< 1 karinthina.h 7 >

1 apara nca yu. smaabhi rmaa. m prati yat patramalekhi tasyottarametat, yo. sito. aspar"sana. m manujasya vara. m; 2 kintu vyabhicaarabhayaad ekaikasya pu. msa. h svakiiyabhaaryyaa bhavatu tadvad ekaikasyaa yo. sito. api svakiiyabharttaa bhavatu| 3 bhaaryyaayai bhartraa yadyad vitara. niiya. m tad vitiiryyataa. m tadvad bhartre. api bhaaryyayaa vitara. niiya. m vitiiryyataa. m| 4 bhaaryyaayaa. h svadehe svatva. m naasti bharttureva, tadvad bhartturapi svadehe svatva. m naasti bhaaryyaayaa eva| 5 upo. sa. napraarthanayo. h sevanaartham ekamantra. naanaa. m yu. smaaka. m kiyatkaala. m yaavad yaa p. rthaksthiti rbhavati tadanyo vicchedo yu. smanmadhye na bhavatu, tata. h param indriyaa. naam adhairyyaat "sayataan yad yu. smaan pariik. saa. m na nayet tadartha. m punarekatra milata| 6 etad aade"sato nahi kintvanuj naata eva mayaa kathyate, 7 yato mamaavastheva sarvvamaanavaanaamavasthaa bhavatviti mama vaa nchaa kintvii"svaraad ekenaiko varo. anyena caanyo vara itthamekaikena svakiiyavaro labdha. h| 8 aparam ak. rtavivaahaan vidhavaa"sca prati mamaitannivedana. m mameva te. saamavasthiti rbhadraa; 9 ki nca yadi tairindriyaa. ni niyantu. m na "sakyante tarhi vivaaha. h kriyataa. m yata. h kaamadahanaad vyuu. dhatva. m bhadra. m| 10 ye ca k. rtavivaahaaste mayaa nahi prabhunaivaitad aaj naapyante| 11 bhaaryyaa bhartt. rta. h p. rthak na bhavatu| yadi vaa p. rthagbhuutaa syaat tarhi nirvivaahaa ti. s.thatu sviiyapatinaa vaa sandadhaatu bharttaapi bhaaryyaa. m na tyajatu| 12 itaraan janaan prati prabhu rna braviiti kintvaha. m braviimi; kasyacid bhraaturyo. sid avi"svaasinii satyapi yadi tena sahavaase tu. syati tarhi saa tena na tyajyataa. m| 13 tadvat kasyaa"scid yo. sita. h patiravi"svaasii sannapi yadi tayaa sahavaase tu. syati tarhi sa tayaa na tyajyataa. m| 14 yato. avi"svaasii bharttaa bhaaryyayaa pavitriibhuuta. h, tadvadavi"svaasinii bhaaryyaa bhartraa pavitriibhuutaa; noced yu. smaakamapatyaanya"suciinyabhavi. syan kintvadhunaa taani pavitraa. ni santi| 15 avi"svaasii jano yadi vaa p. rthag bhavati tarhi p. rthag bhavatu; etena bhraataa bhaginii vaa na nibadhyate tathaapi vayamii"svare. na "saantaye samaahuutaa. h| 16 he naari tava bharttu. h paritraa. na. m tvatto bhavi. syati na veti tvayaa ki. m j naayate? he nara tava jaayaayaa. h paritraa. na. m tvatte bhavi. syati na veti tvayaa ki. m j naayate? 17 ekaiko jana. h parame"svaraallabdha. m yad bhajate yasyaa ncaavasthaayaam ii"svare. naahvaayi tadanusaare. naivaacaratu tadaha. m sarvvasamaajasthaan aadi"saami| 18 chinnatvag bh. rtvaa ya aahuuta. h sa prak. r.s. tatvak na bhavatu, tadvad achinnatvag bhuutvaa ya aahuuta. h sa chinnatvak na bhavatu| 19 tvakcheda. h saaro nahi tadvadatvakchedo. api saaro nahi kintvii"svarasyaaj naanaa. m paalanameva| 20 yo jano yasyaamavasthaayaamaahvaayi sa tasyaamevaavati. s.thataa. m| 21 daasa. h san tva. m kimaahuuto. asi? tanmaa cintaya, tathaaca yadi svatantro