< ལཱུཀཿ 1 >

1 པྲཐམཏོ ཡེ སཱཀྵིཎོ ཝཱཀྱཔྲཙཱརཀཱཤྩཱསན྄ ཏེ྅སྨཱཀཾ མདྷྱེ ཡདྱཏ྄ སཔྲམཱཎཾ ཝཱཀྱམརྤཡནྟི སྨ
prathamato ye saak. si. no vaakyapracaarakaa"scaasan te. asmaaka. m madhye yadyat sapramaa. na. m vaakyamarpayanti sma
2 ཏདནུསཱརཏོ྅ནྱེཔི བཧཝསྟདྭྲྀཏྟཱནྟཾ རཙཡིཏུཾ པྲཝྲྀཏྟཱཿ།
tadanusaarato. anyepi bahavastadv. rttaanta. m racayitu. m prav. rttaa. h|
3 ཨཏཨེཝ ཧེ མཧཱམཧིམཐིཡཕིལ྄ ཏྭཾ ཡཱ ཡཱཿ ཀཐཱ ཨཤིཀྵྱཐཱསྟཱསཱཾ དྲྀཌྷཔྲམཱཎཱནི ཡཐཱ པྲཱཔྣོཥི
ataeva he mahaamahimathiyaphil tva. m yaa yaa. h kathaa a"sik. syathaastaasaa. m d. r.dhapramaa. naani yathaa praapno. si
4 ཏདརྠཾ པྲཐམམཱརབྷྱ ཏཱནི སཪྻྭཱཎི ཛྙཱཏྭཱཧམཔི ཨནུཀྲམཱཏ྄ སཪྻྭཝྲྀཏྟཱནྟཱན྄ ཏུབྷྱཾ ལེཁིཏུཾ མཏིམཀཱརྵམ྄།
tadartha. m prathamamaarabhya taani sarvvaa. ni j naatvaahamapi anukramaat sarvvav. rttaantaan tubhya. m lekhitu. m matimakaar. sam|
5 ཡིཧཱུདཱདེཤཱིཡཧེརོདྣཱམཀེ རཱཛཏྭཾ ཀུཪྻྭཏི ཨབཱིཡཡཱཛཀསྱ པཪྻྱཱཡཱདྷིཀཱརཱི སིཁརིཡནཱམཀ ཨེཀོ ཡཱཛཀོ ཧཱརོཎཝཾཤོདྦྷཝཱ ཨིལཱིཤེཝཱཁྱཱ
yihuudaade"siiyaherodnaamake raajatva. m kurvvati abiiyayaajakasya paryyaayaadhikaarii sikhariyanaamaka eko yaajako haaro. nava. m"sodbhavaa ilii"sevaakhyaa
6 ཏསྱ ཛཱཡཱ དྭཱཝིམཽ ནིརྡོཥཽ པྲབྷོཿ སཪྻྭཱཛྙཱ ཝྱཝསྠཱཤྩ སཾམནྱ ཨཱིཤྭརདྲྀཥྚཽ དྷཱརྨྨིཀཱཝཱསྟཱམ྄།
tasya jaayaa dvaavimau nirdo. sau prabho. h sarvvaaj naa vyavasthaa"sca sa. mmanya ii"svarad. r.s. tau dhaarmmikaavaastaam|
7 ཏཡོཿ སནྟཱན ཨེཀོཔི ནཱསཱིཏ྄, ཡཏ ཨིལཱིཤེཝཱ བནྡྷྱཱ ཏཽ དྭཱཝེཝ ཝྲྀདྡྷཱཝབྷཝཏཱམ྄།
tayo. h santaana ekopi naasiit, yata ilii"sevaa bandhyaa tau dvaaveva v. rddhaavabhavataam|
8 ཡདཱ སྭཔཪྻྱཱནུཀྲམེཎ སིཁརིཡ ཨཱིཤྭཱསྱ སམཀྵཾ ཡཱཛཀཱིཡཾ ཀརྨྨ ཀརོཏི
yadaa svaparyyaanukrame. na sikhariya ii"svaasya samak. sa. m yaajakiiya. m karmma karoti
9 ཏདཱ ཡཛྙསྱ དིནཔརིཔཱཡྻཱ པརམེཤྭརསྱ མནྡིརེ པྲཝེཤཀཱལེ དྷཱུཔཛྭཱལནཾ ཀརྨྨ ཏསྱ ཀརཎཱིཡམཱསཱིཏ྄།
tadaa yaj nasya dinaparipaayyaa parame"svarasya mandire prave"sakaale dhuupajvaalana. m karmma tasya kara. niiyamaasiit|
10 ཏདྡྷཱུཔཛྭཱལནཀཱལེ ལོཀནིཝཧེ པྲཱརྠནཱཾ ཀརྟུཾ བཧིསྟིཥྛཏི
taddhuupajvaalanakaale lokanivahe praarthanaa. m kartu. m bahisti. s.thati
