< لُوکَح 1 >

پْرَتھَمَتو یے ساکْشِنو واکْیَپْرَچارَکاشْچاسَنْ تےسْماکَں مَدھْیے یَدْیَتْ سَپْرَمانَں واکْیَمَرْپَیَنْتِ سْمَ 1
prathamatō yē sākṣiṇō vākyapracārakāścāsan tē'smākaṁ madhyē yadyat sapramāṇaṁ vākyamarpayanti sma
تَدَنُسارَتونْییپِ بَہَوَسْتَدْورِتّانْتَں رَچَیِتُں پْرَورِتّاح۔ 2
tadanusāratō'nyēpi bahavastadvr̥ttāntaṁ racayituṁ pravr̥ttāḥ|
اَتَایوَ ہے مَہامَہِمَتھِیَپھِلْ تْوَں یا یاح کَتھا اَشِکْشْیَتھاسْتاساں درِڈھَپْرَمانانِ یَتھا پْراپْنوشِ 3
ataēva hē mahāmahimathiyaphil tvaṁ yā yāḥ kathā aśikṣyathāstāsāṁ dr̥ḍhapramāṇāni yathā prāpnōṣi
تَدَرْتھَں پْرَتھَمَمارَبھْیَ تانِ سَرْوّانِ جْناتْواہَمَپِ اَنُکْرَماتْ سَرْوَّورِتّانْتانْ تُبھْیَں لیکھِتُں مَتِمَکارْشَمْ۔ 4
tadarthaṁ prathamamārabhya tāni sarvvāṇi jñātvāhamapi anukramāt sarvvavr̥ttāntān tubhyaṁ lēkhituṁ matimakārṣam|
یِہُودادیشِییَہیرودْنامَکے راجَتْوَں کُرْوَّتِ اَبِییَیاجَکَسْیَ پَرْیّایادھِکارِی سِکھَرِیَنامَکَ ایکو یاجَکو ہارونَوَںشودْبھَوا اِلِیشیواکھْیا 5
yihūdādēśīyahērōdnāmakē rājatvaṁ kurvvati abīyayājakasya paryyāyādhikārī sikhariyanāmaka ēkō yājakō hārōṇavaṁśōdbhavā ilīśēvākhyā
تَسْیَ جایا دْواوِمَو نِرْدوشَو پْرَبھوح سَرْوّاجْنا وْیَوَسْتھاشْچَ سَںمَنْیَ اِیشْوَرَدرِشْٹَو دھارْمِّکاواسْتامْ۔ 6
tasya jāyā dvāvimau nirdōṣau prabhōḥ sarvvājñā vyavasthāśca saṁmanya īśvaradr̥ṣṭau dhārmmikāvāstām|
تَیوح سَنْتانَ ایکوپِ ناسِیتْ، یَتَ اِلِیشیوا بَنْدھْیا تَو دْواویوَ ورِدّھاوَبھَوَتامْ۔ 7
tayōḥ santāna ēkōpi nāsīt, yata ilīśēvā bandhyā tau dvāvēva vr̥ddhāvabhavatām|
یَدا سْوَپَرْیّانُکْرَمینَ سِکھَرِیَ اِیشْواسْیَ سَمَکْشَں یاجَکِییَں کَرْمَّ کَروتِ 8
yadā svaparyyānukramēṇa sikhariya īśvāsya samakṣaṁ yājakīyaṁ karmma karōti
تَدا یَجْنَسْیَ دِنَپَرِپایّا پَرَمیشْوَرَسْیَ مَنْدِرے پْرَویشَکالے دھُوپَجْوالَنَں کَرْمَّ تَسْیَ کَرَنِییَماسِیتْ۔ 9
tadā yajñasya dinaparipāyyā paramēśvarasya mandirē pravēśakālē dhūpajvālanaṁ karmma tasya karaṇīyamāsīt|
تَدّھُوپَجْوالَنَکالے لوکَنِوَہے پْرارْتھَناں کَرْتُں بَہِسْتِشْٹھَتِ 10
taddhūpajvālanakālē lōkanivahē prārthanāṁ kartuṁ bahistiṣṭhati
سَتِ سِکھَرِیو یَسْیاں ویدْیاں دھُوپَں جْوالَیَتِ تَدَّکْشِنَپارْشْوے پَرَمیشْوَرَسْیَ دُوتَ ایکَ اُپَسْتھِتو دَرْشَنَں دَدَو۔ 11
