< 1 thi.salaniikina.h 5 >

1 he bhraatara. h, kaalaan samayaa. m"scaadhi yu. smaan prati mama likhana. m ni. sprayojana. m, 2 yato raatrau yaad. rk taskarastaad. rk prabho rdinam upasthaasyatiiti yuuya. m svayameva samyag jaaniitha| 3 "saanti rnirvvinghatva nca vidyata iti yadaa maanavaa vadi. syanti tadaa prasavavedanaa yadvad garbbhiniim upati. s.thati tadvad akasmaad vinaa"sastaan upasthaasyati tairuddhaaro na lapsyate| 4 kintu he bhraatara. h, yuuyam andhakaare. naav. rtaa na bhavatha tasmaat taddina. m taskara iva yu. smaan na praapsyati| 5 sarvve yuuya. m diipte. h santaanaa divaayaa"sca santaanaa bhavatha vaya. m ni"saava. m"saastimirava. m"saa vaa na bhavaama. h| 6 ato. apare yathaa nidraagataa. h santi tadvad asmaabhi rna bhavitavya. m kintu jaagaritavya. m sacetanai"sca bhavitavya. m| 7 ye nidraanti te ni"saayaameva nidraanti te ca mattaa bhavanti te rajanyaameva mattaa bhavanti| 8 kintu vaya. m divasasya va. m"saa bhavaama. h; ato. asmaabhi rvak. sasi pratyayapremaruupa. m kavaca. m "sirasi ca paritraa. naa"saaruupa. m "sirastra. m paridhaaya sacetanai rbhavitavya. m| 9 yata ii"svaro. asmaan krodhe na niyujyaasmaaka. m prabhunaa yii"sukhrii. s.tena paritraa. nasyaadhikaare niyuktavaan, 10 jaagrato nidraagataa vaa vaya. m yat tena prabhunaa saha jiivaamastadartha. m so. asmaaka. m k. rte praa. naan tyaktavaan| 11 ataeva yuuya. m yadvat kurutha tadvat paraspara. m saantvayata susthiriikurudhva nca| 12 he bhraatara. h, yu. smaaka. m madhye ye janaa. h pari"srama. m kurvvanti prabho rnaamnaa yu. smaan adhiti. s.thantyupadi"santi ca taan yuuya. m sammanyadhva. m| 13 svakarmmahetunaa ca premnaa taan atiivaad. ryadhvamiti mama praarthanaa, yuuya. m paraspara. m nirvvirodhaa bhavata| 14 he bhraatara. h, yu. smaan vinayaamahe yuuyam avihitaacaari. no lokaan bhartsayadhva. m, k. sudramanasa. h saantvayata, durbbalaan upakuruta, sarvvaan prati sahi. s.navo bhavata ca| 15 apara. m kamapi pratyani. s.tasya phalam ani. s.ta. m kenaapi yanna kriyeta tadartha. m saavadhaanaa bhavata, kintu paraspara. m sarvvaan maanavaa. m"sca prati nitya. m hitaacaari. no bhavata| 16 sarvvadaanandata| 17 nirantara. m praarthanaa. m kurudhva. m| 18 sarvvavi. saye k. rtaj nataa. m sviikurudhva. m yata etadeva khrii. s.tayii"sunaa yu. smaan prati prakaa"sitam ii"svaraabhimata. m| 19 pavitram aatmaana. m na nirvvaapayata| 20 ii"svariiyaade"sa. m naavajaaniita| 21 sarvvaa. ni pariik. sya yad bhadra. m tadeva dhaarayata| 22 yat kimapi paaparuupa. m bhavati tasmaad duura. m ti. s.thata| 23 "saantidaayaka ii"svara. h svaya. m yu. smaan sampuur. natvena pavitraan karotu, aparam asmatprabho ryii"sukhrii. s.tasyaagamana. m yaavad yu. smaakam aatmaana. h praa. naa. h "sariiraa. ni ca nikhilaani nirddo. satvena rak. syantaa. m| 24 yo yu. smaan aahvayati sa vi"svasaniiyo. ata. h sa tat saadhayi. syati| 25 he bhraatara. h, asmaaka. m k. rte praarthanaa. m kurudhva. m| 26 pavitracumbanena sarvvaan bhraat. rn prati satkurudhva. m| 27 patramida. m sarvve. saa. m pavitraa. naa. m bhraat. r.naa. m "srutigocare yu. smaabhi. h pa. thyataamiti prabho rnaamnaa yu. smaan "sapayaami| 28 asmaaka. m prabho ryii"sukhrii. s.tasyaanugrate yu. smaasu bhuuyaat| aamen|

< 1 thi.salaniikina.h 5 >