< 1 karinthina.h 12 >

1 he bhraatara. h, yuuya. m yad aatmikaan daayaan anavagataasti. s.thatha tadaha. m naabhila. saami| 2 puurvva. m bhinnajaatiiyaa yuuya. m yadvad viniitaastadvad avaakpratimaanaam anugaamina aadhbam iti jaaniitha| 3 iti hetoraha. m yu. smabhya. m nivedayaami, ii"svarasyaatmanaa bhaa. samaa. na. h ko. api yii"su. m "sapta iti na vyaaharati, puna"sca pavitre. naatmanaa viniita. m vinaanya. h ko. api yii"su. m prabhuriti vyaaharttu. m na "saknoti| 4 daayaa bahuvidhaa. h kintveka aatmaa 5 paricaryyaa"sca bahuvidhaa. h kintveka. h prabhu. h| 6 saadhanaani bahuvidhaani kintu sarvve. su sarvvasaadhaka ii"svara eka. h| 7 ekaikasmai tasyaatmano dar"sana. m parahitaartha. m diiyate| 8 ekasmai tenaatmanaa j naanavaakya. m diiyate, anyasmai tenaivaatmanaadi. s.ta. m vidyaavaakyam, 9 anyasmai tenaivaatmanaa vi"svaasa. h, anyasmai tenaivaatmanaa svaasthyadaana"sakti. h, 10 anyasmai du. hsaadhyasaadhana"saktiranyasmai ce"svariiyaade"sa. h, anyasmai caatimaanu. sikasyaade"sasya vicaarasaamarthyam, anyasmai parabhaa. saabhaa. sa. na"saktiranyasmai ca bhaa. saarthabhaa. sa. nasaamarya. m diiyate| 11 ekenaadvitiiyenaatmanaa yathaabhilaa. sam ekaikasmai janaayaikaika. m daana. m vitarataa taani sarvvaa. ni saadhyante| 12 deha eka. h sannapi yadvad bahva"ngayukto bhavati, tasyaikasya vapu. so. a"ngaanaa. m bahutvena yadvad eka. m vapu rbhavati, tadvat khrii. s.ta. h| 13 yato heto ryihuudibhinnajaatiiyadaasasvatantraa vaya. m sarvve majjanenaikenaatmanaikadehiik. rtaa. h sarvve caikaatmabhuktaa abhavaama| 14 ekenaa"ngena vapu rna bhavati kintu bahubhi. h| 15 tatra cara. na. m yadi vadet naaha. m hastastasmaat "sariirasya bhaago naasmiiti tarhyanena "sariiraat tasya viyogo na bhavati| 16 "srotra. m vaa yadi vadet naaha. m nayana. m tasmaat "sariirasyaa. m"so naasmiiti tarhyanena "sariiraat tasya viyogo na bhavati| 17 k. rtsna. m "sariira. m yadi dar"sanendriya. m bhavet tarhi "srava. nendriya. m kutra sthaasyati? tat k. rtsna. m yadi vaa "srava. nendriya. m bhavet tarhi ghra. nendriya. m kutra sthaasyati? 18 kintvidaaniim ii"svare. na yathaabhila. sita. m tathaivaa"ngapratya"ngaanaam ekaika. m "sariire sthaapita. m| 19 tat k. rtsna. m yadyekaa"ngaruupi bhavet tarhi "sariire kutra sthaasyati? 20 tasmaad a"ngaani bahuuni santi "sariira. m tvekameva| 21 ataeva tvayaa mama prayojana. m naastiiti vaaca. m paa. ni. m vaditu. m nayana. m na "saknoti, tathaa yuvaabhyaa. m mama prayojana. m naastiiti muurddhaa cara. nau vaditu. m na "saknoti. h; 22 vastutastu vigrahasya yaanya"ngaanyasmaabhi rdurbbalaani budhyante taanyeva saprayojanaani santi| 23 yaani ca "sariiramadhye. avamanyaani budhyate taanyasmaabhiradhika. m "sobhyante| yaani ca kud. r"syaani taani sud. r"syataraa. ni kriyante 24 kintu yaani svaya. m sud. r"syaani te. saa. m "sobhanam ni. sprayojana. m| 25 "sariiramadhye yad bhedo na bhavet kintu sarvvaa. nya"ngaani yad aikyabhaavena sarvve. saa. m hita. m cintayanti tadartham ii"svare. naapradhaanam aadara. niiya. m k. rtvaa "sariira. m viracita. m| 26 tasmaad ekasyaa"ngasya pii. daayaa. m jaataayaa. m sarvvaa. nya"ngaani tena saha pii. dyante, ekasya samaadare jaate ca sarvvaa. ni tena saha sa. mh. r.syanti| 27 yuuya nca khrii. s.tasya "sariira. m, yu. smaakam ekaika"sca tasyaikaikam a"nga. m| 28 kecit kecit samitaavii"svare. na prathamata. h preritaa dvitiiyata ii"svariiyaade"savaktaarast. rtiiyata upade. s.taaro niyuktaa. h, tata. h para. m kebhyo. api citrakaaryyasaadhanasaamarthyam anaamayakara. na"saktirupak. rtau loka"saasane vaa naipu. nya. m naanaabhaa. saabhaa. sa. nasaamarthya. m vaa tena vyataari| 29 sarvve ki. m preritaa. h? sarvve kim ii"svariiyaade"savaktaara. h? sarvve kim upade. s.taara. h? sarvve ki. m citrakaaryyasaadhakaa. h? 30 sarvve kim anaamayakara. na"saktiyuktaa. h? sarvve ki. m parabhaa. saavaadina. h? sarvve vaa ki. m parabhaa. saarthaprakaa"sakaa. h? 31 yuuya. m "sre. s.thadaayaan labdhu. m yatadhva. m| anena yuuya. m mayaa sarvvottamamaarga. m dar"sayitavyaa. h|

< 1 karinthina.h 12 >