sati sikhariyō yasyāṁ vēdyāṁ dhūpaṁ jvālayati taddakṣiṇapārśvē paramēśvarasya dūta ēka upasthitō darśanaṁ dadau|
تَں درِشْٹْوا سِکھَرِیَ اُدْوِوِجے شَشَنْکے چَ۔ 12
taṁ dr̥ṣṭvā sikhariya udvivijē śaśaṅkē ca|
تَدا سَ دُوتَسْتَں بَبھاشے ہے سِکھَرِیَ ما بھَیسْتَوَ پْرارْتھَنا گْراہْیا جاتا تَوَ بھارْیّا اِلِیشیوا پُتْرَں پْرَسوشْیَتے تَسْیَ نامَ یوہَنْ اِتِ کَرِشْیَسِ۔ 13
tadā sa dūtastaṁ babhāṣē hē sikhariya mā bhaistava prārthanā grāhyā jātā tava bhāryyā ilīśēvā putraṁ prasōṣyatē tasya nāma yōhan iti kariṣyasi|
کِنْچَ تْوَں سانَنْدَح سَہَرْشَشْچَ بھَوِشْیَسِ تَسْیَ جَنْمَنِ بَہَوَ آنَنْدِشْیَنْتِ چَ۔ 14
kiñca tvaṁ sānandaḥ saharṣaśca bhaviṣyasi tasya janmani bahava ānandiṣyanti ca|
یَتو ہیتوح سَ پَرَمیشْوَرَسْیَ گوچَرے مَہانْ بھَوِشْیَتِ تَتھا دْراکْشارَسَں سُراں وا کِمَپِ نَ پاسْیَتِ، اَپَرَں جَنْمارَبھْیَ پَوِتْریناتْمَنا پَرِپُورْنَح 15
yatō hētōḥ sa paramēśvarasya gōcarē mahān bhaviṣyati tathā drākṣārasaṁ surāṁ vā kimapi na pāsyati, aparaṁ janmārabhya pavitrēṇātmanā paripūrṇaḥ
سَنْ اِسْراییلْوَںشِییانْ اَنیکانْ پْرَبھوح پَرَمیشْوَرَسْیَ مارْگَمانیشْیَتِ۔ 16
san isrāyēlvaṁśīyān anēkān prabhōḥ paramēśvarasya mārgamānēṣyati|
سَنْتانانْ پْرَتِ پِترِناں مَناںسِ دھَرْمَّجْنانَں پْرَتْیَناجْناگْراہِنَشْچَ پَراوَرْتَّیِتُں، پْرَبھوح پَرَمیشْوَرَسْیَ سیوارْتھَمْ ایکاں سَجِّتَجاتِں وِدھاتُنْچَ سَ ایلِیَرُوپاتْمَشَکْتِپْراپْتَسْتَسْیاگْرے گَمِشْیَتِ۔ 17
santānān prati pitr̥ṇāṁ manāṁsi dharmmajñānaṁ pratyanājñāgrāhiṇaśca parāvarttayituṁ, prabhōḥ paramēśvarasya sēvārtham ēkāṁ sajjitajātiṁ vidhātuñca sa ēliyarūpātmaśaktiprāptastasyāgrē gamiṣyati|
تَدا سِکھَرِیو دُوتَمَوادِیتْ کَتھَمیتَدْ ویتْسْیامِ؟ یَتوہَں ورِدّھو مَمَ بھارْیّا چَ ورِدّھا۔ 18
tadā sikhariyō dūtamavādīt kathamētad vētsyāmi? yatōhaṁ vr̥ddhō mama bhāryyā ca vr̥ddhā|
تَتو دُوتَح پْرَتْیُواچَ پَشْییشْوَرَسْیَ ساکْشادْوَرْتِّی جِبْراییلْناما دُوتوہَں تْوَیا سَہَ کَتھاں گَدِتُں تُبھْیَمِماں شُبھَوارْتّاں داتُنْچَ پْریشِتَح۔ 19
tatō dūtaḥ pratyuvāca paśyēśvarasya sākṣādvarttī jibrāyēlnāmā dūtōhaṁ tvayā saha kathāṁ gadituṁ tubhyamimāṁ śubhavārttāṁ dātuñca prēṣitaḥ|
کِنْتُ مَدِییَں واکْیَں کالے پھَلِشْیَتِ تَتْ تْوَیا نَ پْرَتِیتَمْ اَتَح کارَنادْ یاوَدیوَ تانِ نَ سیتْسْیَنْتِ تاوَتْ تْوَں وَکْتُںمَشَکْتو مُوکو بھَوَ۔ 20
