< 1 karinthina.h 16 >

1 pavitralokaanaa. m k. rte yo. arthasa. mgrahastamadhi gaalaatiiyade"sasya samaajaa mayaa yad aadi. s.taastad yu. smaabhirapi kriyataa. m| 2 mamaagamanakaale yad arthasa. mgraho na bhavet tannimitta. m yu. smaakamekaikena svasampadaanusaaraat sa ncaya. m k. rtvaa saptaahasya prathamadivase svasamiipe ki ncit nik. sipyataa. m| 3 tato mamaagamanasamaye yuuya. m yaaneva vi"svaasyaa iti vedi. syatha tebhyo. aha. m patraa. ni dattvaa yu. smaaka. m taddaanasya yiruu"saalama. m nayanaartha. m taan pre. sayi. syaami| 4 kintu yadi tatra mamaapi gamanam ucita. m bhavet tarhi te mayaa saha yaasyanti| 5 saamprata. m maakidaniyaade"samaha. m paryya. taami ta. m paryya. tya yu. smatsamiipam aagami. syaami| 6 anantara. m ki. m jaanaami yu. smatsannidhim avasthaasye "siitakaalamapi yaapayi. syaami ca pa"scaat mama yat sthaana. m gantavya. m tatraiva yu. smaabhiraha. m prerayitavya. h| 7 yato. aha. m yaatraakaale k. sa. namaatra. m yu. smaan dra. s.tu. m necchaami kintu prabhu ryadyanujaaniiyaat tarhi ki ncid diirghakaala. m yu. smatsamiipe pravastum icchaami| 8 tathaapi nistaarotsavaat para. m pa ncaa"sattamadina. m yaavad iphi. sapuryyaa. m sthaasyaami| 9 yasmaad atra kaaryyasaadhanaartha. m mamaantike b. rhad dvaara. m mukta. m bahavo vipak. saa api vidyante| 10 timathi ryadi yu. smaaka. m samiipam aagacchet tarhi yena nirbhaya. m yu. smanmadhye vartteta tatra yu. smaabhi rmano nidhiiyataa. m yasmaad aha. m yaad. rk so. api taad. rk prabho. h karmma. ne yatate| 11 ko. api ta. m pratyanaadara. m na karotu kintu sa mamaantika. m yad aagantu. m "saknuyaat tadartha. m yu. smaabhi. h saku"sala. m pre. syataa. m| bhraat. rbhi. h saarddhamaha. m ta. m pratiik. se| 12 aapallu. m bhraataramadhyaha. m nivedayaami bhraat. rbhi. h saaka. m so. api yad yu. smaaka. m samiipa. m vrajet tadartha. m mayaa sa puna. h punaryaacita. h kintvidaanii. m gamana. m sarvvathaa tasmai naarocata, ita. hpara. m susamaya. m praapya sa gami. syati| 13 yuuya. m jaag. rta vi"svaase susthiraa bhavata pauru. sa. m prakaa"sayata balavanto bhavata| 14 yu. smaabhi. h sarvvaa. ni karmmaa. ni premnaa ni. spaadyantaa. m| 15 he bhraatara. h, aha. m yu. smaan idam abhiyaace stiphaanasya parijanaa aakhaayaade"sasya prathamajaataphalasvaruupaa. h, pavitralokaanaa. m paricaryyaayai ca ta aatmano nyavedayan iti yu. smaabhi rj naayate| 16 ato yuuyamapi taad. r"salokaanaam asmatsahaayaanaa. m "sramakaari. naa nca sarvve. saa. m va"syaa bhavata| 17 stiphaana. h pharttuunaata aakhaayika"sca yad atraagaman tenaaham aanandaami yato yu. smaabhiryat nyuunita. m tat tai. h sampuurita. m| 18 tai ryu. smaaka. m mama ca manaa. msyaapyaayitaani| tasmaat taad. r"saa lokaa yu. smaabhi. h sammantavyaa. h| 19 yu. smabhyam aa"siyaade"sasthasamaajaanaa. m namask. rtim aakkilapriskillayostanma. n.dapasthasamite"sca bahunamask. rti. m prajaaniita| 20 sarvve bhraataro yu. smaan namaskurvvante| yuuya. m pavitracumbanena mitho namata| 21 paulo. aha. m svakaralikhita. m namask. rti. m yu. smaan vedaye| 22 yadi ka"scid yii"sukhrii. s.te na priiyate tarhi sa "saapagrasto bhavet prabhuraayaati| 23 asmaaka. m prabho ryii"sukhrii. s.tasyaanugraho yu. smaan prati bhuuyaat| 24 khrii. s.ta. m yii"sum aa"sritaan yu. smaan prati mama prema ti. s.thatu| iti||

< 1 karinthina.h 16 >