< 1 karinthina.h 1 >

1 yaavanta. h pavitraa lokaa. h sve. saam asmaaka nca vasatisthaane. svasmaaka. m prabho ryii"so. h khrii. s.tasya naamnaa praarthayante tai. h sahaahuutaanaa. m khrii. s.tena yii"sunaa pavitriik. rtaanaa. m lokaanaa. m ya ii"svariiyadharmmasamaaja. h karinthanagare vidyate
بُولُسُ، ٱلْمَدْعُوُّ رَسُولًا لِيَسُوعَ ٱلْمَسِيحِ بِمَشِيئَةِ ٱللهِ، وَسُوسْتَانِيسُ ٱلْأَخُ،١
2 ta. m pratii"svarasyecchayaahuuto yii"sukhrii. s.tasya prerita. h paula. h sosthininaamaa bhraataa ca patra. m likhati|
إِلَى كَنِيسَةِ ٱللهِ ٱلَّتِي فِي كُورِنْثُوسَ، ٱلْمُقَدَّسِينَ فِي ٱلْمَسِيحِ يَسُوعَ، ٱلْمَدْعُوِّينَ قِدِّيسِينَ مَعَ جَمِيعِ ٱلَّذِينَ يَدْعُونَ بِٱسْمِ رَبِّنَا يَسُوعَ ٱلْمَسِيحِ فِي كُلِّ مَكَانٍ، لَهُمْ وَلَنَا:٢
3 asmaaka. m pitre"svare. na prabhunaa yii"sukhrii. s.tena ca prasaada. h "saanti"sca yu. smabhya. m diiyataa. m|
نِعْمَةٌ لَكُمْ وَسَلَامٌ مِنَ ٱللهِ أَبِينَا وَٱلرَّبِّ يَسُوعَ ٱلْمَسِيحِ.٣
4 ii"svaro yii"sukhrii. s.tena yu. smaan prati prasaada. m prakaa"sitavaan, tasmaadaha. m yu. smannimitta. m sarvvadaa madiiye"svara. m dhanya. m vadaami|
أَشْكُرُ إِلَهِي فِي كُلِّ حِينٍ مِنْ جِهَتِكُمْ عَلَى نِعْمَةِ ٱللهِ ٱلْمُعْطَاةِ لَكُمْ فِي يَسُوعَ ٱلْمَسِيحِ،٤
5 khrii. s.tasambandhiiya. m saak. sya. m yu. smaaka. m madhye yena prakaare. na sapramaa. nam abhavat
أَنَّكُمْ فِي كُلِّ شَيْءٍ ٱسْتَغْنَيْتُمْ فِيهِ فِي كُلِّ كَلِمَةٍ وَكُلِّ عِلْمٍ،٥
6 tena yuuya. m khrii. s.taat sarvvavidhavakt. rtaaj naanaadiini sarvvadhanaani labdhavanta. h|
كَمَا ثُبِّتَتْ فِيكُمْ شَهَادَةُ ٱلْمَسِيحِ،٦
7 tato. asmatprabho ryii"sukhrii. s.tasya punaraagamana. m pratiik. samaa. naanaa. m yu. smaaka. m kasyaapi varasyaabhaavo na bhavati|