kintu madīyaṁ vākyaṁ kālē phaliṣyati tat tvayā na pratītam ataḥ kāraṇād yāvadēva tāni na sētsyanti tāvat tvaṁ vaktuṁmaśaktō mūkō bhava|
تَدانِیں یے یے لوکاح سِکھَرِیَمَپَیکْشَنْتَ تے مَدھْییمَنْدِرَں تَسْیَ بَہُوِلَمْبادْ آشْچَرْیَّں مینِرے۔ 21
tadānīṁ yē yē lōkāḥ sikhariyamapaikṣanta tē madhyēmandiraṁ tasya bahuvilambād āścaryyaṁ mēnirē|
سَ بَہِراگَتو یَدا کِمَپِ واکْیَں وَکْتُمَشَکْتَح سَنْکیتَں کرِتْوا نِحشَبْدَسْتَسْیَو تَدا مَدھْییمَنْدِرَں کَسْیَچِدْ دَرْشَنَں تینَ پْراپْتَمْ اِتِ سَرْوّے بُبُدھِرے۔ 22
sa bahirāgatō yadā kimapi vākyaṁ vaktumaśaktaḥ saṅkētaṁ kr̥tvā niḥśabdastasyau tadā madhyēmandiraṁ kasyacid darśanaṁ tēna prāptam iti sarvvē bubudhirē|
اَنَنْتَرَں تَسْیَ سیوَنَپَرْیّایے سَمْپُورْنے سَتِ سَ نِجَگیہَں جَگامَ۔ 23
anantaraṁ tasya sēvanaparyyāyē sampūrṇē sati sa nijagēhaṁ jagāma|
کَتِپَیَدِنیشُ گَتیشُ تَسْیَ بھارْیّا اِلِیشیوا گَرْبّھَوَتِی بَبھُووَ 24
katipayadinēṣu gatēṣu tasya bhāryyā ilīśēvā garbbhavatī babhūva
پَشْچاتْ سا پَنْچَماسانْ سَںگوپْیاکَتھَیَتْ لوکاناں سَمَکْشَں مَماپَمانَں کھَنْڈَیِتُں پَرَمیشْوَرو مَیِ درِشْٹِں پاتَیِتْوا کَرْمّیدرِشَں کرِتَوانْ۔ 25
paścāt sā pañcamāsān saṁgōpyākathayat lōkānāṁ samakṣaṁ mamāpamānaṁ khaṇḍayituṁ paramēśvarō mayi dr̥ṣṭiṁ pātayitvā karmmēdr̥śaṁ kr̥tavān|
اَپَرَنْچَ تَسْیا گَرْبّھَسْیَ شَشْٹھے ماسے جاتے گالِیلْپْرَدیشِییَناسَرَتْپُری 26
aparañca tasyā garbbhasya ṣaṣṭhē māsē jātē gālīlpradēśīyanāsaratpurē
دایُودو وَںشِییایَ یُوشَپھْنامْنے پُرُشایَ یا مَرِیَمْنامَکُمارِی واگْدَتّاسِیتْ تَسْیاح سَمِیپَں جِبْراییلْ دُوتَ اِیشْوَرینَ پْرَہِتَح۔ 27
dāyūdō vaṁśīyāya yūṣaphnāmnē puruṣāya yā mariyamnāmakumārī vāgdattāsīt tasyāḥ samīpaṁ jibrāyēl dūta īśvarēṇa prahitaḥ|
سَ گَتْوا جَگادَ ہے اِیشْوَرانُگرِہِیتَکَنْیے تَوَ شُبھَں بھُویاتْ پْرَبھُح پَرَمیشْوَرَسْتَوَ سَہایوسْتِ نارِیناں مَدھْیے تْوَمیوَ دھَنْیا۔ 28
sa gatvā jagāda hē īśvarānugr̥hītakanyē tava śubhaṁ bhūyāt prabhuḥ paramēśvarastava sahāyōsti nārīṇāṁ madhyē tvamēva dhanyā|
تَدانِیں سا تَں درِشْٹْوا تَسْیَ واکْیَتَ اُدْوِجْیَ کِیدرِشَں بھاشَنَمِدَمْ اِتِ مَنَسا چِنْتَیاماسَ۔ 29
tadānīṁ sā taṁ dr̥ṣṭvā tasya vākyata udvijya kīdr̥śaṁ bhāṣaṇamidam iti manasā cintayāmāsa|
تَتو دُوتووَدَتْ ہے مَرِیَمْ بھَیَں ماکارْشِیح، تْوَیِ پَرَمیشْوَرَسْیانُگْرَہوسْتِ۔ 30
