< 1 yohana.h 5 >

1 yii"surabhi. siktastraateti ya. h ka"scid vi"svaasiti sa ii"svaraat jaata. h; apara. m ya. h ka"scit janayitari priiyate sa tasmaat jaate jane. api priiyate| 2 vayam ii"svarasya santaane. su priiyaamahe tad anena jaaniimo yad ii"svare priiyaamahe tasyaaj naa. h paalayaama"sca| 3 yata ii"svare yat prema tat tadiiyaaj naapaalanenaasmaabhi. h prakaa"sayitavya. m, tasyaaj naa"sca ka. thoraa na bhavanti| 4 yato ya. h ka"scid ii"svaraat jaata. h sa sa. msaara. m jayati ki ncaasmaaka. m yo vi"svaasa. h sa evaasmaaka. m sa. msaarajayijaya. h| 5 yii"surii"svarasya putra iti yo vi"svasiti ta. m vinaa ko. apara. h sa. msaara. m jayati? 6 so. abhi. siktastraataa yii"sustoyarudhiraabhyaam aagata. h kevala. m toyena nahi kintu toyarudhiraabhyaam, aatmaa ca saak. sii bhavati yata aatmaa satyataasvaruupa. h| 7 yato heto. h svarge pitaa vaada. h pavitra aatmaa ca traya ime saak. si. na. h santi, traya ime caiko bhavanti| 8 tathaa p. rthivyaam aatmaa toya. m rudhira nca trii. nyetaani saak. sya. m dadaati te. saa. m trayaa. naam ekatva. m bhavati ca| 9 maanavaanaa. m saak. sya. m yadyasmaabhi rg. rhyate tarhii"svarasya saak. sya. m tasmaadapi "sre. s.tha. m yata. h svaputramadhii"svare. na datta. m saak. syamida. m| 10 ii"svarasya putre yo vi"svaasiti sa nijaantare tat saak. sya. m dhaarayati; ii"svare yo na vi"svasiti sa tam an. rtavaadina. m karoti yata ii"svara. h svaputramadhi yat saak. sya. m dattavaan tasmin sa na vi"svasiti| 11 tacca saak. syamida. m yad ii"svaro. asmabhyam anantajiivana. m dattavaan tacca jiivana. m tasya putre vidyate| (aiōnios g166) 12 ya. h putra. m dhaarayati sa jiivana. m dhaariyati, ii"svarasya putra. m yo na dhaarayati sa jiivana. m na dhaarayati| 13 ii"svaraputrasya naamni yu. smaan pratyetaani mayaa likhitaani tasyaabhipraayo. aya. m yad yuuyam anantajiivanapraaptaa iti jaaniiyaata tasye"svaraputrasya naamni vi"svaseta ca| (aiōnios g166) 14 tasyaantike. asmaaka. m yaa pratibhaa bhavati tasyaa. h kaara. namida. m yad vaya. m yadi tasyaabhimata. m kimapi ta. m yaacaamahe tarhi so. asmaaka. m vaakya. m "s. r.noti| 15 sa caasmaaka. m yat ki ncana yaacana. m "s. r.notiiti yadi jaaniimastarhi tasmaad yaacitaa varaa asmaabhi. h praapyante tadapi jaaniima. h| 16 ka"scid yadi svabhraataram am. rtyujanaka. m paapa. m kurvvanta. m pa"syati tarhi sa praarthanaa. m karotu tene"svarastasmai jiivana. m daasyati, arthato m. rtyujanaka. m paapa. m yena naakaaritasmai| kintu m. rtyujanakam eka. m paapam aaste tadadhi tena praarthanaa kriyataamityaha. m na vadaami| 17 sarvva evaadharmma. h paapa. m kintu sarvvapaa. mpa m. rtyujanaka. m nahi| 18 ya ii"svaraat jaata. h sa paapaacaara. m na karoti kintvii"svaraat jaato jana. h sva. m rak. sati tasmaat sa paapaatmaa ta. m na sp. r"satiiti vaya. m jaaniima. h| 19 vayam ii"svaraat jaataa. h kintu k. rtsna. h sa. msaara. h paapaatmano va"sa. m gato. astiiti jaaniima. h| 20 aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana. m praapnuyaamastaad. r"sii. m dhiyam asmabhya. m dattavaan iti jaaniimastasmin satyamaye. arthatastasya putre yii"sukhrii. s.te ti. s.thaama"sca; sa eva satyamaya ii"svaro. anantajiivanasvaruupa"scaasti| (aiōnios g166) 21 he priyabaalakaa. h, yuuya. m devamuurttibhya. h svaan rak. sata| aamen|

< 1 yohana.h 5 >