حَتَّى إِنَّكُمْ لَسْتُمْ نَاقِصِينَ فِي مَوْهِبَةٍ مَّا، وَأَنْتُمْ مُتَوَقِّعُونَ ٱسْتِعْلَانَ رَبِّنَا يَسُوعَ ٱلْمَسِيحِ،٧
8 aparam asmaaka. m prabho ryii"sukhrii. s.tasya divase yuuya. m yannirddo. saa bhaveta tadartha. m saeva yaavadanta. m yu. smaan susthiraan kari. syati|
ٱلَّذِي سَيُثْبِتُكُمْ أَيْضًا إِلَى ٱلنِّهَايَةِ بِلَا لَوْمٍ فِي يَوْمِ رَبِّنَا يَسُوعَ ٱلْمَسِيحِ.٨
9 ya ii"svara. h svaputrasyaasmatprabho ryii"sukhrii. s.tasyaa. m"sina. h karttu. m yu. smaan aahuutavaan sa vi"svasaniiya. h|
أَمِينٌ هُوَ ٱللهُ ٱلَّذِي بِهِ دُعِيتُمْ إِلَى شَرِكَةِ ٱبْنِهِ يَسُوعَ ٱلْمَسِيحِ رَبِّنَا.٩
10 he bhraatara. h, asmaaka. m prabhuyii"sukhrii. s.tasya naamnaa yu. smaan vinaye. aha. m sarvvai ryu. smaabhirekaruupaa. ni vaakyaani kathyantaa. m yu. smanmadhye bhinnasa"nghaataa na bhavantu manovicaarayoraikyena yu. smaaka. m siddhatva. m bhavatu|
وَلَكِنَّنِي أَطْلُبُ إِلَيْكُمْ أَيُّهَا ٱلْإِخْوَةُ، بِٱسْمِ رَبِّنَا يَسُوعَ ٱلْمَسِيحِ، أَنْ تَقُولُوا جَمِيعُكُمْ قَوْلًا وَاحِدًا، وَلَا يَكُونَ بَيْنَكُمُ ٱنْشِقَاقَاتٌ، بَلْ كُونُوا كَامِلِينَ فِي فِكْرٍ وَاحِدٍ وَرَأْيٍ وَاحِدٍ،١٠
11 he mama bhraataro yu. smanmadhye vivaadaa jaataa iti vaarttaamaha. m kloyyaa. h parijanai rj naapita. h|
لِأَنِّي أُخْبِرْتُ عَنْكُمْ يَا إِخْوَتِي مِنْ أَهْلِ خُلُوِي أَنَّ بَيْنَكُمْ خُصُومَاتٍ.١١
12 mamaabhipretamida. m yu. smaaka. m ka"scit ka"scid vadati paulasya "si. syo. aham aapallo. h "si. syo. aha. m kaiphaa. h "si. syo. aha. m khrii. s.tasya "si. syo. ahamiti ca|
فَأَنَا أَعْنِي هَذَا: أَنَّ كُلَّ وَاحِدٍ مِنْكُمْ يَقُولُ: «أَنَا لِبُولُسَ»، وَ«أَنَا لِأَبُلُّوسَ»، وَ«أَنَا لِصَفَا»، وَ«أَنَا لِلْمَسِيحِ».١٢
13 khrii. s.tasya ki. m vibheda. h k. rta. h? paula. h ki. m yu. smatk. rte kru"se hata. h? paulasya naamnaa vaa yuuya. m ki. m majjitaa. h?
