< 1 karinthina.h 15 >

1 he bhraatara. h, ya. h susa. mvaado mayaa yu. smatsamiipe nivedito yuuya nca ya. m g. rhiitavanta aa"sritavanta"sca ta. m puna ryu. smaan vij naapayaami| 2 yu. smaaka. m vi"svaaso yadi vitatho na bhavet tarhi susa. mvaadayuktaani mama vaakyaani smarataa. m yu. smaaka. m tena susa. mvaadena paritraa. na. m jaayate| 3 yato. aha. m yad yat j naapitastadanusaaraat yu. smaasu mukhyaa. m yaa. m "sik. saa. m samaarpaya. m seya. m, "saastraanusaaraat khrii. s.to. asmaaka. m paapamocanaartha. m praa. naan tyaktavaan, 4 "sma"saane sthaapita"sca t. rtiiyadine "saastraanusaaraat punarutthaapita. h| 5 sa caagre kaiphai tata. h para. m dvaada"sa"si. syebhyo dar"sana. m dattavaan| 6 tata. h para. m pa nca"sataadhikasa. mkhyakebhyo bhraat. rbhyo yugapad dar"sana. m dattavaan te. saa. m kecit mahaanidraa. m gataa bahutaraa"scaadyaapi varttante| 7 tadanantara. m yaakuubaaya tatpa"scaat sarvvebhya. h preritebhyo dar"sana. m dattavaan| 8 sarvva"se. se. akaalajaatatulyo yo. aha. m, so. ahamapi tasya dar"sana. m praaptavaan| 9 ii"svarasya samiti. m prati dauraatmyaacara. naad aha. m preritanaama dharttum ayogyastasmaat preritaanaa. m madhye k. sudratama"scaasmi| 10 yaad. r"so. asmi taad. r"sa ii"svarasyaanugrahe. naivaasmi; apara. m maa. m prati tasyaanugraho ni. sphalo naabhavat, anyebhya. h sarvvebhyo mayaadhika. h "srama. h k. rta. h, kintu sa mayaa k. rtastannahi matsahakaari. ne"svarasyaanugrahe. naiva| 11 ataeva mayaa bhavet tai rvaa bhavet asmaabhistaad. r"sii vaarttaa gho. syate saiva ca yu. smaabhi rvi"svaasena g. rhiitaa| 12 m. rtyuda"saata. h khrii. s.ta utthaapita iti vaarttaa yadi tamadhi gho. syate tarhi m. rtalokaanaam utthiti rnaastiiti vaag yu. smaaka. m madhye kai"scit kuta. h kathyate? 13 m. rtaanaam utthiti ryadi na bhavet tarhi khrii. s.to. api notthaapita. h 14 khrii. s.ta"sca yadyanutthaapita. h syaat tarhyasmaaka. m gho. sa. na. m vitatha. m yu. smaaka. m vi"svaaso. api vitatha. h| 15 vaya nce"svarasya m. r.saasaak. si. no bhavaama. h, yata. h khrii. s.ta stenotthaapita. h iti saak. syam asmaabhirii"svaramadhi datta. m kintu m. rtaanaamutthiti ryadi na bhavet tarhi sa tena notthaapita. h| 16 yato m. rtaanaamutthiti ryati na bhavet tarhi khrii. s.to. apyutthaapitatva. m na gata. h| 17 khrii. s.tasya yadyanutthaapita. h syaat tarhi yu. smaaka. m vi"svaaso vitatha. h, yuuyam adyaapi svapaape. su magnaasti. s.thatha| 18 apara. m khrii. s.taa"sritaa ye maanavaa mahaanidraa. m gataaste. api naa"sa. m gataa. h| 19 khrii. s.to yadi kevalamihaloke. asmaaka. m pratyaa"saabhuumi. h syaat tarhi sarvvamartyebhyo vayameva durbhaagyaa. h| 20 idaanii. m khrii. s.to m. rtyuda"saata utthaapito mahaanidraagataanaa. m madhye