< 1 karinthina.h 14 >

1 yuuya. m premaacara. ne prayatadhvam aatmikaan daayaanapi vi"se. sata ii"svariiyaade"sakathanasaamarthya. m praaptu. m ce. s.tadhva. m|
Segui a caridade, e procurai com zelo os dons espirituais, mas principalmente o de profetizar.
2 yo jana. h parabhaa. saa. m bhaa. sate sa maanu. saan na sambhaa. sate kintvii"svarameva yata. h kenaapi kimapi na budhyate sa caatmanaa niguu. dhavaakyaani kathayati;
Porque o que fala língua estranha não fala aos homens, senão a Deus; porque ninguém o entende, e em espírito fala de mistérios.
3 kintu yo jana ii"svariiyaade"sa. m kathayati sa pare. saa. m ni. s.thaayai hitopade"saaya saantvanaayai ca bhaa. sate|
Mas o que profetiza fala aos homens para edificação, exortação e consolação.
4 parabhaa. saavaadyaatmana eva ni. s.thaa. m janayati kintvii"svariiyaade"savaadii samite rni. s.thaa. m janayati|
O que fala língua estranha edifica-se a si mesmo, mas o que profetiza edifica a igreja.
5 yu. smaaka. m sarvve. saa. m parabhaa. saabhaa. sa. nam icchaamyaha. m kintvii"svariiyaade"sakathanam adhikamapiicchaami| yata. h samite rni. s.thaayai yena svavaakyaanaam artho na kriyate tasmaat parabhaa. saavaadita ii"svariiyaade"savaadii "sreyaan|
E eu quero que todos vós faleis línguas estranhas, mas muito mais que profetizeis, porque o que profetiza é maior do que o que fala línguas estranhas, a não ser que também intérprete, para que a igreja receba edificação.
6 he bhraatara. h, idaanii. m mayaa yadi yu. smatsamiipa. m gamyate tarhii"svariiyadar"sanasya j naanasya ve"svariiyaade"sasya vaa "sik. saayaa vaa vaakyaani na bhaa. sitvaa parabhaa. saa. m bhaa. samaa. nena mayaa yuuya. m kimupakaari. syadhve?
E agora, irmãos, se eu for ter convosco falando línguas estranhas, que vos aproveitaria, se vos não falasse ou por meio da revelação, ou da ciência, ou da profecia, ou da doutrina?
7 apara. m va. m"siivallakyaadi. su ni. spraa. ni. su vaadyayantre. su vaadite. su yadi kka. naa na vi"si. syante tarhi ki. m vaadya. m ki. m vaa gaana. m bhavati tat kena boddhu. m "sakyate?
Da mesma sorte, se as coisas inanimadas, que fazem sonido, seja flauta, seja Cithara, não formarem sons distintos, como se saberá o que se toca com a flauta ou com a Cithara?
8 apara. m ra. natuuryyaa nisva. no yadyavyakto bhavet tarhi yuddhaaya ka. h sajji. syate?
Porque, se a trombeta der sonido incerto, quem se preparará para a batalha?
9 tadvat jihvaabhi ryadi sugamyaa vaak yu. smaabhi rna gadyeta tarhi yad gadyate tat kena bhotsyate? vastuto yuuya. m digaalaapina iva bhavi. syatha|
Assim também vós, se com a língua não pronunciardes palavras bem inteligíveis, como se entenderá o que se diz? porque estareis como que falando ao ar
10 jagati katiprakaaraa uktayo vidyante? taasaamekaapi nirarthikaa nahi;
Há, por exemplo, tantos gêneros de vozes no mundo, e nenhuma delas é sem significação.
11 kintuukterartho yadi mayaa na budhyate tarhyaha. m vaktraa mleccha iva ma. msye vaktaapi mayaa mleccha iva ma. msyate|
Porém, se eu ignorar o sentido da voz, serei bárbaro para aquele a quem falo, e o que fala será bárbaro para mim.
12 tasmaad aatmikadaayalipsavo yuuya. m samite rni. s.thaartha. m praaptabahuvaraa bhavitu. m yatadhva. m,
Assim também vós, pois que desejais dons espirituais, procurai abundar neles, para edificação da igreja.
13 ataeva parabhaa. saavaadii yad arthakaro. api bhavet tat praarthayataa. m|
Pelo que, o que fala língua estranha, ore para que possa interpretar.
