< 2 karinthina.h 1 >

1 ii"svarasyecchayaa yii"sukhrii. s.tasya prerita. h paulastimathirbhraataa ca dvaavetau karinthanagarasthaayai ii"svariiyasamitaya aakhaayaade"sasthebhya. h sarvvebhya. h pavitralokebhya"sca patra. m likhata. h|
Paulus, ved Guds vilje Kristi Jesu apostel, og broderen Timoteus - til den Guds menighet som er i Korint, tillikemed alle de hellige som er i hele Akaia:
2 asmaaka. m taatasye"svarasya prabhoryii"sukhrii. s.tasya caanugraha. h "saanti"sca yu. smaasu varttataa. m|
Nåde være med eder og fred fra Gud vår Fader og den Herre Jesus Kristus!
3 k. rpaalu. h pitaa sarvvasaantvanaakaarii"svara"sca yo. asmatprabhoryii"sukhrii. s.tasya taata ii"svara. h sa dhanyo bhavatu|
Lovet være Gud og vår Herre Jesu Kristi Fader, miskunns Fader og all trøsts Gud,
4 yato vayam ii"svaraat saantvanaa. m praapya tayaa saantvanayaa yat sarvvavidhakli. s.taan lokaan saantvayitu. m "saknuyaama tadartha. m so. asmaaka. m sarvvakle"sasamaye. asmaan saantvayati|
han som trøster oss i all vår trengsel, forat vi skal kunne trøste dem som er i all slags trengsel, med den trøst hvormed vi selv blir trøstet av Gud!
5 yata. h khrii. s.tasya kle"saa yadvad baahulyenaasmaasu varttante tadvad vaya. m khrii. s.tena bahusaantvanaa. dhyaa api bhavaama. h|
For likesom Kristi lidelser kommer rikelig over oss, så er og vår trøst rikelig ved Kristus.
6 vaya. m yadi kli"syaamahe tarhi yu. smaaka. m saantvanaaparitraa. nayo. h k. rte kli"syaamahe yato. asmaabhi ryaad. r"saani du. hkhaani sahyante yu. smaaka. m taad. r"sadu. hkhaanaa. m sahanena tau saadhayi. syete ityasmin yu. smaanadhi mama d. r.dhaa pratyaa"saa bhavati|
Men lider vi trengsel, da er det eder til trøst og frelse; trøstes vi, da er det eder til en trøst som viser sig kraftig i tålmod under de samme lidelser som vi lider;
7 yadi vaa vaya. m saantvanaa. m labhaamahe tarhi yu. smaaka. m saantvanaaparitraa. nayo. h k. rte taamapi labhaamahe| yato yuuya. m yaad. rg du. hkhaanaa. m bhaagino. abhavata taad. rk saantvanaayaa api bhaagino bhavi. syatheti vaya. m jaaniima. h|
og vårt håp om eder er fast, da vi vet at likesom I har del i lidelsene, så skal I og ha del i trøsten.
8 he bhraatara. h, aa"siyaade"se ya. h kle"so. asmaan aakraamyat ta. m yuuya. m yad anavagataasti. s.thata tanmayaa bhadra. m na manyate| tenaati"saktikle"sena vayamatiiva pii. ditaastasmaat jiivanarak. sa. ne nirupaayaa jaataa"sca,
For vi vil ikke, brødre, at I skal være uvitende om at den trengsel som kom over oss i Asia, var overmåte tung, mere enn vi kunde bære, så vi endog mistvilte om livet;
9 ato vaya. m sve. su na vi"svasya m. rtalokaanaam utthaapayitarii"svare yad vi"svaasa. m kurmmastadartham asmaabhi. h praa. nada. n.do bhoktavya iti svamanasi ni"scita. m|
ja, vi hadde opgjort med oss selv at vi måtte dø, forat vi ikke skulde sette vår lit til oss selv, men til Gud, som opvekker de døde,
10 etaad. r"sabhaya"nkaraat m. rtyo ryo. asmaan atraayatedaaniimapi traayate sa ita. h paramapyasmaan traasyate. asmaakam etaad. r"sii pratyaa"saa vidyate|
han som fridde oss og frir oss fra slik en død, han som vi har det håp til at han og herefter vil fri oss derfra,
11 etadarthamasmatk. rte praarthanayaa vaya. m yu. smaabhirupakarttavyaastathaa k. rte bahubhi ryaacito yo. anugraho. asmaasu vartti. syate tatk. rte bahubhirii"svarasya dhanyavaado. api kaari. syate|
idet også I kommer oss til hjelp med bønn, forat det fra manges munn må lyde rikelig takksigelse for oss, for den nåde som er oss gitt.
