< 1 karinthina.h 7 >

1 apara nca yu. smaabhi rmaa. m prati yat patramalekhi tasyottarametat, yo. sito. aspar"sana. m manujasya vara. m;
Περὶ δὲ ὧν ἐγράψατε, καλὸν ἀνθρώπῳ γυναικὸς μὴ ἅπτεσθαι·
2 kintu vyabhicaarabhayaad ekaikasya pu. msa. h svakiiyabhaaryyaa bhavatu tadvad ekaikasyaa yo. sito. api svakiiyabharttaa bhavatu|
διὰ δὲ τὰς πορνείας ἕκαστος τὴν ἑαυτοῦ γυναῖκα ἐχέτω, καὶ ἑκάστη τὸν ἴδιον ἄνδρα ἐχέτω.
3 bhaaryyaayai bhartraa yadyad vitara. niiya. m tad vitiiryyataa. m tadvad bhartre. api bhaaryyayaa vitara. niiya. m vitiiryyataa. m|
τῇ γυναικὶ ὁ ἀνὴρ τὴν ὀφειλὴν ἀποδιδότω, ὁμοίως δὲ καὶ ἡ γυνὴ τῷ ἀνδρί.
4 bhaaryyaayaa. h svadehe svatva. m naasti bharttureva, tadvad bhartturapi svadehe svatva. m naasti bhaaryyaayaa eva|
ἡ γυνὴ τοῦ ἰδίου σώματος οὐκ ἐξουσιάζει ἀλλὰ ὁ ἀνήρ· ὁμοίως δὲ καὶ ὁ ἀνὴρ τοῦ ἰδίου σώματος οὐκ ἐξουσιάζει ἀλλὰ ἡ γυνή.
5 upo. sa. napraarthanayo. h sevanaartham ekamantra. naanaa. m yu. smaaka. m kiyatkaala. m yaavad yaa p. rthaksthiti rbhavati tadanyo vicchedo yu. smanmadhye na bhavatu, tata. h param indriyaa. naam adhairyyaat "sayataan yad yu. smaan pariik. saa. m na nayet tadartha. m punarekatra milata|
μὴ ἀποστερεῖτε ἀλλήλους, εἰ μήτι ἂν ἐκ συμφώνου πρὸς καιρὸν ἵνα σχολάσητε τῇ προσευχῇ καὶ πάλιν ἐπὶ τὸ αὐτὸ ἦτε, ἵνα μὴ πειράζῃ ὑμᾶς ὁ σατανᾶς διὰ τὴν ἀκρασίαν ὑμῶν.
6 etad aade"sato nahi kintvanuj naata eva mayaa kathyate,
τοῦτο δὲ λέγω κατὰ συγγνώμην, οὐ κατ’ ἐπιταγήν.
7 yato mamaavastheva sarvvamaanavaanaamavasthaa bhavatviti mama vaa nchaa kintvii"svaraad ekenaiko varo. anyena caanyo vara itthamekaikena svakiiyavaro labdha. h|
θέλω δὲ πάντας ἀνθρώπους εἶναι ὡς καὶ ἐμαυτόν· ἀλλὰ ἕκαστος ἴδιον ἔχει χάρισμα ἐκ θεοῦ, ὁ μὲν οὕτως, ὁ δὲ οὕτως.
8 aparam ak. rtavivaahaan vidhavaa"sca prati mamaitannivedana. m mameva te. saamavasthiti rbhadraa;
Λέγω δὲ τοῖς ἀγάμοις καὶ ταῖς χήραις, καλὸν αὐτοῖς ἐὰν μείνωσιν ὡς κἀγώ·
9 ki nca yadi tairindriyaa. ni niyantu. m na "sakyante tarhi vivaaha. h kriyataa. m yata. h kaamadahanaad vyuu. dhatva. m bhadra. m|
εἰ δὲ οὐκ ἐγκρατεύονται γαμησάτωσαν· κρεῖττον γάρ ἐστιν γαμεῖν ἢ πυροῦσθαι.
10 ye ca k. rtavivaahaaste mayaa nahi prabhunaivaitad aaj naapyante|
τοῖς δὲ γεγαμηκόσιν παραγγέλλω, οὐκ ἐγὼ ἀλλὰ ὁ κύριος, γυναῖκα ἀπὸ ἀνδρὸς μὴ χωρισθῆναι,
11 bhaaryyaa bhartt. rta. h p. rthak na bhavatu| yadi vaa p. rthagbhuutaa syaat tarhi nirvivaahaa ti. s.thatu sviiyapatinaa vaa sandadhaatu bharttaapi bhaaryyaa. m na tyajatu|
ἐὰν δὲ καὶ χωρισθῇ, μενέτω ἄγαμος ἢ τῷ ἀνδρὶ καταλλαγήτω, καὶ ἄνδρα γυναῖκα μὴ ἀφιέναι.