14 yadyaha. m parabhaa. sayaa prarthanaa. m kuryyaa. m tarhi madiiya aatmaa praarthayate, kintu mama buddhi rni. sphalaa ti. s.thati|
Porque, se eu orar em língua estranha, o meu espírito ora bem, mas o meu entendimento fica sem fruto.
15 ityanena ki. m kara. niiya. m? aham aatmanaa praarthayi. sye buddhyaapi praarthayi. sye; apara. m aatmanaa gaasyaami buddhyaapi gaasyaami|
Que farei pois? Orarei com o espírito, mas também orarei com o entendimento; cantarei com o espírito, mas também cantarei com o entendimento.
16 tva. m yadaatmanaa dhanyavaada. m karo. si tadaa yad vadasi tad yadi "si. syenevopasthitena janena na buddhyate tarhi tava dhanyavaadasyaante tathaastviti tena vakta. m katha. m "sakyate?
Doutra maneira, se tu bendisseres com o espírito, como dirá o que ocupa o lugar de indouto, o amém, sobre a tua benção, visto que não sabe o que dizes?
17 tva. m samyag ii"svara. m dhanya. m vadasiiti satya. m tathaapi tatra parasya ni. s.thaa na bhavati|
Porque realmente tu dás bem as graças, mas o outro não é edificado.
18 yu. smaaka. m sarvvebhyo. aha. m parabhaa. saabhaa. sa. ne samartho. asmiiti kaara. naad ii"svara. m dhanya. m vadaami;
Dou graças ao meu Deus, que falo mais línguas do que vós todos.
19 tathaapi samitau paropade"saartha. m mayaa kathitaani pa nca vaakyaani vara. m na ca lak. sa. m parabhaa. siiyaani vaakyaani|
Porém eu antes quero falar na igreja cinco palavras na minha inteligência, para que possa também instruir os outros, do que dez mil palavras em língua estranha.
20 he bhraatara. h, yuuya. m buddhyaa baalakaaiva maa bhuuta parantu du. s.tatayaa "si"savaiva bhuutvaa buddhyaa siddhaa bhavata|
Irmãos, não sejais meninos no entendimento, mas sede meninos na malícia, e adultos no entendimento.
21 "saastra ida. m likhitamaaste, yathaa, ityavocat pare"so. aham aabhaa. si. sya imaan janaan| bhaa. saabhi. h parakiiyaabhi rvaktrai"sca parade"sibhi. h| tathaa mayaa k. rte. apiime na grahii. syanti madvaca. h||
Está escrito na lei: Por gente de outras línguas, e por outros lábios, falarei a este povo; e ainda assim me não ouvirão, diz o Senhor.
22 ataeva tat parabhaa. saabhaa. sa. na. m avi"scaasina. h prati cihnaruupa. m bhavati na ca vi"svaasina. h prati; kintvii"svariiyaade"sakathana. m naavi"svaasina. h prati tad vi"svaasina. h pratyeva|
De sorte que as línguas estranhas são um sinal, não para os fieis, mas para os infieis; e a profecia, não para os infieis, mas para os fieis.
23 samitibhukte. su sarvve. su ekasmin sthaane militvaa parabhaa. saa. m bhaa. samaa. ne. su yadi j naanaakaa"nk. si. no. avi"svaasino vaa tatraagaccheyustarhi yu. smaan unmattaan ki. m na vadi. syanti?
Se pois toda a igreja se congregar num lugar, e todos falarem línguas estranhas, e entrarem indoutos ou infieis, não dirão porventura que estais loucos?
24 kintu sarvve. svii"svariiyaade"sa. m prakaa"sayatsu yadyavi"svaasii j naanaakaa"nk. sii vaa ka"scit tatraagacchati tarhi sarvvaireva tasya paapaj naana. m pariik. saa ca jaayate,
Mas, se todos profetizarem, e algum indouto ou infiel entrar, de todos é convencido, de todos é julgado.
25 tatastasyaanta. hkara. nasya guptakalpanaasu vyaktiibhuutaasu so. adhomukha. h patan ii"svaramaaraadhya yu. smanmadhya ii"svaro vidyate iti satya. m kathaametaa. m kathayi. syati|
E assim os segredos do seu coração ficarão manifestos, e assim, lançando-se sobre o seu rosto, adorará a Deus, publicando que Deus está verdadeiramente entre vós.
