< 1 karinthina.h 8 >

1 devaprasaade sarvve. saam asmaaka. m j naanamaaste tadvaya. m vidma. h| tathaapi j naana. m garvva. m janayati kintu premato ni. s.thaa jaayate| 2 ata. h ka"scana yadi manyate mama j naanamaasta iti tarhi tena yaad. r"sa. m j naana. m ce. s.titavya. m taad. r"sa. m kimapi j naanamadyaapi na labdha. m| 3 kintu ya ii"svare priiyate sa ii"svare. naapi j naayate| 4 devataabaliprasaadabhak. sa. ne vayamida. m vidmo yat jaganmadhye ko. api devo na vidyate, eka"sce"svaro dvitiiyo naastiiti| 5 svarge p. rthivyaa. m vaa yadyapi ke. sucid ii"svara iti naamaaropyate taad. r"saa"sca bahava ii"svaraa bahava"sca prabhavo vidyante 6 tathaapyasmaakamadvitiiya ii"svara. h sa pitaa yasmaat sarvve. saa. m yadartha ncaasmaaka. m s. r.s. ti rjaataa, asmaaka ncaadvitiiya. h prabhu. h sa yii"su. h khrii. s.to yena sarvvavastuunaa. m yenaasmaakamapi s. r.s. ti. h k. rtaa| 7 adhikantu j naana. m sarvve. saa. m naasti yata. h kecidadyaapi devataa. m sammanya devaprasaadamiva tad bhak. sya. m bhu njate tena durbbalatayaa te. saa. m svaantaani maliimasaani bhavanti| 8 kintu bhak. syadravyaad vayam ii"svare. na graahyaa bhavaamastannahi yato bhu"nktvaa vayamutk. r.s. taa na bhavaamastadvadabhu"nktvaapyapak. r.s. taa na bhavaama. h| 9 ato yu. smaaka. m yaa k. samataa saa durbbalaanaam unmaathasvaruupaa yanna bhavet tadartha. m saavadhaanaa bhavata| 10 yato j naanavi"si. s.tastva. m yadi devaalaye upavi. s.ta. h kenaapi d. r"syase tarhi tasya durbbalasya manasi ki. m prasaadabhak. sa. na utsaaho na jani. syate? 11 tathaa sati yasya k. rte khrii. s.to mamaara tava sa durbbalo bhraataa tava j naanaat ki. m na vina. mk. syati? 12 ityanena prakaare. na bhraat. r.naa. m viruddham aparaadhyadbhiste. saa. m durbbalaani manaa. msi vyaaghaatayadbhi"sca yu. smaabhi. h khrii. s.tasya vaipariityenaaparaadhyate| 13 ato heto. h pi"sitaa"sana. m yadi mama bhraatu rvighnasvaruupa. m bhavet tarhyaha. m yat svabhraatu rvighnajanako na bhaveya. m tadartha. m yaavajjiivana. m pi"sita. m na bhok. sye| (aiōn g165)

< 1 karinthina.h 8 >