12 itaraan janaan prati prabhu rna braviiti kintvaha. m braviimi; kasyacid bhraaturyo. sid avi"svaasinii satyapi yadi tena sahavaase tu. syati tarhi saa tena na tyajyataa. m|
τοῖς δὲ λοιποῖς λέγω ἐγώ, οὐχ ὁ κύριος· εἴ τις ἀδελφὸς γυναῖκα ἔχει ἄπιστον, καὶ αὕτη συνευδοκεῖ οἰκεῖν μετ’ αὐτοῦ, μὴ ἀφιέτω αὐτήν·
13 tadvat kasyaa"scid yo. sita. h patiravi"svaasii sannapi yadi tayaa sahavaase tu. syati tarhi sa tayaa na tyajyataa. m|
καὶ γυνὴ εἴ τις ἔχει ἄνδρα ἄπιστον καὶ οὗτος συνευδοκεῖ οἰκεῖν μετ’ αὐτῆς, μὴ ἀφιέτω τὸν ἄνδρα.
14 yato. avi"svaasii bharttaa bhaaryyayaa pavitriibhuuta. h, tadvadavi"svaasinii bhaaryyaa bhartraa pavitriibhuutaa; noced yu. smaakamapatyaanya"suciinyabhavi. syan kintvadhunaa taani pavitraa. ni santi|
ἡγίασται γὰρ ὁ ἀνὴρ ὁ ἄπιστος ἐν τῇ γυναικί, καὶ ἡγίασται ἡ γυνὴ ἡ ἄπιστος ἐν τῷ ἀδελφῷ· ἐπεὶ ἄρα τὰ τέκνα ὑμῶν ἀκάθαρτά ἐστιν, νῦν δὲ ἅγιά ἐστιν.
15 avi"svaasii jano yadi vaa p. rthag bhavati tarhi p. rthag bhavatu; etena bhraataa bhaginii vaa na nibadhyate tathaapi vayamii"svare. na "saantaye samaahuutaa. h|
εἰ δὲ ὁ ἄπιστος χωρίζεται, χωριζέσθω· οὐ δεδούλωται ὁ ἀδελφὸς ἢ ἡ ἀδελφὴ ἐν τοῖς τοιούτοις· ἐν δὲ εἰρήνῃ κέκληκεν ὑμᾶς ὁ θεός.
16 he naari tava bharttu. h paritraa. na. m tvatto bhavi. syati na veti tvayaa ki. m j naayate? he nara tava jaayaayaa. h paritraa. na. m tvatte bhavi. syati na veti tvayaa ki. m j naayate?
τί γὰρ οἶδας, γύναι, εἰ τὸν ἄνδρα σώσεις; ἢ τί οἶδας, ἄνερ, εἰ τὴν γυναῖκα σώσεις;
17 ekaiko jana. h parame"svaraallabdha. m yad bhajate yasyaa ncaavasthaayaam ii"svare. naahvaayi tadanusaare. naivaacaratu tadaha. m sarvvasamaajasthaan aadi"saami|
εἰ μὴ ἑκάστῳ ὡς μεμέρικεν ὁ κύριος, ἕκαστον ὡς κέκληκεν ὁ θεός, οὕτως περιπατείτω· καὶ οὕτως ἐν ταῖς ἐκκλησίαις πάσαις διατάσσομαι.
18 chinnatvag bh. rtvaa ya aahuuta. h sa prak. r.s. tatvak na bhavatu, tadvad achinnatvag bhuutvaa ya aahuuta. h sa chinnatvak na bhavatu|
περιτετμημένος τις ἐκλήθη; μὴ ἐπισπάσθω. ἐν ἀκροβυστίᾳ κέκληταί τις; μὴ περιτεμνέσθω.
19 tvakcheda. h saaro nahi tadvadatvakchedo. api saaro nahi kintvii"svarasyaaj naanaa. m paalanameva|
ἡ περιτομὴ οὐδέν ἐστιν, καὶ ἡ ἀκροβυστία οὐδέν ἐστιν, ἀλλὰ τήρησις ἐντολῶν θεοῦ.
20 yo jano yasyaamavasthaayaamaahvaayi sa tasyaamevaavati. s.thataa. m|
ἕκαστος ἐν τῇ κλήσει ᾗ ἐκλήθη ἐν ταύτῃ μενέτω.
21 daasa. h san tva. m kimaahuuto. asi? tanmaa cintaya, tathaaca yadi svatantro bhavitu. m "saknuyaastarhi tadeva v. r.nu|
δοῦλος ἐκλήθης; μή σοι μελέτω· ἀλλ’ εἰ καὶ δύνασαι ἐλεύθερος γενέσθαι, μᾶλλον χρῆσαι.