prathamaphalasvaruupo jaata"sca| 21 yato yadvat maanu. sadvaaraa m. rtyu. h praadurbhuutastadvat maanu. sadvaaraa m. rtaanaa. m punarutthitirapi pradurbhuutaa| 22 aadamaa yathaa sarvve mara. naadhiinaa jaataastathaa khrii. s.tena sarvve jiivayi. syante| 23 kintvekaikena janena nije nije paryyaaya utthaatavya. m prathamata. h prathamajaataphalasvaruupena khrii. s.tena, dvitiiyatastasyaagamanasamaye khrii. s.tasya lokai. h| 24 tata. h param anto bhavi. syati tadaanii. m sa sarvva. m "saasanam adhipatitva. m paraakrama nca luptvaa svapitarii"svare raajatva. m samarpayi. syati| 25 yata. h khrii. s.tasya ripava. h sarvve yaavat tena svapaadayoradho na nipaatayi. syante taavat tenaiva raajatva. m karttavya. m| 26 tena vijetavyo ya. h "se. saripu. h sa m. rtyureva| 27 likhitamaaste sarvvaa. ni tasya paadayo rva"siik. rtaani| kintu sarvvaa. nyeva tasya va"siik. rtaaniityukte sati sarvvaa. ni yena tasya va"siik. rtaani sa svaya. m tasya va"siibhuuto na jaata iti vyakta. m| 28 sarvve. su tasya va"siibhuute. su sarvvaa. ni yena putrasya va"siik. rtaani svaya. m putro. api tasya va"siibhuuto bhavi. syati tata ii"svara. h sarvve. su sarvva eva bhavi. syati| 29 apara. m paretalokaanaa. m vinimayena ye majjyante tai. h ki. m lapsyate? ye. saa. m paretalokaanaam utthiti. h kenaapi prakaare. na na bhavi. syati te. saa. m vinimayena kuto majjanamapi taira"ngiikriyate? 30 vayamapi kuta. h pratida. n.da. m praa. nabhiitim a"ngiikurmmahe? 31 asmatprabhunaa yii"sukhrii. s.tena yu. smatto mama yaa "slaaghaaste tasyaa. h "sapatha. m k. rtvaa kathayaami dine dine. aha. m m. rtyu. m gacchaami| 32 iphi. sanagare vanyapa"subhi. h saarddha. m yadi laukikabhaavaat mayaa yuddha. m k. rta. m tarhi tena mama ko laabha. h? m. rtaanaam utthiti ryadi na bhavet tarhi, kurmmo bhojanapaane. adya "svastu m. rtyu rbhavi. syati| 33 ityanena dharmmaat maa bhra. m"sadhva. m| kusa. msarge. na lokaanaa. m sadaacaaro vina"syati| 34 yuuya. m yathocita. m sacaitanyaasti. s.thata, paapa. m maa kurudhva. m, yato yu. smaaka. m madhya ii"svariiyaj naanahiinaa. h ke. api vidyante yu. smaaka. m trapaayai mayeda. m gadyate| 35 apara. m m. rtalokaa. h katham utthaasyanti? kiid. r"sa. m vaa "sariira. m labdhvaa punare. syantiiti vaakya. m ka"scit prak. syati| 36 he aj na tvayaa yad biijam upyate tad yadi na mriyeta tarhi na jiivayi. syate| 37 yayaa muurttyaa nirgantavya. m saa tvayaa nopyate kintu "su. ska. m biijameva; tacca godhuumaadiinaa. m kimapi biija. m bhavitu. m "saknoti| 38 ii"svare. neva yathaabhilaa. sa. m tasmai muurtti rdiiyate, ekaikasmai biijaaya svaa svaa muurttireva diiyate| 39 sarvvaa. ni palalaani naikavidhaani santi, manu. syapa"supak. simatsyaadiinaa. m bhinnaruupaa. ni