< 1 thi.salaniikina.h 1 >

1 paula. h silvaanastiimathiya"sca piturii"svarasya prabho ryii"sukhrii. s.tasya caa"sraya. m praaptaa thi. salaniikiiyasamiti. m prati patra. m likhanti| asmaaka. m taata ii"svara. h prabhu ryii"sukhrii. s.ta"sca yu. smaan pratyanugraha. m "saanti nca kriyaastaa. m| 2 vaya. m sarvve. saa. m yu. smaaka. m k. rte ii"svara. m dhanya. m vadaama. h praarthanaasamaye yu. smaaka. m naamoccaarayaama. h, 3 asmaaka. m taatasye"svarasya saak. saat prabhau yii"sukhrii. s.te yu. smaaka. m vi"svaasena yat kaaryya. m premnaa ya. h pari"srama. h pratyaa"sayaa ca yaa titik. saa jaayate 4 tat sarvva. m nirantara. m smaraama"sca| he piyabhraatara. h, yuuyam ii"svare. naabhirucitaa lokaa iti vaya. m jaaniima. h| 5 yato. asmaaka. m susa. mvaada. h kevala"sabdena yu. smaan na pravi"sya "saktyaa pavitre. naatmanaa mahotsaahena ca yu. smaan praavi"sat| vayantu yu. smaaka. m k. rte yu. smanmadhye kiid. r"saa abhavaama tad yu. smaabhi rj naayate| 6 yuuyamapi bahukle"sabhogena pavitre. naatmanaa dattenaanandena ca vaakya. m g. rhiitvaasmaaka. m prabho"scaanugaamino. abhavata| 7 tena maakidaniyaakhaayaade"sayo ryaavanto vi"svaasino lokaa. h santi yuuya. m te. saa. m sarvve. saa. m nidar"sanasvaruupaa jaataa. h| 8 yato yu. smatta. h pratinaaditayaa prabho rvaa. nyaa maakidaniyaakhaayaade"sau vyaaptau kevalametannahi kintvii"svare yu. smaaka. m yo vi"svaasastasya vaarttaa sarvvatraa"sraavi, tasmaat tatra vaakyakathanam asmaaka. m ni. sprayojana. m| 9 yato yu. smanmadhye vaya. m kiid. r"sa. m prave"sa. m praaptaa yuuya nca katha. m pratimaa vihaaye"svara. m pratyaavarttadhvam amara. m satyamii"svara. m sevitu. m 10 m. rtaga. namadhyaacca tenotthaapitasya putrasyaarthata aagaamikrodhaad asmaaka. m nistaarayitu ryii"so. h svargaad aagamana. m pratiik. situm aarabhadhvam etat sarvva. m te lokaa. h svayam asmaan j naapayanti|

< 1 thi.salaniikina.h 1 >