22 yata. h prabhunaahuuto yo daasa. h sa prabho rmocitajana. h| tadvad tenaahuuta. h svatantro jano. api khrii. s.tasya daasa eva|
ὁ γὰρ ἐν κυρίῳ κληθεὶς δοῦλος ἀπελεύθερος κυρίου ἐστίν· ὁμοίως ὁ ἐλεύθερος κληθεὶς δοῦλός ἐστιν Χριστοῦ.
23 yuuya. m muulyena kriitaa ato heto rmaanavaanaa. m daasaa maa bhavata|
τιμῆς ἠγοράσθητε· μὴ γίνεσθε δοῦλοι ἀνθρώπων.
24 he bhraataro yasyaamavasthaayaa. m yasyaahvaanamabhavat tayaa sa ii"svarasya saak. saat ti. s.thatu|
ἕκαστος ἐν ᾧ ἐκλήθη, ἀδελφοί, ἐν τούτῳ μενέτω παρὰ θεῷ.
25 aparam ak. rtavivaahaan janaan prati prabho. h ko. apyaade"so mayaa na labdha. h kintu prabhoranukampayaa vi"svaasyo bhuuto. aha. m yad bhadra. m manye tad vadaami|
Περὶ δὲ τῶν παρθένων ἐπιταγὴν κυρίου οὐκ ἔχω, γνώμην δὲ δίδωμι ὡς ἠλεημένος ὑπὸ κυρίου πιστὸς εἶναι.
26 varttamaanaat kle"sasamayaat manu. syasyaanuu. dhatva. m bhadramiti mayaa budhyate|
νομίζω οὖν τοῦτο καλὸν ὑπάρχειν διὰ τὴν ἐνεστῶσαν ἀνάγκην, ὅτι καλὸν ἀνθρώπῳ τὸ οὕτως εἶναι.
27 tva. m ki. m yo. siti nibaddho. asi tarhi mocana. m praaptu. m maa yatasva| ki. m vaa yo. sito mukto. asi? tarhi jaayaa. m maa gave. saya|
δέδεσαι γυναικί; μὴ ζήτει λύσιν· λέλυσαι ἀπὸ γυναικός; μὴ ζήτει γυναῖκα.
28 vivaaha. m kurvvataa tvayaa kimapi naapaaraadhyate tadvad vyuuhyamaanayaa yuvatyaapi kimapi naaparaadhyate tathaaca taad. r"sau dvau janau "saariirika. m kle"sa. m lapsyete kintu yu. smaan prati mama karu. naa vidyate|
ἐὰν δὲ καὶ γαμήσῃς, οὐχ ἥμαρτες· καὶ ἐὰν γήμῃ ἡ παρθένος, οὐχ ἥμαρτεν. θλῖψιν δὲ τῇ σαρκὶ ἕξουσιν οἱ τοιοῦτοι, ἐγὼ δὲ ὑμῶν φείδομαι.
29 he bhraataro. ahamida. m braviimi, ita. h para. m samayo. atiiva sa. mk. sipta. h,
τοῦτο δέ φημι, ἀδελφοί, ὁ καιρὸς συνεσταλμένος ἐστίν· τὸ λοιπὸν ἵνα καὶ οἱ ἔχοντες γυναῖκας ὡς μὴ ἔχοντες ὦσιν,
30 ata. h k. rtadaarairak. rtadaarairiva rudadbhi"scaarudadbhiriva saanandai"sca niraanandairiva kret. rbhi"scaabhaagibhirivaacaritavya. m
καὶ οἱ κλαίοντες ὡς μὴ κλαίοντες, καὶ οἱ χαίροντες ὡς μὴ χαίροντες, καὶ οἱ ἀγοράζοντες ὡς μὴ κατέχοντες,
31 ye ca sa. msaare caranti tai rnaaticaritavya. m yata ihalekasya kautuko vicalati|
καὶ οἱ χρώμενοι τὸν κόσμον ὡς μὴ καταχρώμενοι· παράγει γὰρ τὸ σχῆμα τοῦ κόσμου τούτου.
