< 1 pitara.h 3 >

1 he yo. sita. h, yuuyamapi nijasvaaminaa. m va"syaa bhavata tathaa sati yadi kecid vaakye vi"svaasino na santi tarhi 2 te vinaavaakya. m yo. sitaam aacaare. naarthataste. saa. m pratyak. se. na yu. smaaka. m sabhayasatiitvaacaare. naakra. s.tu. m "sak. syante| 3 apara. m ke"saracanayaa svar. naala"nkaaradhaara. nona paricchadaparidhaanena vaa yu. smaaka. m vaahyabhuu. saa na bhavatu, 4 kintvii"svarasya saak. saad bahumuulyak. samaa"saantibhaavaak. sayaratnena yukto gupta aantarikamaanava eva| 5 yata. h puurvvakaale yaa. h pavitrastriya ii"svare pratyaa"saamakurvvan taa api taad. r"siimeva bhuu. saa. m dhaarayantyo nijasvaaminaa. m va"syaa abhavan| 6 tathaiva saaraa ibraahiimo va"syaa satii ta. m patimaakhyaatavatii yuuya nca yadi sadaacaari. nyo bhavatha vyaakulatayaa ca bhiitaa na bhavatha tarhi tasyaa. h kanyaa aadhve| 7 he puru. saa. h, yuuya. m j naanato durbbalatarabhaajanairiva yo. sidbhi. h sahavaasa. m kuruta, ekasya jiivanavarasya sahabhaaginiibhyataabhya. h samaadara. m vitarata ca na ced yu. smaaka. m praarthanaanaa. m baadhaa jani. syate| 8 vi"se. sato yuuya. m sarvva ekamanasa. h paradu. hkhai rdu. hkhitaa bhraat. rprami. na. h k. rpaavanta. h priitibhaavaa"sca bhavata| 9 ani. s.tasya pari"sodhenaani. s.ta. m nindaayaa vaa pari"sodhena nindaa. m na kurvvanta aa"si. sa. m datta yato yuuyam aa"siradhikaari. no bhavitumaahuutaa iti jaaniitha| 10 apara nca, jiivane priiyamaa. no ya. h sudinaani did. rk. sate| paapaat jihvaa. m m. r.saavaakyaat svaadharau sa nivarttayet| 11 sa tyajed du. s.tataamaarga. m satkriyaa nca samaacaret| m. rgayaa. na"sca "saanti. m sa nityamevaanudhaavatu| 12 locane parame"sasyonmiilite dhaarmmikaan prati| praarthanaayaa. h k. rte te. saa. h tacchrotre sugame sadaa| krodhaasya nca pare"sasya kadaacaari. su varttate| 13 apara. m yadi yuuyam uttamasyaanugaamino bhavatha tarhi ko yu. smaan hi. msi. syate? 14 yadi ca dharmmaartha. m kli"syadhva. m tarhi dhanyaa bhavi. syatha| te. saam aa"sa"nkayaa yuuya. m na bibhiita na vi"nkta vaa| 15 manobhi. h kintu manyadhva. m pavitra. m prabhumii"svara. m| apara nca yu. smaakam aantarikapratyaa"saayaastattva. m ya. h ka"scit p. rcchati tasmai "saantibhiitibhyaam uttara. m daatu. m sadaa susajjaa bhavata| 16 ye ca khrii. s.tadharmme yu. smaaka. m sadaacaara. m duu. sayanti te du. skarmmakaari. naamiva yu. smaakam apavaadena yat lajjitaa bhaveyustadartha. m yu. smaakam uttama. h sa. mvedo bhavatu| 17 ii"svarasyaabhimataad yadi yu. smaabhi. h kle"sa. h so. dhavyastarhi sadaacaaribhi. h kle"sasahana. m vara. m na ca kadaacaaribhi. h| 18 yasmaad ii"svarasya sannidhim asmaan aanetum adhaarmmikaa. naa. m vinimayena dhaarmmika. h khrii. s.to. apyekak. rtva. h paapaanaa. m da. n.da. m bhuktavaan, sa ca "sariirasambandhe maarita. h kintvaatmana. h sambandhe puna rjiivito. abhavat| 19 tatsambandhe ca sa yaatraa. m vidhaaya kaaraabaddhaanaam aatmanaa. m samiipe vaakya. m gho. sitavaan| 20 puraa nohasya samaye yaavat poto niramiiyata taavad ii"svarasya diirghasahi. s.nutaa yadaa vyalambata tadaa te. anaaj naagraahi. no. abhavan| tena potonaalpe. arthaad a. s.taaveva praa. ninastoyam uttiir. naa. h| 21 tannidar"sana ncaavagaahana. m (arthata. h "saariirikamalinataayaa yastyaaga. h sa nahi kintvii"svaraayottamasa. mvedasya yaa prataj naa saiva) yii"sukhrii. s.tasya punarutthaanenedaaniim asmaan uttaarayati, 22 yata. h sa svarga. m gatve"svarasya dak. si. ne vidyate svargiiyaduutaa. h "saasakaa balaani ca tasya va"siibhuutaa abhavan|

< 1 pitara.h 3 >