26 he bhraatara. h, sammilitaanaa. m yu. smaakam ekena giitam anyenopade"so. anyena parabhaa. saanyena ai"svarikadar"sanam anyenaarthabodhaka. m vaakya. m labhyate kimetat? sarvvameva parani. s.thaartha. m yu. smaabhi. h kriyataa. m|
Que fareis pois, irmãos? Quando vos ajuntais, cada um de vós tem salmo, tem doutrina, tem língua estranha, tem revelação, tem interpretação. Faça-se tudo para edificação.
27 yadi ka"scid bhaa. saantara. m vivak. sati tarhyekasmin dine dvijanena trijanena vaa parabhaa. saa kathyataa. m tadadhikairna kathyataa. m tairapi paryyaayaanusaaraat kathyataa. m, ekena ca tadartho bodhyataa. m|
E, se alguém falar língua estranha, faça-se isso por dois, ou quando muito três, e por vezes, e um intérprete.
28 kintvarthaabhidhaayaka. h ko. api yadi na vidyate tarhi sa samitau vaaca. myama. h sthitve"svaraayaatmane ca kathaa. m kathayatu|
Mas, se não houver intérprete, esteja calado na igreja; porém, fale consigo mesmo, e com Deus.
29 apara. m dvau trayo ve"svariiyaade"savaktaara. h sva. m svamaade"sa. m kathayantu tadanye ca ta. m vicaarayantu|
E falem dois ou três profetas, e os outros julguem.
30 kintu tatraapare. na kenacit janene"svariiyaade"se labdhe prathamena kathanaat nivarttitavya. m|
Porém, se a outro, que estiver assentado, for revelada alguma coisa, cale-se o primeiro.
31 sarvve yat "sik. saa. m saantvanaa nca labhante tadartha. m yuuya. m sarvve paryyaaye. ne"svariiyaade"sa. m kathayitu. m "saknutha|
Porque todos podereis profetizar, uns depois dos outros; para que todos aprendam, e todos sejam consolados.
32 ii"svariiyaade"savakt. r.naa. m manaa. msi te. saam adhiinaani bhavanti|
E os espíritos dos profetas estão sujeitos aos profetas.
33 yata ii"svara. h ku"saasanajanako nahi su"saasanajanaka eveti pavitralokaanaa. m sarvvasamiti. su prakaa"sate|
Porque Deus não é Deus de confusão, senão de paz, como em todas as igrejas dos santos.
34 apara nca yu. smaaka. m vanitaa. h samiti. su tuu. s.niimbhuutaasti. s.thantu yata. h "saastralikhitena vidhinaa taa. h kathaapracaara. naat nivaaritaastaabhi rnighraabhi rbhavitavya. m|
As vossas mulheres estejam caladas nas igrejas; porque lhes não é permitido falar, mas estejam sujeitas, como também ordena a lei.
35 atastaa yadi kimapi jij naasante tarhi gehe. su patiin p. rcchantu yata. h samitimadhye yo. sitaa. m kathaakathana. m nindaniiya. m|
E, se querem aprender alguma coisa, interroguem em casa a seus próprios maridos; porque é indecente que as mulheres falem na igreja.
36 ai"svara. m vaca. h ki. m yu. smatto niragamata? kevala. m yu. smaan vaa tat kim upaagata. m?
Porventura saiu dentre vós a palavra de Deus? Ou veio ela somente para vós?
37 ya. h ka"scid aatmaanam ii"svariiyaade"savaktaaram aatmanaavi. s.ta. m vaa manyate sa yu. smaan prati mayaa yad yat likhyate tatprabhunaaj naapitam iityurarii karotu|
Se alguém cuida ser profeta, ou espiritual, reconheça que as coisas que vos escrevo são mandamentos do Senhor.
38 kintu ya. h ka"scit aj no bhavati so. aj na eva ti. s.thatu|
Se alguém, porém, o ignora, ignore.
39 ataeva he bhraatara. h, yuuyam ii"svariiyaade"sakathanasaamarthya. m labdhu. m yatadhva. m parabhaa. saabhaa. sa. namapi yu. smaabhi rna nivaaryyataa. m|
Portanto, irmãos, procurai, com zelo, profetizar, e não proibais falar línguas.
40 sarvvakarmmaa. ni ca vidhyanusaarata. h suparipaa. tyaa kriyantaa. m|
Mas faça-se tudo decentemente e com ordem.

< 1 karinthina.h 14 >