32 kintu yuuya. m yanni"scintaa bhaveteti mama vaa nchaa| ak. rtavivaaho jano yathaa prabhu. m parito. sayet tathaa prabhu. m cintayati,
θέλω δὲ ὑμᾶς ἀμερίμνους εἶναι. ὁ ἄγαμος μεριμνᾷ τὰ τοῦ κυρίου, πῶς ἀρέσῃ τῷ κυρίῳ·
33 kintu k. rtavivaaho jano yathaa bhaaryyaa. m parito. sayet tathaa sa. msaara. m cintayati|
ὁ δὲ γαμήσας μεριμνᾷ τὰ τοῦ κόσμου, πῶς ἀρέσῃ τῇ γυναικί,
34 tadvad uu. dhayo. sito. anuu. dhaa vi"si. syate| yaanuu. dhaa saa yathaa kaayamanaso. h pavitraa bhavet tathaa prabhu. m cintayati yaa co. dhaa saa yathaa bharttaara. m parito. sayet tathaa sa. msaara. m cintayati|
καὶ μεμέρισται. καὶ ἡ γυνὴ καὶ ἡ παρθένος ἡ ἄγαμος μεριμνᾷ τὰ τοῦ κυρίου, ἵνα ᾖ ἁγία καὶ τῷ σώματι καὶ τῷ πνεύματι· ἡ δὲ γαμήσασα μεριμνᾷ τὰ τοῦ κόσμου, πῶς ἀρέσῃ τῷ ἀνδρί.
35 aha. m yad yu. smaan m. rgabandhinyaa parik. sipeya. m tadartha. m nahi kintu yuuya. m yadaninditaa bhuutvaa prabho. h sevane. abaadham aasaktaa bhaveta tadarthametaani sarvvaa. ni yu. smaaka. m hitaaya mayaa kathyante|
τοῦτο δὲ πρὸς τὸ ὑμῶν αὐτῶν σύμφορον λέγω, οὐχ ἵνα βρόχον ὑμῖν ἐπιβάλω, ἀλλὰ πρὸς τὸ εὔσχημον καὶ εὐπάρεδρον τῷ κυρίῳ ἀπερισπάστως.
36 kasyacit kanyaayaa. m yauvanapraaptaayaa. m yadi sa tasyaa anuu. dhatva. m nindaniiya. m vivaaha"sca saadhayitavya iti manyate tarhi yathaabhilaa. sa. m karotu, etena kimapi naaparaatsyati vivaaha. h kriyataa. m|
εἰ δέ τις ἀσχημονεῖν ἐπὶ τὴν παρθένον αὐτοῦ νομίζει ἐὰν ᾖ ὑπέρακμος, καὶ οὕτως ὀφείλει γίνεσθαι, ὃ θέλει ποιείτω· οὐχ ἁμαρτάνει· γαμείτωσαν.
37 kintu du. hkhenaakli. s.ta. h ka"scit pitaa yadi sthiramanogata. h svamano. abhilaa. sasaadhane samartha"sca syaat mama kanyaa mayaa rak. sitavyeti manasi ni"scinoti ca tarhi sa bhadra. m karmma karoti|
ὃς δὲ ἕστηκεν ἐν τῇ καρδίᾳ αὐτοῦ ἑδραῖος, μὴ ἔχων ἀνάγκην, ἐξουσίαν δὲ ἔχει περὶ τοῦ ἰδίου θελήματος, καὶ τοῦτο κέκρικεν ἐν τῇ ἰδίᾳ καρδίᾳ, τηρεῖν τὴν ἑαυτοῦ παρθένον, καλῶς ποιήσει·
38 ato yo vivaaha. m karoti sa bhadra. m karmma karoti ya"sca vivaaha. m na karoti sa bhadratara. m karmma karoti|
ὥστε καὶ ὁ γαμίζων τὴν ἑαυτοῦ παρθένον καλῶς ποιεῖ, καὶ ὁ μὴ γαμίζων κρεῖσσον ποιήσει.
39 yaavatkaala. m pati rjiivati taavad bhaaryyaa vyavasthayaa nibaddhaa ti. s.thati kintu patyau mahaanidraa. m gate saa muktiibhuuya yamabhila. sati tena saha tasyaa vivaaho bhavitu. m "saknoti, kintvetat kevala. m prabhubhaktaanaa. m madhye|
γυνὴ δέδεται ἐφ’ ὅσον χρόνον ζῇ ὁ ἀνὴρ αὐτῆς· ἐὰν δὲ κοιμηθῇ ὁ ἀνήρ, ἐλευθέρα ἐστὶν ᾧ θέλει γαμηθῆναι, μόνον ἐν κυρίῳ.
40 tathaaca saa yadi ni. spatikaa ti. s.thati tarhi tasyaa. h k. sema. m bhavi. syatiiti mama bhaava. h| aparam ii"svarasyaatmaa mamaapyanta rvidyata iti mayaa budhyate|
μακαριωτέρα δέ ἐστιν ἐὰν οὕτως μείνῃ, κατὰ τὴν ἐμὴν γνώμην, δοκῶ δὲ κἀγὼ πνεῦμα θεοῦ ἔχειν.

< 1 karinthina.h 7 >