bhavitu. m "saknuyaastarhi tadeva v. r.nu| 22 yata. h prabhunaahuuto yo daasa. h sa prabho rmocitajana. h| tadvad tenaahuuta. h svatantro jano. api khrii. s.tasya daasa eva| 23 yuuya. m muulyena kriitaa ato heto rmaanavaanaa. m daasaa maa bhavata| 24 he bhraataro yasyaamavasthaayaa. m yasyaahvaanamabhavat tayaa sa ii"svarasya saak. saat ti. s.thatu| 25 aparam ak. rtavivaahaan janaan prati prabho. h ko. apyaade"so mayaa na labdha. h kintu prabhoranukampayaa vi"svaasyo bhuuto. aha. m yad bhadra. m manye tad vadaami| 26 varttamaanaat kle"sasamayaat manu. syasyaanuu. dhatva. m bhadramiti mayaa budhyate| 27 tva. m ki. m yo. siti nibaddho. asi tarhi mocana. m praaptu. m maa yatasva| ki. m vaa yo. sito mukto. asi? tarhi jaayaa. m maa gave. saya| 28 vivaaha. m kurvvataa tvayaa kimapi naapaaraadhyate tadvad vyuuhyamaanayaa yuvatyaapi kimapi naaparaadhyate tathaaca taad. r"sau dvau janau "saariirika. m kle"sa. m lapsyete kintu yu. smaan prati mama karu. naa vidyate| 29 he bhraataro. ahamida. m braviimi, ita. h para. m samayo. atiiva sa. mk. sipta. h, 30 ata. h k. rtadaarairak. rtadaarairiva rudadbhi"scaarudadbhiriva saanandai"sca niraanandairiva kret. rbhi"scaabhaagibhirivaacaritavya. m 31 ye ca sa. msaare caranti tai rnaaticaritavya. m yata ihalekasya kautuko vicalati| 32 kintu yuuya. m yanni"scintaa bhaveteti mama vaa nchaa| ak. rtavivaaho jano yathaa prabhu. m parito. sayet tathaa prabhu. m cintayati, 33 kintu k. rtavivaaho jano yathaa bhaaryyaa. m parito. sayet tathaa sa. msaara. m cintayati| 34 tadvad uu. dhayo. sito. anuu. dhaa vi"si. syate| yaanuu. dhaa saa yathaa kaayamanaso. h pavitraa bhavet tathaa prabhu. m cintayati yaa co. dhaa saa yathaa bharttaara. m parito. sayet tathaa sa. msaara. m cintayati| 35 aha. m yad yu. smaan m. rgabandhinyaa parik. sipeya. m tadartha. m nahi kintu yuuya. m yadaninditaa bhuutvaa prabho. h sevane. abaadham aasaktaa bhaveta tadarthametaani sarvvaa. ni yu. smaaka. m hitaaya mayaa kathyante| 36 kasyacit kanyaayaa. m yauvanapraaptaayaa. m yadi sa tasyaa anuu. dhatva. m nindaniiya. m vivaaha"sca saadhayitavya iti manyate tarhi yathaabhilaa. sa. m karotu, etena kimapi naaparaatsyati vivaaha. h kriyataa. m| 37 kintu du. hkhenaakli. s.ta. h ka"scit pitaa yadi sthiramanogata. h svamano. abhilaa. sasaadhane samartha"sca syaat mama kanyaa mayaa rak. sitavyeti manasi ni"scinoti ca tarhi sa bhadra. m karmma karoti| 38 ato yo vivaaha. m karoti sa bhadra. m karmma karoti ya"sca vivaaha. m na karoti sa bhadratara. m karmma karoti| 39 yaavatkaala. m pati rjiivati taavad bhaaryyaa vyavasthayaa nibaddhaa ti. s.thati kintu patyau mahaanidraa. m gate saa muktiibhuuya yamabhila. sati tena saha tasyaa vivaaho bhavitu. m "saknoti, kintvetat kevala. m prabhubhaktaanaa. m madhye| 40 tathaaca saa yadi ni. spatikaa ti. s.thati tarhi tasyaa. h k. sema. m bhavi. syatiiti mama bhaava. h| aparam ii"svarasyaatmaa mamaapyanta rvidyata iti mayaa budhyate|

< 1 karinthina.h 7 >