< 1 pitara.h 4 >

1 asmaaka. m vinimayena khrii. s.ta. h "sariirasambandhe da. n.da. m bhuktavaan ato heto. h "sariirasambandhe yo da. n.da. m bhuktavaan sa paapaat mukta 2 itibhaavena yuuyamapi susajjiibhuuya dehavaasasyaava"si. s.ta. m samaya. m punarmaanavaanaam icchaasaadhanaartha. m nahi kintvii"svarasyecchaasaadhanaartha. m yaapayata| 3 aayu. so ya. h samayo vyatiitastasmin yu. smaabhi ryad devapuujakaanaam icchaasaadhana. m kaamakutsitaabhilaa. samadyapaanara"ngarasamattataagh. r.naarhadevapuujaacara. na ncaakaari tena baahulya. m| 4 yuuya. m tai. h saha tasmin sarvvanaa"sapa"nke majjitu. m na dhaavatha, ityanenaa"scaryya. m vij naaya te yu. smaan nindanti| 5 kintu yo jiivataa. m m. rtaanaa nca vicaara. m karttum udyato. asti tasmai tairuttara. m daayi. syate| 6 yato heto rye m. rtaaste. saa. m yat maanavodde"sya. h "saariirikavicaara. h kintvii"svarodde"syam aatmikajiivana. m bhavat tadartha. m te. saamapi sannidhau susamaacaara. h prakaa"sito. abhavat| 7 sarvve. saam antimakaala upasthitastasmaad yuuya. m subuddhaya. h praarthanaartha. m jaagrata"sca bhavata| 8 vi"se. sata. h paraspara. m gaa. dha. m prema kuruta, yata. h, paapaanaamapi baahulya. m premnaivaacchaadayi. syate| 9 kaatarokti. m vinaa parasparam aatithya. m k. rruta| 10 yena yo varo labdhastenaiva sa param upakarot. r, ittha. m yuuyam ii"svarasya bahuvidhaprasaadasyottamaa bhaa. n.daagaaraadhipaa bhavata| 11 yo vaakya. m kathayati sa ii"svarasya vaakyamiva kathayatu ya"sca param upakaroti sa ii"svaradattasaamarthyaadivopakarotu| sarvvavi. saye yii"sukhrii. s.tene"svarasya gaurava. m prakaa"syataa. m tasyaiva gaurava. m paraakrama"sca sarvvadaa bhuuyaat| aamena| (aiōn g165) 12 he priyatamaa. h, yu. smaaka. m pariik. saartha. m yastaapo yu. smaasu varttate tam asambhavagha. tita. m matvaa naa"scaryya. m jaaniita, 13 kintu khrii. s.tena kle"saanaa. m sahabhaagitvaad aanandata tena tasya prataapaprakaa"se. apyaananandena praphullaa bhavi. syatha| 14 yadi khrii. s.tasya naamahetunaa yu. smaaka. m nindaa bhavati tarhi yuuya. m dhanyaa yato gauravadaayaka ii"svarasyaatmaa yu. smaasvadhiti. s.thati te. saa. m madhye sa nindyate kintu yu. smanmadhye pra"sa. msyate| 15 kintu yu. smaaka. m ko. api hantaa vaa cairo vaa du. skarmmak. rd vaa paraadhikaaracarccaka iva da. n.da. m na bhu"nktaa. m| 16 yadi ca khrii. s.tiiyaana iva da. n.da. m bhu"nkte tarhi sa na lajjamaanastatkaara. naad ii"svara. m pra"sa. msatu| 17 yato vicaarasyaarambhasamaye ii"svarasya mandire yujyate yadi caasmatsvaarabhate tarhii"svariiyasusa. mvaadaagraahi. naa. m "se. sada"saa kaa bhavi. syati? 18 dhaarmmikenaapi cet traa. nam atik. rcchre. na gamyate| tarhyadhaarmmikapaapibhyaam aa"sraya. h kutra lapsyate| 19 ata ii"svarecchaato ye du. hkha. m bhu njate te sadaacaare. na svaatmaano vi"svaasyasra. s.turii"svasya karaabhyaa. m nidadhataa. m|

< 1 pitara.h 4 >