هَلِ ٱنْقَسَمَ ٱلْمَسِيحُ؟ أَلَعَلَّ بُولُسَ صُلِبَ لِأَجْلِكُمْ، أَمْ بِٱسْمِ بُولُسَ ٱعْتَمَدْتُمْ؟١٣
14 kri. spagaayau vinaa yu. smaaka. m madhye. anya. h ko. api mayaa na majjita iti hetoraham ii"svara. m dhanya. m vadaami|
أَشْكُرُ ٱللهَ أَنِّي لَمْ أُعَمِّدْ أَحَدًا مِنْكُمْ إِلَّا كِرِيسْبُسَ وَغَايُسَ،١٤
15 etena mama naamnaa maanavaa mayaa majjitaa iti vaktu. m kenaapi na "sakyate|
حَتَّى لَا يَقُولَ أَحَدٌ إِنِّي عَمَّدْتُ بِٱسْمِي.١٥
16 apara. m stiphaanasya parijanaa mayaa majjitaastadanya. h ka"scid yanmayaa majjitastadaha. m na vedmi|
وَعَمَّدْتُ أَيْضًا بَيْتَ ٱسْتِفَانُوسَ. عَدَا ذَلِكَ لَسْتُ أَعْلَمُ هَلْ عَمَّدْتُ أَحَدًا آخَرَ،١٦
17 khrii. s.tenaaha. m majjanaartha. m na prerita. h kintu susa. mvaadasya pracaaraarthameva; so. api vaakpa. tutayaa mayaa na pracaaritavya. h, yatastathaa pracaarite khrii. s.tasya kru"se m. rtyu. h phalahiino bhavi. syati|
لِأَنَّ ٱلْمَسِيحَ لَمْ يُرْسِلْنِي لِأُعَمِّدَ بَلْ لِأُبَشِّرَ، لَا بِحِكْمَةِ كَلَامٍ لِئَلَّا يَتَعَطَّلَ صَلِيبُ ٱلْمَسِيحِ.١٧
18 yato heto rye vina"syanti te taa. m kru"sasya vaarttaa. m pralaapamiva manyante ki nca paritraa. na. m labhamaane. svasmaasu saa ii"svariiya"saktisvaruupaa|
فَإِنَّ كَلِمَةَ ٱلصَّلِيبِ عِنْدَ ٱلْهَالِكِينَ جَهَالَةٌ، وَأَمَّا عِنْدَنَا نَحْنُ ٱلْمُخَلَّصِينَ فَهِيَ قُوَّةُ ٱللهِ،١٨
19 tasmaadittha. m likhitamaaste, j naanavataantu yat j naana. m tanmayaa naa"sayi. syate| vilopayi. syate tadvad buddhi rbaddhimataa. m mayaa||
لِأَنَّهُ مَكْتُوبٌ: «سَأُبِيدُ حِكْمَةَ ٱلْحُكَمَاءِ، وَأَرْفُضُ فَهْمَ ٱلْفُهَمَاءِ».١٩
20 j naanii kutra? "saastrii vaa kutra? ihalokasya vicaaratatparo vaa kutra? ihalokasya j naana. m kimii"svare. na mohiik. rta. m nahi? (aiōn g165)
أَيْنَ ٱلْحَكِيمُ؟ أَيْنَ ٱلْكَاتِبُ؟ أَيْنَ مُبَاحِثُ هَذَا ٱلدَّهْرِ؟ أَلَمْ يُجَهِّلِ ٱللهُ حِكْمَةَ هَذَا ٱلْعَالَمِ؟ (aiōn g165)٢٠
21 ii"svarasya j naanaad ihalokasya maanavaa. h svaj naanene"svarasya tattvabodha. m na praaptavantastasmaad ii"svara. h pracaararuupi. naa pralaapena vi"svaasina. h paritraatu. m rocitavaan|
لِأَنَّهُ إِذْ كَانَ ٱلْعَالَمُ فِي حِكْمَةِ ٱللهِ لَمْ يَعْرِفِ ٱللهَ بِٱلْحِكْمَةِ، ٱسْتَحْسَنَ ٱللهُ أَنْ يُخَلِّصَ ٱلْمُؤْمِنِينَ بِجَهَالَةِ ٱلْكِرَازَةِ.٢١
22 yihuudiiyalokaa lak. sa. naani did. rk. santi bhinnade"siiyalokaastu vidyaa. m m. rgayante,