tatō dūtō'vadat hē mariyam bhayaṁ mākārṣīḥ, tvayi paramēśvarasyānugrahōsti|
پَشْیَ تْوَں گَرْبّھَں دھرِتْوا پُتْرَں پْرَسوشْیَسے تَسْیَ نامَ یِیشُرِتِ کَرِشْیَسِ۔ 31
paśya tvaṁ garbbhaṁ dhr̥tvā putraṁ prasōṣyasē tasya nāma yīśuriti kariṣyasi|
سَ مَہانْ بھَوِشْیَتِ تَتھا سَرْوّیبھْیَح شْریشْٹھَسْیَ پُتْرَ اِتِ کھْیاسْیَتِ؛ اَپَرَں پْرَبھُح پَرَمیشْوَرَسْتَسْیَ پِتُرْدایُودَح سِںہاسَنَں تَسْمَے داسْیَتِ؛ 32
sa mahān bhaviṣyati tathā sarvvēbhyaḥ śrēṣṭhasya putra iti khyāsyati; aparaṁ prabhuḥ paramēśvarastasya piturdāyūdaḥ siṁhāsanaṁ tasmai dāsyati;
تَتھا سَ یاکُوبو وَںشوپَرِ سَرْوَّدا راجَتْوَں کَرِشْیَتِ، تَسْیَ راجَتْوَسْیانْتو نَ بھَوِشْیَتِ۔ (aiōn g165) 33
tathā sa yākūbō vaṁśōpari sarvvadā rājatvaṁ kariṣyati, tasya rājatvasyāntō na bhaviṣyati| (aiōn g165)
تَدا مَرِیَمْ تَں دُوتَں بَبھاشے ناہَں پُرُشَسَنْگَں کَرومِ تَرْہِ کَتھَمیتَتْ سَمْبھَوِشْیَتِ؟ 34
tadā mariyam taṁ dūtaṁ babhāṣē nāhaṁ puruṣasaṅgaṁ karōmi tarhi kathamētat sambhaviṣyati?
تَتو دُوتوکَتھَیَتْ پَوِتْرَ آتْما تْواماشْرایِشْیَتِ تَتھا سَرْوَّشْریشْٹھَسْیَ شَکْتِسْتَووپَرِ چھایاں کَرِشْیَتِ تَتو ہیتوسْتَوَ گَرْبّھادْ یَح پَوِتْرَبالَکو جَنِشْیَتے سَ اِیشْوَرَپُتْرَ اِتِ کھْیاتِں پْراپْسْیَتِ۔ 35
tatō dūtō'kathayat pavitra ātmā tvāmāśrāyiṣyati tathā sarvvaśrēṣṭhasya śaktistavōpari chāyāṁ kariṣyati tatō hētōstava garbbhād yaḥ pavitrabālakō janiṣyatē sa īśvaraputra iti khyātiṁ prāpsyati|
اَپَرَنْچَ پَشْیَ تَوَ جْناتِرِلِیشیوا یاں سَرْوّے بَنْدھْیامَوَدَنْ اِدانِیں سا وارْدّھَکْیے سَنْتانَمیکَں گَرْبّھےدھارَیَتْ تَسْیَ شَشْٹھَماسوبھُوتْ۔ 36
aparañca paśya tava jñātirilīśēvā yāṁ sarvvē bandhyāmavadan idānīṁ sā vārddhakyē santānamēkaṁ garbbhē'dhārayat tasya ṣaṣṭhamāsōbhūt|
کِمَپِ کَرْمَّ ناسادھْیَمْ اِیشْوَرَسْیَ۔ 37
kimapi karmma nāsādhyam īśvarasya|
تَدا مَرِیَمْ جَگادَ، پَشْیَ پْرَبھیرَہَں داسِی مَہْیَں تَوَ واکْیانُسارینَ سَرْوَّمیتَدْ گھَٹَتامْ؛ اَنَنَتَرَں دُوتَسْتَسْیاح سَمِیپاتْ پْرَتَسْتھے۔ 38
tadā mariyam jagāda, paśya prabhērahaṁ dāsī mahyaṁ tava vākyānusārēṇa sarvvamētad ghaṭatām; ananataraṁ dūtastasyāḥ samīpāt pratasthē|
اَتھَ کَتِپَیَدِناتْ پَرَں مَرِیَمْ تَسْماتْ پَرْوَّتَمَیَپْرَدیشِییَیِہُودایا نَگَرَمیکَں شِیگھْرَں گَتْوا 39
