< 1 yohana.h 4 >

1 he priyatamaa. h, yuuya. m sarvve. svaatmasu na vi"svasita kintu te ii"svaraat jaataa na vetyaatmana. h pariik. sadhva. m yato bahavo m. r.saabhavi. syadvaadino jaganmadhyam aagatavanta. h| 2 ii"svariiyo ya aatmaa sa yu. smaabhiranena pariciiyataa. m, yii"su. h khrii. s.to naraavataaro bhuutvaagata etad yena kenacid aatmanaa sviikriyate sa ii"svariiya. h| 3 kintu yii"su. h khrii. s.to naraavataaro bhuutvaagata etad yena kenacid aatmanaa naa"ngiikriyate sa ii"svariiyo nahi kintu khrii. s.taareraatmaa, tena caagantavyamiti yu. smaabhi. h "sruta. m, sa cedaaniimapi jagati varttate| 4 he baalakaa. h, yuuyam ii"svaraat jaataastaan jitavanta"sca yata. h sa. msaaraadhi. s.thaanakaari. no. api yu. smadadhi. s.thaanakaarii mahaan| 5 te sa. msaaraat jaataastato heto. h sa. msaaraad bhaa. sante sa. msaara"sca te. saa. m vaakyaani g. rhlaati| 6 vayam ii"svaraat jaataa. h, ii"svara. m yo jaanaati so. asmadvaakyaani g. rhlaati ya"sce"svaraat jaato nahi so. asmadvaakyaani na g. rhlaati; anena vaya. m satyaatmaana. m bhraamakaatmaana nca paricinuma. h| 7 he priyatamaa. h, vaya. m paraspara. m prema karavaama, yata. h prema ii"svaraat jaayate, apara. m ya. h ka"scit prema karoti sa ii"svaraat jaata ii"svara. m vetti ca| 8 ya. h prema na karoti sa ii"svara. m na jaanaati yata ii"svara. h premasvaruupa. h| 9 asmaasvii"svarasya premaitena praakaa"sata yat svaputre. naasmabhya. m jiivanadaanaartham ii"svara. h sviiyam advitiiya. m putra. m jaganmadhya. m pre. sitavaan| 10 vaya. m yad ii"svare priitavanta ityatra nahi kintu sa yadasmaasu priitavaan asmatpaapaanaa. m praaya"scirttaartha. m svaputra. m pre. sitavaa. m"scetyatra prema santi. s.thate| 11 he priyatamaa. h, asmaasu yadii"svare. naitaad. r"sa. m prema k. rta. m tarhi paraspara. m prema karttum asmaakamapyucita. m| 12 ii"svara. h kadaaca kenaapi na d. r.s. ta. h yadyasmaabhi. h paraspara. m prema kriyate tarhii"svaro. asmanmadhye ti. s.thati tasya prema caasmaasu setsyate| 13 asmabhya. m tena svakiiyaatmano. m.a"so datta ityanena vaya. m yat tasmin ti. s.thaama. h sa ca yad asmaasu ti. s.thatiiti jaaniima. h| 14 pitaa jagatraataara. m putra. m pre. sitavaan etad vaya. m d. r.s. tvaa pramaa. nayaama. h| 15 yii"surii"svarasya putra etad yenaa"ngiikriyate tasmin ii"svarasti. s.thati sa ce"svare ti. s.thati| 16 asmaasvii"svarasya yat prema varttate tad vaya. m j naatavantastasmin vi"svaasitavanta"sca| ii"svara. h premasvaruupa. h premnii yasti. s.thati sa ii"svare ti. s.thati tasmi. m"sce"svarasti. s.thati| 17 sa yaad. r"so. asti vayamapyetasmin jagati taad. r"saa bhavaama etasmaad vicaaradine. asmaabhi ryaa pratibhaa labhyate saasmatsambandhiiyasya premna. h siddhi. h| 18 premni bhiiti rna varttate kintu siddha. m prema bhiiti. m niraakaroti yato bhiiti. h sayaatanaasti bhiito maanava. h premni siddho na jaata. h| 19 asmaasu sa prathama. m priitavaan iti kaara. naad vaya. m tasmin priiyaamahe| 20 ii"svare. aha. m priiya ityuktvaa ya. h ka"scit svabhraatara. m dve. s.ti so. an. rtavaadii| sa ya. m d. r.s. tavaan tasmin svabhraatari yadi na priiyate tarhi yam ii"svara. m na d. r.s. tavaan katha. m tasmin prema karttu. m "saknuyaat? 21 ata ii"svare ya. h priiyate sa sviiyabhraataryyapi priiyataam iyam aaj naa tasmaad asmaabhi rlabdhaa|

< 1 yohana.h 4 >