palalaani santi| 40 apara. m svargiiyaa muurttaya. h paarthivaa muurttaya"sca vidyante kintu svargiiyaanaam ekaruupa. m teja. h paarthivaanaa nca tadanyaruupa. m tejo. asti| 41 suuryyasya teja ekavidha. m candrasya tejastadanyavidha. m taaraa. naa nca tejo. anyavidha. m, taaraa. naa. m madhye. api tejasastaaratamya. m vidyate| 42 tatra likhitamaaste yathaa, ‘aadipuru. sa aadam jiivatpraa. nii babhuuva, ` kintvantima aadam (khrii. s.to) jiivanadaayaka aatmaa babhuuva| 43 yad upyate tat tuccha. m yaccotthaasyati tad gauravaanvita. m; yad upyate tannirbbala. m yaccotthaasyati tat "saktiyukta. m| 44 yat "sariiram upyate tat praa. naanaa. m sadma, yacca "sariiram utthaasyati tad aatmana. h sadma| praa. nasadmasvaruupa. m "sariira. m vidyate, aatmasadmasvaruupamapi "sariira. m vidyate| 45 tatra likhitamaaste yathaa, aadipuru. sa aadam jiivatpraa. nii babhuuva, kintvantima aadam (khrii. s.to) jiivanadaayaka aatmaa babhuuva| 46 aatmasadma na prathama. m kintu praa. nasadmaiva tatpa"scaad aatmasadma| 47 aadya. h puru. se m. rda utpannatvaat m. r.nmayo dvitiiya"sca puru. sa. h svargaad aagata. h prabhu. h| 48 m. r.nmayo yaad. r"sa aasiit m. r.nmayaa. h sarvve taad. r"saa bhavanti svargiiya"sca yaad. r"so. asti svargiiyaa. h sarvve taad. r"saa bhavanti| 49 m. r.nmayasya ruupa. m yadvad asmaabhi rdhaarita. m tadvat svargiiyasya ruupamapi dhaarayi. syate| 50 he bhraatara. h, yu. smaan prati vyaaharaami, ii"svarasya raajye raktamaa. msayoradhikaaro bhavitu. m na "saknoti, ak. sayatve ca k. sayasyaadhikaaro na bhavi. syati| 51 pa"syataaha. m yu. smabhya. m niguu. dhaa. m kathaa. m nivedayaami| 52 sarvvairasmaabhi rmahaanidraa na gami. syate kintvantimadine tuuryyaa. m vaaditaayaam ekasmin vipale nimi. saikamadhye sarvvai ruupaantara. m gami. syate, yatastuurii vaadi. syate, m. rtalokaa"scaak. sayiibhuutaa utthaasyanti vaya nca ruupaantara. m gami. syaama. h| 53 yata. h k. saya. niiyenaitena "sariire. naak. sayatva. m parihitavya. m, mara. naadhiinenaitena dehena caamaratva. m parihitavya. m| 54 etasmin k. saya. niiye "sariire. ak. sayatva. m gate, etasman mara. naadhiine dehe caamaratva. m gate "saastre likhita. m vacanamida. m setsyati, yathaa, jayena grasyate m. rtyu. h| 55 m. rtyo te ka. n.taka. m kutra paraloka jaya. h kka te|| (Hadēs g86) 56 m. rtyo. h ka. n.taka. m paapameva paapasya ca bala. m vyavasthaa| 57 ii"svara"sca dhanyo bhavatu yata. h so. asmaaka. m prabhunaa yii"sukhrii. s.tenaasmaan jayayuktaan vidhaapayati| 58 ato he mama priyabhraatara. h; yuuya. m susthiraa ni"scalaa"sca bhavata prabho. h sevaayaa. m yu. smaaka. m pari"sramo ni. sphalo na bhavi. syatiiti j naatvaa prabho. h kaaryye sadaa tatparaa bhavata|

< 1 karinthina.h 15 >