12 apara nca sa. msaaramadhye vi"se. sato yu. smanmadhye vaya. m saa. msaarikyaa dhiyaa nahi kintvii"svarasyaanugrahe. naaku. tilataam ii"svariiyasaaralya ncaacaritavanto. atraasmaaka. m mano yat pramaa. na. m dadaati tena vaya. m "slaaghaamahe|
For dette er vår ros: vår samvittighets vidnesbyrd om at vi har vandret i verden, og særlig hos eder, i Guds hellighet og renhet, ikke i kjødelig visdom, men i Guds nåde.
13 yu. smaabhi ryad yat pa. thyate g. rhyate ca tadanyat kimapi yu. smabhyam asmaabhi rna likhyate taccaanta. m yaavad yu. smaabhi rgrahii. syata ityasmaakam aa"saa|
For vi skriver ikke annet til eder enn det I leser eller skjønner, og jeg håper at I og skal skjønne det inntil enden
14 yuuyamita. h puurvvamapyasmaan a. m"sato g. rhiitavanta. h, yata. h prabho ryii"sukhrii. s.tasya dine yadvad yu. smaasvasmaaka. m "slaaghaa tadvad asmaasu yu. smaakamapi "slaaghaa bhavi. syati|
- likesom I jo for en del har skjønt oss - at vi er eders ros, likesom og I er vår på den Herre Jesu dag.
15 apara. m yuuya. m yad dvitiiya. m vara. m labhadhve tadarthamita. h puurvva. m tayaa pratyaa"sayaa yu. smatsamiipa. m gami. syaami
Og i tillit til dette vilde jeg komme til eder først, forat I skulde få ennu en nåde,
16 yu. smadde"sena maakidaniyaade"sa. m vrajitvaa punastasmaat maakidaniyaade"saat yu. smatsamiipam etya yu. smaabhi ryihuudaade"sa. m pre. sayi. sye ceti mama vaa nchaasiit|
og fra eder dra til Makedonia, og så fra Makedonia igjen komme til eder og få følge av eder til Judea.
17 etaad. r"sii mantra. naa mayaa ki. m caa ncalyena k. rtaa? yad yad aha. m mantraye tat ki. m vi. sayilokaiva mantrayaa. na aadau sviik. rtya pa"scaad asviikurvve?
Da jeg nu altså vilde dette, gikk jeg da kan hende lettsindig frem? eller hvad jeg foresetter mig, foresetter jeg mig det på kjødelig vis, så at der hos mig skulde være både ja, ja og nei, nei?
18 yu. smaan prati mayaa kathitaani vaakyaanyagre sviik. rtaani "se. se. asviik. rtaani naabhavan etene"svarasya vi"svastataa prakaa"sate|
Så sant Gud er trofast: mitt ord til eder er ikke ja og nei!
19 mayaa silvaanena timathinaa ce"svarasya putro yo yii"sukhrii. s.to yu. smanmadhye gho. sita. h sa tena sviik. rta. h punarasviik. rta"sca tannahi kintu sa tasya sviikaarasvaruupaeva|
For Guds Sønn, Kristus Jesus, han som blev forkynt iblandt eder ved oss, ved mig og Silvanus og Timoteus, han var ikke ja og nei, men ja er der blitt i ham;
20 ii"svarasya mahimaa yad asmaabhi. h prakaa"seta tadartham ii"svare. na yad yat pratij naata. m tatsarvva. m khrii. s.tena sviik. rta. m satyiibhuuta nca|
for så mange som Guds løfter er, i ham har de sitt ja, derfor får de og ved ham sitt amen, Gud til ære ved oss.
21 yu. smaan asmaa. m"scaabhi. sicya ya. h khrii. s.te sthaasnuun karoti sa ii"svara eva|
Men den som binder oss tillikemed eder fast til Kristus, og som salvet oss, det er Gud,
22 sa caasmaan mudraa"nkitaan akaar. siit satyaa"nkaarasya pa. nakharuupam aatmaana. m asmaakam anta. hkara. ne. su nirak. sipacca|
han som og satte sitt innsegl på oss og gav Ånden til pant i våre hjerter.
23 apara. m yu. smaasu karu. naa. m kurvvan aham etaavatkaala. m yaavat karinthanagara. m na gatavaan iti satyametasmin ii"svara. m saak. si. na. m k. rtvaa mayaa svapraa. naanaa. m "sapatha. h kriyate|
Men jeg kaller Gud til vidne for min sjel at det var for å skåne eder jeg ennu ikke er kommet til Korint;
24 vaya. m yu. smaaka. m vi"svaasasya niyantaaro na bhavaama. h kintu yu. smaakam aanandasya sahaayaa bhavaama. h, yasmaad vi"svaase yu. smaaka. m sthiti rbhavati|
ikke at vi er herrer over eders tro, men vi arbeider med på eders glede; for I står i troen.

< 2 karinthina.h 1 >