saadhayi. syete ityasmin yu. smaanadhi mama d. r.dhaa pratyaa"saa bhavati| 7 yadi vaa vaya. m saantvanaa. m labhaamahe tarhi yu. smaaka. m saantvanaaparitraa. nayo. h k. rte taamapi labhaamahe| yato yuuya. m yaad. rg du. hkhaanaa. m bhaagino. abhavata taad. rk saantvanaayaa api bhaagino bhavi. syatheti vaya. m jaaniima. h| 8 he bhraatara. h, aa"siyaade"se ya. h kle"so. asmaan aakraamyat ta. m yuuya. m yad anavagataasti. s.thata tanmayaa bhadra. m na manyate| tenaati"saktikle"sena vayamatiiva pii. ditaastasmaat jiivanarak. sa. ne nirupaayaa jaataa"sca, 9 ato vaya. m sve. su na vi"svasya m. rtalokaanaam utthaapayitarii"svare yad vi"svaasa. m kurmmastadartham asmaabhi. h praa. nada. n.do bhoktavya iti svamanasi ni"scita. m| 10 etaad. r"sabhaya"nkaraat m. rtyo ryo. asmaan atraayatedaaniimapi traayate sa ita. h paramapyasmaan traasyate. asmaakam etaad. r"sii pratyaa"saa vidyate| 11 etadarthamasmatk. rte praarthanayaa vaya. m yu. smaabhirupakarttavyaastathaa k. rte bahubhi ryaacito yo. anugraho. asmaasu vartti. syate tatk. rte bahubhirii"svarasya dhanyavaado. api kaari. syate| 12 apara nca sa. msaaramadhye vi"se. sato yu. smanmadhye vaya. m saa. msaarikyaa dhiyaa nahi kintvii"svarasyaanugrahe. naaku. tilataam ii"svariiyasaaralya ncaacaritavanto. atraasmaaka. m mano yat pramaa. na. m dadaati tena vaya. m "slaaghaamahe| 13 yu. smaabhi ryad yat pa. thyate g. rhyate ca tadanyat kimapi yu. smabhyam asmaabhi rna likhyate taccaanta. m yaavad yu. smaabhi rgrahii. syata ityasmaakam aa"saa| 14 yuuyamita. h puurvvamapyasmaan a. m"sato g. rhiitavanta. h, yata. h prabho ryii"sukhrii. s.tasya dine yadvad yu. smaasvasmaaka. m "slaaghaa tadvad asmaasu yu. smaakamapi "slaaghaa bhavi. syati| 15 apara. m yuuya. m yad dvitiiya. m vara. m labhadhve tadarthamita. h puurvva. m tayaa pratyaa"sayaa yu. smatsamiipa. m gami. syaami 16 yu. smadde"sena maakidaniyaade"sa. m vrajitvaa punastasmaat maakidaniyaade"saat yu. smatsamiipam etya yu. smaabhi ryihuudaade"sa. m pre. sayi. sye ceti mama vaa nchaasiit| 17 etaad. r"sii mantra. naa mayaa ki. m caa ncalyena k. rtaa? yad yad aha. m mantraye tat ki. m vi. sayilokaiva mantrayaa. na aadau sviik. rtya pa"scaad asviikurvve? 18 yu. smaan prati mayaa kathitaani vaakyaanyagre sviik. rtaani "se. se. asviik. rtaani naabhavan etene"svarasya vi"svastataa prakaa"sate| 19 mayaa silvaanena timathinaa ce"svarasya putro yo yii"sukhrii. s.to yu. smanmadhye gho. sita. h sa tena sviik. rta. h punarasviik. rta"sca tannahi kintu sa tasya sviikaarasvaruupaeva| 20 ii"svarasya mahimaa yad asmaabhi. h prakaa"seta tadartham ii"svare. na yad yat pratij naata. m tatsarvva. m khrii. s.tena sviik. rta. m satyiibhuuta nca| 21 yu. smaan asmaa. m"scaabhi. sicya ya. h khrii. s.te sthaasnuun karoti sa ii"svara eva| 22 sa caasmaan mudraa"nkitaan akaar. siit satyaa"nkaarasya pa. nakharuupam aatmaana. m asmaakam anta. hkara. ne. su nirak. sipacca| 23 apara. m yu. smaasu karu. naa. m kurvvan aham etaavatkaala. m yaavat karinthanagara. m na gatavaan iti satyametasmin ii"svara. m saak. si. na. m k. rtvaa mayaa svapraa. naanaa. m "sapatha. h kriyate| 24 vaya. m yu. smaaka. m vi"svaasasya niyantaaro na bhavaama. h kintu yu. smaakam aanandasya sahaayaa bhavaama. h, yasmaad vi"svaase yu. smaaka. m sthiti rbhavati|

< 2 karinthina.h 1 >