< 1 karinthina.h 10 >

1 he bhraatara. h, asmatpit. rpuru. saanadhi yuuya. m yadaj naataa na ti. s.thateti mama vaa nchaa, te sarvve meghaadha. hsthitaa babhuuvu. h sarvve samudramadhyena vavraju. h, 2 sarvve muusaamuddi"sya meghasamudrayo rmajjitaa babhuuvu. h 3 sarvva ekam aatmika. m bhak. sya. m bubhujira ekam aatmika. m peya. m papu"sca 4 yataste. anucarata aatmikaad acalaat labdha. m toya. m papu. h so. acala. h khrii. s.taeva| 5 tathaa satyapi te. saa. m madhye. adhike. su loke. svii"svaro na santuto. seti hetoste prantare nipaatitaa. h| 6 etasmin te. asmaaka. m nidar"sanasvaruupaa babhuuvu. h; ataste yathaa kutsitaabhilaa. si. no babhuuvurasmaabhistathaa kutsitaabhilaa. sibhi rna bhavitavya. m| 7 likhitamaaste, lokaa bhoktu. m paatu ncopavivi"sustata. h krii. ditumutthitaa itayanena prakaare. na te. saa. m kai"scid yadvad devapuujaa k. rtaa yu. smaabhistadvat na kriyataa. m| 8 apara. m te. saa. m kai"scid yadvad vyabhicaara. h k. rtastena caikasmin dine trayovi. m"satisahasraa. ni lokaa nipaatitaastadvad asmaabhi rvyabhicaaro na karttavya. h| 9 te. saa. m kecid yadvat khrii. s.ta. m pariik. sitavantastasmaad bhuja"ngai rna. s.taa"sca tadvad asmaabhi. h khrii. s.to na pariik. sitavya. h| 10 te. saa. m kecid yathaa vaakkalaha. m k. rtavantastatkaara. naat hantraa vinaa"sitaa"sca yu. smaabhistadvad vaakkalaho na kriyataa. m| 11 taan prati yaanyetaani jagha. tire taanyasmaaka. m nidar"sanaani jagata. h "se. sayuge varttamaanaanaam asmaaka. m "sik. saartha. m likhitaani ca babhuuvu. h| (aiōn g165) 12 ataeva ya. h ka"scid susthira. mmanya. h sa yanna patet tatra saavadhaano bhavatu| 13 maanu. sikapariik. saatiriktaa kaapi pariik. saa yu. smaan naakraamat, ii"svara"sca vi"svaasya. h so. ati"saktyaa. m pariik. saayaa. m patanaat yu. smaan rak. si. syati, pariik. saa ca yad yu. smaabhi. h so. dhu. m "sakyate tadartha. m tayaa saha nistaarasya panthaana. m niruupayi. syati| 14 he priyabhraatara. h, devapuujaato duuram apasarata| 15 aha. m yu. smaan vij naan matvaa prabhaa. se mayaa yat kathyate tad yu. smaabhi rvivicyataa. m| 16 yad dhanyavaadapaatram asmaabhi rdhanya. m gadyate tat ki. m khrii. s.tasya "so. nitasya sahabhaagitva. m nahi? ya"sca puupo. asmaabhi rbhajyate sa ki. m khrii. s.tasya vapu. sa. h sahabhaagitva. m nahi? 17 vaya. m bahava. h santo. apyekapuupasvaruupaa ekavapu. hsvaruupaa"sca bhavaama. h, yato vaya. m sarvva ekapuupasya sahabhaagina. h| 18 yuuya. m "saariirikam israayeliiyava. m"sa. m niriik. sadhva. m| ye baliinaa. m maa. msaani bhu njate te ki. m yaj navedyaa. h sahabhaagino na bhavanti? 19 ityanena mayaa ki. m kathyate? devataa vaastavikii devataayai balidaana. m vaa vaastavika. m ki. m bhavet? 20 tannahi kintu bhinnajaatibhi rye balayo diiyante ta ii"svaraaya tannahi bhuutebhyaeva diiyante tasmaad yuuya. m yad bhuutaanaa. m sahabhaagino bhavathetyaha. m naabhila. saami| 21 prabho. h ka. msena bhuutaanaamapi ka. msena paana. m yu. smaabhirasaadhya. m; yuuya. m prabho rbhojyasya bhuutaanaamapi bhojyasya sahabhaagino bhavitu. m na "saknutha| 22 vaya. m ki. m prabhu. m sparddhi. syaamahe? vaya. m ki. m tasmaad balavanta. h? 23 maa. m prati sarvva. m karmmaaprati. siddha. m kintu na sarvva. m hitajanaka. m sarvvam aprati. siddha. m kintu na sarvva. m ni. s.thaajanaka. m| 24 aatmahita. h kenaapi na ce. s.titavya. h kintu sarvvai. h parahita"sce. s.titavya. h| 25 aapa. ne yat krayya. m tad yu. smaabhi. h sa. mvedasyaartha. m kimapi na p. r.s. tvaa bhujyataa. m 26 yata. h p. rthivii tanmadhyastha nca sarvva. m parame"svarasya| 27 aparam avi"svaasilokaanaa. m kenacit nimantritaa yuuya. m yadi tatra jigami. satha tarhi tena yad yad upasthaapyate tad yu. smaabhi. h sa. mvedasyaartha. m kimapi na p. r.s. tvaa bhujyataa. m| 28 kintu tatra yadi ka"scid yu. smaan vadet bhak. syametad devataayaa. h prasaada iti tarhi tasya j naapayituranurodhaat sa. mvedasyaartha nca tad yu. smaabhi rna bhoktavya. m| p. rthivii tanmadhyastha nca sarvva. m parame"svarasya, 29 satyametat, kintu mayaa ya. h sa. mvedo nirddi"syate sa tava nahi parasyaiva| 30 anugrahapaatre. na mayaa dhanyavaada. m k. rtvaa yad bhujyate tatkaara. naad aha. m kuto nindi. sye? 31 tasmaad bhojana. m paanam anyadvaa karmma kurvvadbhi ryu. smaabhi. h sarvvameve"svarasya mahimna. h prakaa"saartha. m kriyataa. m| 32 yihuudiiyaanaa. m bhinnajaatiiyaanaam ii"svarasya samaajasya vaa vighnajanakai ryu. smaabhi rna bhavitavya. m| 33 ahamapyaatmahitam ace. s.tamaano bahuunaa. m paritraa. naartha. m te. saa. m hita. m ce. s.tamaana. h sarvvavi. saye sarvve. saa. m tu. s.tikaro bhavaamiityanenaaha. m yadvat khrii. s.tasyaanugaamii tadvad yuuya. m mamaanugaamino bhavata|

< 1 karinthina.h 10 >