atha katipayadināt paraṁ mariyam tasmāt parvvatamayapradēśīyayihūdāyā nagaramēkaṁ śīghraṁ gatvā
سِکھَرِیَیاجَکَسْیَ گرِہَں پْرَوِشْیَ تَسْیَ جایامْ اِلِیشیواں سَمْبودھْیاوَدَتْ۔ 40
sikhariyayājakasya gr̥haṁ praviśya tasya jāyām ilīśēvāṁ sambōdhyāvadat|
تَتو مَرِیَمَح سَمْبودھَنَواکْیے اِلِیشیوایاح کَرْنَیوح پْرَوِشْٹَماتْرے سَتِ تَسْیا گَرْبّھَسْتھَبالَکو نَنَرْتَّ۔ تَتَ اِلِیشیوا پَوِتْریناتْمَنا پَرِپُورْنا سَتِی 41
tatō mariyamaḥ sambōdhanavākyē ilīśēvāyāḥ karṇayōḥ praviṣṭamātrē sati tasyā garbbhasthabālakō nanartta| tata ilīśēvā pavitrēṇātmanā paripūrṇā satī
پْروچَّیرْگَدِتُماریبھے، یوشِتاں مَدھْیے تْوَمیوَ دھَنْیا، تَوَ گَرْبّھَسْتھَح شِشُشْچَ دھَنْیَح۔ 42
prōccairgaditumārēbhē, yōṣitāṁ madhyē tvamēva dhanyā, tava garbbhasthaḥ śiśuśca dhanyaḥ|
تْوَں پْرَبھورْماتا، مَمَ نِویشَنے تْوَیا چَرَناوَرْپِتَو، مَمادْیَ سَوبھاگْیَمیتَتْ۔ 43
tvaṁ prabhōrmātā, mama nivēśanē tvayā caraṇāvarpitau, mamādya saubhāgyamētat|
پَشْیَ تَوَ واکْیے مَمَ کَرْنَیوح پْرَوِشْٹَماتْرے سَتِ مَمودَرَسْتھَح شِشُرانَنْدانْ نَنَرْتَّ۔ 44
paśya tava vākyē mama karṇayōḥ praviṣṭamātrē sati mamōdarasthaḥ śiśurānandān nanartta|
یا سْتْرِی وْیَشْوَسِیتْ سا دھَنْیا، یَتو ہیتوسْتاں پْرَتِ پَرَمیشْوَروکْتَں واکْیَں سَرْوَّں سِدّھَں بھَوِشْیَتِ۔ 45
yā strī vyaśvasīt sā dhanyā, yatō hētōstāṁ prati paramēśvarōktaṁ vākyaṁ sarvvaṁ siddhaṁ bhaviṣyati|
تَدانِیں مَرِیَمْ جَگادَ۔ دھَنْیَوادَں پَریشَسْیَ کَروتِ مامَکَں مَنَح۔ 46
tadānīṁ mariyam jagāda| dhanyavādaṁ parēśasya karōti māmakaṁ manaḥ|
مَماتْما تارَکیشے چَ سَمُلّاسَں پْرَگَچّھَتِ۔ 47
mamātmā tārakēśē ca samullāsaṁ pragacchati|
اَکَروتْ سَ پْرَبھُ رْدُشْٹِں سْوَداسْیا دُرْگَتِں پْرَتِ۔ پَشْیادْیارَبھْیَ ماں دھَنْیاں وَکْشْیَنْتِ پُرُشاح سَدا۔ 48
akarōt sa prabhu rduṣṭiṁ svadāsyā durgatiṁ prati| paśyādyārabhya māṁ dhanyāṁ vakṣyanti puruṣāḥ sadā|
یَح سَرْوَّشَکْتِمانْ یَسْیَ ناماپِ چَ پَوِتْرَکَں۔ سَ ایوَ سُمَہَتْکَرْمَّ کرِتَوانْ مَنِّمِتَّکَں۔ 49
yaḥ sarvvaśaktimān yasya nāmāpi ca pavitrakaṁ| sa ēva sumahatkarmma kr̥tavān mannimittakaṁ|
یے بِبھْیَتِ جَناسْتَسْماتْ تیشاں سَنْتانَپَںکْتِشُ۔ اَنُکَمْپا تَدِییا چَ سَرْوَّدَیوَ سُتِشْٹھَتِ۔ 50
yē bibhyati janāstasmāt tēṣāṁ santānapaṁktiṣu| anukampā tadīyā ca sarvvadaiva sutiṣṭhati|
