< 1 yohana.h 2 >

1 he priyabaalakaa. h, yu. smaabhi ryat paapa. m na kriyeta tadartha. m yu. smaan pratyetaani mayaa likhyante| yadi tu kenaapi paapa. m kriyate tarhi pitu. h samiipe. asmaaka. m eka. h sahaayo. arthato dhaarmmiko yii"su. h khrii. s.to vidyate| 2 sa caasmaaka. m paapaanaa. m praaya"scitta. m kevalamasmaaka. m nahi kintu likhilasa. msaarasya paapaanaa. m praaya"scitta. m| 3 vaya. m ta. m jaaniima iti tadiiyaaj naapaalanenaavagacchaama. h| 4 aha. m ta. m jaanaamiiti vaditvaa yastasyaaj naa na paalayati so. an. rtavaadii satyamata nca tasyaantare na vidyate| 5 ya. h ka"scit tasya vaakya. m paalayati tasmin ii"svarasya prema satyaruupe. na sidhyati vaya. m tasmin varttaamahe tad etenaavagacchaama. h| 6 aha. m tasmin ti. s.thaamiiti yo gadati tasyedam ucita. m yat khrii. s.to yaad. rg aacaritavaan so. api taad. rg aacaret| 7 he priyatamaa. h, yu. smaan pratyaha. m nuutanaamaaj naa. m likhaamiiti nahi kintvaadito yu. smaabhi rlabdhaa. m puraatanaamaaj naa. m likhaami| aadito yu. smaabhi ryad vaakya. m "sruta. m saa puraatanaaj naa| 8 punarapi yu. smaan prati nuutanaaj naa mayaa likhyata etadapi tasmin yu. smaasu ca satya. m, yato. andhakaaro vyatyeti satyaa jyoti"scedaanii. m prakaa"sate; 9 aha. m jyoti. si vartta iti gaditvaa ya. h svabhraatara. m dve. s.ti so. adyaapi tamisre varttate| 10 svabhraatari ya. h priiyate sa eva jyoti. si varttate vighnajanaka. m kimapi tasmin na vidyate| 11 kintu svabhraatara. m yo dve. s.ti sa timire varttate timire carati ca timire. na ca tasya nayane. andhiikriyete tasmaat kka yaamiiti sa j naatu. m na "saknoti| 12 he "si"sava. h, yuuya. m tasya naamnaa paapak. samaa. m praaptavantastasmaad aha. m yu. smaan prati likhaami| 13 he pitara. h, ya aadito varttamaanasta. m yuuya. m jaaniitha tasmaad yu. smaan prati likhaami| he yuvaana. h yuuya. m paapatmaana. m jitavantastasmaad yu. smaan prati likhaami| he baalakaa. h, yuuya. m pitara. m jaaniitha tasmaadaha. m yu. smaan prati likhitavaan| 14 he pitara. h, aadito yo varttamaanasta. m yuuya. m jaaniitha tasmaad yu. smaan prati likhitavaan| he yuvaana. h, yuuya. m balavanta aadhve, ii"svarasya vaakya nca yu. smadantare vartate paapaatmaa ca yu. smaabhi. h paraajigye tasmaad yu. smaan prati likhitavaan| 15 yuuya. m sa. msaare sa. msaarasthavi. saye. su ca maa priiyadhva. m ya. h sa. msaare priiyate tasyaantare pitu. h prema na ti. s.thati| 16 yata. h sa. msaare yadyat sthitam arthata. h "saariirikabhaavasyaabhilaa. so dar"sanendriyasyaabhilaa. so jiivanasya garvva"sca sarvvametat pit. rto na jaayate kintu sa. msaaradeva| 17 sa. msaarastadiiyaabhilaa. sa"sca vyatyeti kintu ya ii"svarasye. s.ta. m karoti so. anantakaala. m yaavat ti. s.thati| (aiōn g165) 18 he baalakaa. h, "se. sakaalo. aya. m, apara. m khrii. s.taari. nopasthaavyamiti yu. smaabhi ryathaa "sruta. m tathaa bahava. h khrii. s.taaraya upasthitaastasmaadaya. m "se. sakaalo. astiiti vaya. m jaaniima. h| 19 te. asmanmadhyaan nirgatavanta. h kintvasmadiiyaa naasan yadyasmadiiyaa abhavi. syan tarhyasmatsa"nge. asthaasyan, kintu sarvve. asmadiiyaa na santyetasya prakaa"sa aava"syaka aasiit| 20 ya. h pavitrastasmaad yuuyam abhi. seka. m praaptavantastena sarvvaa. ni jaaniitha| 21 yuuya. m satyamata. m na jaaniitha tatkaara. naad aha. m yu. smaan prati likhitavaan tannahi kintu yuuya. m tat jaaniitha satyamataacca kimapyan. rtavaakya. m notpadyate tatkaara. naadeva| 22 yii"surabhi. siktastraateti yo naa"ngiikaroti ta. m vinaa ko. aparo. an. rtavaadii bhavet? sa eva khrii. s.taari rya. h pitara. m putra nca naa"ngiikaroti| 23 ya. h ka"scit putra. m naa"ngiikaroti sa pitaramapi na dhaarayati ya"sca putrama"ngiikaroti sa pitaramapi dhaarayati| 24 aadito yu. smaabhi ryat "sruta. m tad yu. smaasu ti. s.thatu, aadita. h "sruta. m vaakya. m yadi yu. smaasu ti. s.thati, tarhi yuuyamapi putre pitari ca sthaasyatha| 25 sa ca pratij nayaasmabhya. m yat pratij naatavaan tad anantajiivana. m| (aiōnios g166) 26 ye janaa yu. smaan bhraamayanti taanadhyaham ida. m likhitavaan| 27 apara. m yuuya. m tasmaad yam abhi. seka. m praaptavanta. h sa yu. smaasu ti. s.thati tata. h ko. api yad yu. smaan "sik. sayet tad anaava"syaka. m, sa caabhi. seko yu. smaan sarvvaa. ni "sik. sayati satya"sca bhavati na caatathya. h, ata. h sa yu. smaan yadvad a"sik. sayat tadvat tatra sthaasyatha| 28 ataeva he priyabaalakaa yuuya. m tatra ti. s.thata, tathaa sati sa yadaa prakaa"si. syate tadaa vaya. m pratibhaanvitaa bhavi. syaama. h, tasyaagamanasamaye ca tasya saak. saanna trapi. syaamahe| 29 sa dhaarmmiko. astiiti yadi yuuya. m jaaniitha tarhi ya. h ka"scid dharmmaacaara. m karoti sa tasmaat jaata ityapi jaaniita|

< 1 yohana.h 2 >