< 1 tiimathiya.h 5 >

1 tva. m praaciina. m na bhartsaya kintu ta. m pitaramiva yuuna"sca bhraat. rniva 2 v. rddhaa. h striya"sca maat. rniva yuvatii"sca puur. na"sucitvena bhaginiiriva vinayasva| 3 apara. m satyavidhavaa. h sammanyasva| 4 kasyaa"scid vidhavaayaa yadi putraa. h pautraa vaa vidyante tarhi te prathamata. h sviiyaparijanaan sevitu. m pitro. h pratyupakarttu nca "sik. santaa. m yatastadeve"svarasya saak. saad uttama. m graahya nca karmma| 5 apara. m yaa naarii satyavidhavaa naathahiinaa caasti saa ii"svarasyaa"sraye ti. s.thantii divaani"sa. m nivedanapraarthanaabhyaa. m kaala. m yaapayati| 6 kintu yaa vidhavaa sukhabhogaasaktaa saa jiivatyapi m. rtaa bhavati| 7 ataeva taa yad aninditaa bhaveyuustadartham etaani tvayaa nidi"syantaa. m| 8 yadi ka"scit svajaatiiyaan lokaan vi"se. sata. h sviiyaparijanaan na paalayati tarhi sa vi"svaasaad bhra. s.to. apyadhama"sca bhavati| 9 vidhavaavarge yasyaa ga. nanaa bhavati tayaa. sa. s.tivatsarebhyo nyuunavayaskayaa na bhavitavya. m; apara. m puurvvam ekasvaamikaa bhuutvaa 10 saa yat "si"supo. sa. nenaatithisevanena pavitralokaanaa. m cara. naprak. saalanena kli. s.taanaam upakaare. na sarvvavidhasatkarmmaacara. nena ca satkarmmakara. naat sukhyaatipraaptaa bhavet tadapyaava"syaka. m| 11 kintu yuvatii rvidhavaa na g. rhaa. na yata. h khrii. s.tasya vaipariityena taasaa. m darpe jaate taa vivaaham icchanti| 12 tasmaacca puurvvadharmma. m parityajya da. n.daniiyaa bhavanti| 13 anantara. m taa g. rhaad g. rha. m paryya. tantya aalasya. m "sik. sante kevalamaalasya. m nahi kintvanarthakaalaapa. m paraadhikaaracarccaa ncaapi "sik. samaa. naa anucitaani vaakyaani bhaa. sante| 14 ato mameccheya. m yuvatyo vidhavaa vivaaha. m kurvvataam apatyavatyo bhavantu g. rhakarmma kurvvataa ncettha. m vipak. saaya kimapi nindaadvaara. m na dadatu| 15 yata ita. h puurvvam api kaa"scit "sayataanasya pa"scaadgaaminyo jaataa. h| 16 apara. m vi"svaasinyaa vi"svaasino vaa kasyaapi parivaaraa. naa. m madhye yadi vidhavaa vidyante tarhi sa taa. h pratipaalayatu tasmaat samitau bhaare. anaaropite satyavidhavaanaa. m pratipaalana. m karttu. m tayaa "sakyate| 17 ye praa nca. h samiti. m samyag adhiti. s.thanti vi"se. sata ii"svaravaakyenopade"sena ca ye yatna. m vidadhate te dvigu. nasyaadarasya yogyaa maanyantaa. m| 18 yasmaat "saastre likhitamidamaaste, tva. m "sasyamarddakav. r.sasyaasya. m maa badhaaneti, aparamapi kaaryyak. rd vetanasya yogyo bhavatiiti| 19 dvau triin vaa saak. si. no vinaa kasyaacit praaciinasya viruddham abhiyogastvayaa na g. rhyataa. m| 20 apara. m ye paapamaacaranti taan sarvve. saa. m samak. sa. m bhartsayasva tenaapare. saamapi bhiiti rjani. syate| 21 aham ii"svarasya prabho ryii"sukhrii. s.tasya manoniitadivyaduutaanaa nca gocare tvaam idam aaj naapayaami tva. m kasyaapyanurodhena kimapi na kurvvana vinaapak. sapaatam etaana vidhiin paalaya| 22 kasyaapi muurddhi hastaapar. na. m tvarayaa maakaar. sii. h| parapaapaanaa ncaa. m"sii maa bhava| sva. m "suci. m rak. sa| 23 apara. m tavodarapii. daayaa. h puna. h puna durbbalataayaa"sca nimitta. m kevala. m toya. m na pivan ki ncin madya. m piva| 24 ke. saa ncit maanavaanaa. m paapaani vicaaraat puurvva. m ke. saa ncit pa"scaat prakaa"sante| 25 tathaiva satkarmmaa. nyapi prakaa"sante tadanyathaa sati pracchannaani sthaatu. m na "saknuvanti|

< 1 tiimathiya.h 5 >