سْوَباہُبَلَتَسْتینَ پْراکاشْیَتَ پَراکْرَمَح۔ مَنَحکُمَنْتْرَناسارْدّھَں وِکِیرْیَّنْتےبھِمانِنَح۔ 51
svabāhubalatastēna prākāśyata parākramaḥ| manaḥkumantraṇāsārddhaṁ vikīryyantē'bhimāninaḥ|
سِںہاسَنَگَتالّوکانْ بَلِنَشْچاوَروہْیَ سَح۔ پَدیشُوچّیشُ لوکاںسْتُ کْشُدْرانْ سَںسْتھاپَیَتْیَپِ۔ 52
siṁhāsanagatāllōkān balinaścāvarōhya saḥ| padēṣūccēṣu lōkāṁstu kṣudrān saṁsthāpayatyapi|
کْشُدھِتانْ مانَوانْ دْرَوْیَیرُتَّمَیح پَرِتَرْپْیَ سَح۔ سَکَلانْ دھَنِنو لوکانْ وِسرِجیدْ رِکْتَہَسْتَکانْ۔ 53
kṣudhitān mānavān dravyairuttamaiḥ paritarpya saḥ| sakalān dhaninō lōkān visr̥jēd riktahastakān|
اِبْراہِیمِ چَ تَدْوَںشے یا دَیاسْتِ سَدَیوَ تاں۔ سْمرِتْوا پُرا پِترِناں نو یَتھا ساکْشاتْ پْرَتِشْرُتَں۔ (aiōn g165) 54
ibrāhīmi ca tadvaṁśē yā dayāsti sadaiva tāṁ| smr̥tvā purā pitr̥ṇāṁ nō yathā sākṣāt pratiśrutaṁ| (aiōn g165)
اِسْراییلْسیوَکَسْتینَ تَتھوپَکْرِیَتے سْوَیَں۔۔ 55
isrāyēlsēvakastēna tathōpakriyatē svayaṁ||
اَنَنْتَرَں مَرِیَمْ پْرایینَ ماسَتْرَیَمْ اِلِیشیوَیا سَہوشِتْوا وْیاگھُیَّ نِجَنِویشَنَں یَیَو۔ 56
anantaraṁ mariyam prāyēṇa māsatrayam ilīśēvayā sahōṣitvā vyāghuyya nijanivēśanaṁ yayau|
تَدَنَنْتَرَمْ اِلِیشیوایاح پْرَسَوَکالَ اُپَسْتھِتے سَتِ سا پُتْرَں پْراسوشْٹَ۔ 57
tadanantaram ilīśēvāyāḥ prasavakāla upasthitē sati sā putraṁ prāsōṣṭa|
تَتَح پَرَمیشْوَرَسْتَسْیاں مَہانُگْرَہَں کرِتَوانْ ایتَتْ شْرُتْوا سَمِیپَواسِنَح کُٹُمْباشْچاگَتْیَ تَیا سَہَ مُمُدِرے۔ 58
tataḥ paramēśvarastasyāṁ mahānugrahaṁ kr̥tavān ētat śrutvā samīpavāsinaḥ kuṭumbāścāgatya tayā saha mumudirē|
تَتھاشْٹَمے دِنے تے بالَکَسْیَ تْوَچَں چھیتُّمْ ایتْیَ تَسْیَ پِترِنامانُرُوپَں تَنّامَ سِکھَرِیَ اِتِ کَرْتُّمِیشُح۔ 59
tathāṣṭamē dinē tē bālakasya tvacaṁ chēttum ētya tasya pitr̥nāmānurūpaṁ tannāma sikhariya iti karttumīṣuḥ|
کِنْتُ تَسْیَ ماتاکَتھَیَتْ تَنَّ، ناماسْیَ یوہَنْ اِتِ کَرْتَّوْیَمْ۔ 60
kintu tasya mātākathayat tanna, nāmāsya yōhan iti karttavyam|
تَدا تے وْیاہَرَنْ تَوَ وَںشَمَدھْیے نامیدرِشَں کَسْیاپِ ناسْتِ۔ 61
tadā tē vyāharan tava vaṁśamadhyē nāmēdr̥śaṁ kasyāpi nāsti|
تَتَح پَرَں تَسْیَ پِتَرَں سِکھَرِیَں پْرَتِ سَنْکیتْیَ پَپْرَچّھُح شِشوح کِں نامَ کارِشْیَتے؟ 62
tataḥ paraṁ tasya pitaraṁ sikhariyaṁ prati saṅkētya papracchuḥ śiśōḥ kiṁ nāma kāriṣyatē?