لِأَنَّ ٱلْيَهُودَ يَسْأَلُونَ آيَةً، وَٱلْيُونَانِيِّينَ يَطْلُبُونَ حِكْمَةً،٢٢
23 vaya nca kru"se hata. m khrii. s.ta. m pracaarayaama. h| tasya pracaaro yihuudiiyai rvighna iva bhinnade"siiyai"sca pralaapa iva manyate,
وَلَكِنَّنَا نَحْنُ نَكْرِزُ بِٱلْمَسِيحِ مَصْلُوبًا: لِلْيَهُودِ عَثْرَةً، وَلِلْيُونَانِيِّينَ جَهَالَةً!٢٣
24 kintu yihuudiiyaanaa. m bhinnade"siiyaanaa nca madhye ye aahuutaaste. su sa khrii. s.ta ii"svariiya"saktirive"svariiyaj naanamiva ca prakaa"sate|
وَأَمَّا لِلْمَدْعُوِّينَ: يَهُودًا وَيُونَانِيِّينَ، فَبِٱلْمَسِيحِ قُوَّةِ ٱللهِ وَحِكْمَةِ ٱللهِ.٢٤
25 yata ii"svare ya. h pralaapa aaropyate sa maanavaatirikta. m j naanameva yacca daurbbalyam ii"svara aaropyate tat maanavaatirikta. m balameva|
لِأَنَّ جَهَالَةَ ٱللهِ أَحْكَمُ مِنَ ٱلنَّاسِ! وَضَعْفَ ٱللهِ أَقْوَى مِنَ ٱلنَّاسِ!٢٥
26 he bhraatara. h, aahuutayu. smadga. no ya. smaabhiraalokyataa. m tanmadhye saa. msaarikaj naanena j naanavanta. h paraakrami. no vaa kuliinaa vaa bahavo na vidyante|
فَٱنْظُرُوا دَعْوَتَكُمْ أَيُّهَا ٱلْإِخْوَةُ، أَنْ لَيْسَ كَثِيرُونَ حُكَمَاءَ حَسَبَ ٱلْجَسَدِ، لَيْسَ كَثِيرُونَ أَقْوِيَاءَ، لَيْسَ كَثِيرُونَ شُرَفَاءَ،٢٦
27 yata ii"svaro j naanavatastrapayitu. m muurkhalokaan rocitavaan balaani ca trapayitum ii"svaro durbbalaan rocitavaan|
بَلِ ٱخْتَارَ ٱللهُ جُهَّالَ ٱلْعَالَمِ لِيُخْزِيَ ٱلْحُكَمَاءَ. وَٱخْتَارَ ٱللهُ ضُعَفَاءَ ٱلْعَالَمِ لِيُخْزِيَ ٱلْأَقْوِيَاءَ.٢٧
28 tathaa varttamaanalokaan sa. msthitibhra. s.taan karttum ii"svaro jagato. apak. r.s. taan heyaan avarttamaanaa. m"scaabhirocitavaan|
وَٱخْتَارَ ٱللهُ أَدْنِيَاءَ ٱلْعَالَمِ وَٱلْمُزْدَرَى وَغَيْرَ ٱلْمَوْجُودِ لِيُبْطِلَ ٱلْمَوْجُودَ،٢٨
29 tata ii"svarasya saak. saat kenaapyaatma"slaaghaa na karttavyaa|
لِكَيْ لَا يَفْتَخِرَ كُلُّ ذِي جَسَدٍ أَمَامَهُ.٢٩
30 yuuya nca tasmaat khrii. s.te yii"sau sa. msthiti. m praaptavanta. h sa ii"svaraad yu. smaaka. m j naana. m pu. nya. m pavitratva. m mukti"sca jaataa|
وَمِنْهُ أَنْتُمْ بِٱلْمَسِيحِ يَسُوعَ، ٱلَّذِي صَارَ لَنَا حِكْمَةً مِنَ ٱللهِ وَبِرًّا وَقَدَاسَةً وَفِدَاءً.٣٠
31 ataeva yadvad likhitamaaste tadvat, ya. h ka"scit "slaaghamaana. h syaat "slaaghataa. m prabhunaa sa hi|
حَتَّى كَمَا هُوَ مَكْتُوبٌ: «مَنِ ٱفْتَخَرَ فَلْيَفْتَخِرْ بِٱلرَّبِّ».٣١

< 1 karinthina.h 1 >