تَتَح سَ پھَلَکَمیکَں یاچِتْوا لِلیکھَ تَسْیَ نامَ یوہَنْ بھَوِشْیَتِ۔ تَسْماتْ سَرْوّے آشْچَرْیَّں مینِرے۔ 63
tataḥ sa phalakamēkaṁ yācitvā lilēkha tasya nāma yōhan bhaviṣyati| tasmāt sarvvē āścaryyaṁ mēnirē|
تَتْکْشَنَں سِکھَرِیَسْیَ جِہْواجاڈْیےپَگَتے سَ مُکھَں وْیادایَ سْپَشْٹَوَرْنَمُچّارْیَّ اِیشْوَرَسْیَ گُنانُوادَں چَکارَ۔ 64
tatkṣaṇaṁ sikhariyasya jihvājāḍyē'pagatē sa mukhaṁ vyādāya spaṣṭavarṇamuccāryya īśvarasya guṇānuvādaṁ cakāra|
تَسْماچَّتُرْدِکْسْتھاح سَمِیپَواسِلوکا بھِیتا ایوَمیتاح سَرْوّاح کَتھا یِہُودایاح پَرْوَّتَمَیَپْرَدیشَسْیَ سَرْوَّتْرَ پْرَچارِتاح۔ 65
tasmāccaturdiksthāḥ samīpavāsilōkā bhītā ēvamētāḥ sarvvāḥ kathā yihūdāyāḥ parvvatamayapradēśasya sarvvatra pracāritāḥ|
تَسْماتْ شْروتارو مَنَحسُ سْتھاپَیِتْوا کَتھَیامْبَبھُووُح کِیدرِشویَں بالو بھَوِشْیَتِ؟ اَتھَ پَرَمیشْوَرَسْتَسْیَ سَہایوبھُوتْ۔ 66
tasmāt śrōtārō manaḥsu sthāpayitvā kathayāmbabhūvuḥ kīdr̥śōyaṁ bālō bhaviṣyati? atha paramēśvarastasya sahāyōbhūt|
تَدا یوہَنَح پِتا سِکھَرِیَح پَوِتْریناتْمَنا پَرِپُورْنَح سَنْ ایتادرِشَں بھَوِشْیَدْواکْیَں کَتھَیاماسَ۔ 67
tadā yōhanaḥ pitā sikhariyaḥ pavitrēṇātmanā paripūrṇaḥ san ētādr̥śaṁ bhaviṣyadvākyaṁ kathayāmāsa|
اِسْراییلَح پْرَبھُ رْیَسْتُ سَ دھَنْیَح پَرَمیشْوَرَح۔ اَنُگرِہْیَ نِجالّوکانْ سَ ایوَ پَرِموچَییتْ۔ 68
isrāyēlaḥ prabhu ryastu sa dhanyaḥ paramēśvaraḥ| anugr̥hya nijāllōkān sa ēva parimōcayēt|
وِپَکْشَجَنَہَسْتیبھْیو یَتھا موچْیامَہے وَیَں۔ یاوَجِّیوَنْچَ دھَرْمّینَ سارَلْیینَ چَ نِرْبھَیاح۔ 69
vipakṣajanahastēbhyō yathā mōcyāmahē vayaṁ| yāvajjīvañca dharmmēṇa sāralyēna ca nirbhayāḥ|
سیوامَہَے تَمیوَیکَمْ ایتَتْکارَنَمیوَ چَ۔ سْوَکِییَں سُپَوِتْرَنْچَ سَںسْمرِتْیَ نِیَمَں سَدا۔ 70
sēvāmahai tamēvaikam ētatkāraṇamēva ca| svakīyaṁ supavitrañca saṁsmr̥tya niyamaṁ sadā|
کرِپَیا پُرُشانْ پُورْوّانْ نِکَشارْتھاتُّ نَح پِتُح۔ اِبْراہِیمَح سَمِیپے یَں شَپَتھَں کرِتَوانْ پُرا۔ 71
kr̥payā puruṣān pūrvvān nikaṣārthāttu naḥ pituḥ| ibrāhīmaḥ samīpē yaṁ śapathaṁ kr̥tavān purā|
تَمیوَ سَپھَلَں کَرْتَّں تَتھا شَتْرُگَنَسْیَ چَ۔ رِتِییاکارِنَشْچَیوَ کَریبھْیو رَکْشَنایَ نَح۔ 72
tamēva saphalaṁ karttaṁ tathā śatrugaṇasya ca| r̥tīyākāriṇaścaiva karēbhyō rakṣaṇāya naḥ|
سرِشْٹیح پْرَتھَمَتَح سْوِییَیح پَوِتْرَے رْبھاوِوادِبھِح۔ (aiōn g165) 73
sr̥ṣṭēḥ prathamataḥ svīyaiḥ pavitrai rbhāvivādibhiḥ| (aiōn g165)
یَتھوکْتَوانْ تَتھا سْوَسْیَ دایُودَح سیوَکَسْیَ تُ۔ 74
yathōktavān tathā svasya dāyūdaḥ sēvakasya tu|
وَںشے تْراتارَمیکَں سَ سَمُتْپادِتَوانْ سْوَیَمْ۔ 75
vaṁśē trātāramēkaṁ sa samutpāditavān svayam|
اَتو ہے بالَکَ تْوَنْتُ سَرْوّیبھْیَح شْریشْٹھَ ایوَ یَح۔ تَسْیَیوَ بھاوِوادِیتِ پْرَوِکھْیاتو بھَوِشْیَسِ۔ اَسْماکَں چَرَنانْ کْشیمے مارْگے چالَیِتُں سَدا۔ ایوَں دھْوانْتےرْتھَتو مرِتْیوشْچھایایاں یے تُ مانَواح۔ 76
atō hē bālaka tvantu sarvvēbhyaḥ śrēṣṭha ēva yaḥ| tasyaiva bhāvivādīti pravikhyātō bhaviṣyasi| asmākaṁ caraṇān kṣēmē mārgē cālayituṁ sadā| ēvaṁ dhvāntē'rthatō mr̥tyōśchāyāyāṁ yē tu mānavāḥ|
اُپَوِشْٹاسْتُ تانیوَ پْرَکاشَیِتُمیوَ ہِ۔ کرِتْوا مَہانُکَمْپاں ہِ یامیوَ پَرَمیشْوَرَح۔ 77
upaviṣṭāstu tānēva prakāśayitumēva hi| kr̥tvā mahānukampāṁ hi yāmēva paramēśvaraḥ|
اُورْدْوّاتْ سُورْیَّمُدایَّیواسْمَبھْیَں پْراداتُّ دَرْشَنَں۔ تَیانُکَمْپَیا سْوَسْیَ لوکاناں پاپَموچَنے۔ 78
ūrdvvāt sūryyamudāyyaivāsmabhyaṁ prādāttu darśanaṁ| tayānukampayā svasya lōkānāṁ pāpamōcanē|
پَرِتْرانَسْیَ تیبھْیو ہِ جْنانَوِشْرانَنایَ چَ۔ پْرَبھو رْمارْگَں پَرِشْکَرْتُّں تَسْیاگْرایِی بھَوِشْیَسِ۔۔ 79
paritrāṇasya tēbhyō hi jñānaviśrāṇanāya ca| prabhō rmārgaṁ pariṣkarttuṁ tasyāgrāyī bhaviṣyasi||
اَتھَ بالَکَح شَرِیرینَ بُدّھیا چَ وَرْدّھِتُماریبھے؛ اَپَرَنْچَ سَ اِسْراییلو وَںشِییَلوکاناں سَمِیپے یاوَنَّ پْرَکَٹِیبھُوتَسْتاسْتاوَتْ پْرانْتَرے نْیَوَسَتْ۔ 80
atha bālakaḥ śarīrēṇa buddhyā ca varddhitumārēbhē; aparañca sa isrāyēlō vaṁśīyalōkānāṁ samīpē yāvanna prakaṭībhūtastāstāvat prāntarē nyavasat|

< لُوکَح 1 >