11 སཏི སིཁརིཡོ ཡསྱཱཾ ཝེདྱཱཾ དྷཱུཔཾ ཛྭཱལཡཏི ཏདྡཀྵིཎཔཱརྴྭེ པརམེཤྭརསྱ དཱུཏ ཨེཀ ཨུཔསྠིཏོ དརྴནཾ དདཽ།
sati sikhariyo yasyaa. m vedyaa. m dhuupa. m jvaalayati taddak. si. napaar"sve parame"svarasya duuta eka upasthito dar"sana. m dadau|
12 ཏཾ དྲྀཥྚྭཱ སིཁརིཡ ཨུདྭིཝིཛེ ཤཤངྐེ ཙ།
ta. m d. r.s. tvaa sikhariya udvivije "sa"sa"nke ca|
13 ཏདཱ ས དཱུཏསྟཾ བབྷཱཥེ ཧེ སིཁརིཡ མཱ བྷཻསྟཝ པྲཱརྠནཱ གྲཱཧྱཱ ཛཱཏཱ ཏཝ བྷཱཪྻྱཱ ཨིལཱིཤེཝཱ པུཏྲཾ པྲསོཥྱཏེ ཏསྱ ནཱམ ཡོཧན྄ ཨིཏི ཀརིཥྱསི།
tadaa sa duutasta. m babhaa. se he sikhariya maa bhaistava praarthanaa graahyaa jaataa tava bhaaryyaa ilii"sevaa putra. m praso. syate tasya naama yohan iti kari. syasi|
14 ཀིཉྩ ཏྭཾ སཱནནྡཿ སཧརྵཤྩ བྷཝིཥྱསི ཏསྱ ཛནྨནི བཧཝ ཨཱནནྡིཥྱནྟི ཙ།
ki nca tva. m saananda. h sahar. sa"sca bhavi. syasi tasya janmani bahava aanandi. syanti ca|
15 ཡཏོ ཧེཏོཿ ས པརམེཤྭརསྱ གོཙརེ མཧཱན྄ བྷཝིཥྱཏི ཏཐཱ དྲཱཀྵཱརསཾ སུརཱཾ ཝཱ ཀིམཔི ན པཱསྱཏི, ཨཔརཾ ཛནྨཱརབྷྱ པཝིཏྲེཎཱཏྨནཱ པརིཔཱུརྞཿ
yato heto. h sa parame"svarasya gocare mahaan bhavi. syati tathaa draak. saarasa. m suraa. m vaa kimapi na paasyati, apara. m janmaarabhya pavitre. naatmanaa paripuur. na. h
16 སན྄ ཨིསྲཱཡེལྭཾཤཱིཡཱན྄ ཨནེཀཱན྄ པྲབྷོཿ པརམེཤྭརསྱ མཱརྒམཱནེཥྱཏི།
san israayelva. m"siiyaan anekaan prabho. h parame"svarasya maargamaane. syati|
17 སནྟཱནཱན྄ པྲཏི པིཏྲྀཎཱཾ མནཱཾསི དྷརྨྨཛྙཱནཾ པྲཏྱནཱཛྙཱགྲཱཧིཎཤྩ པརཱཝརྟྟཡིཏུཾ, པྲབྷོཿ པརམེཤྭརསྱ སེཝཱརྠམ྄ ཨེཀཱཾ སཛྫིཏཛཱཏིཾ ཝིདྷཱཏུཉྩ ས ཨེལིཡརཱུཔཱཏྨཤཀྟིཔྲཱཔྟསྟསྱཱགྲེ གམིཥྱཏི།
santaanaan prati pit. r.naa. m manaa. msi dharmmaj naana. m pratyanaaj naagraahi. na"sca paraavarttayitu. m, prabho. h parame"svarasya sevaartham ekaa. m sajjitajaati. m vidhaatu nca sa eliyaruupaatma"saktipraaptastasyaagre gami. syati|
18 ཏདཱ སིཁརིཡོ དཱུཏམཝཱདཱིཏ྄ ཀཐམེཏད྄ ཝེཏྶྱཱམི? ཡཏོཧཾ ཝྲྀདྡྷོ མམ བྷཱཪྻྱཱ ཙ ཝྲྀདྡྷཱ།
tadaa sikhariyo duutamavaadiit kathametad vetsyaami? yatoha. m v. rddho mama bhaaryyaa ca v. rddhaa|
19 ཏཏོ དཱུཏཿ པྲཏྱུཝཱཙ པཤྱེཤྭརསྱ སཱཀྵཱདྭརྟྟཱི ཛིབྲཱཡེལྣཱམཱ དཱུཏོཧཾ ཏྭཡཱ སཧ ཀཐཱཾ གདིཏུཾ ཏུབྷྱམིམཱཾ ཤུབྷཝཱརྟྟཱཾ དཱཏུཉྩ པྲེཥིཏཿ།
tato duuta. h pratyuvaaca pa"sye"svarasya saak. saadvarttii jibraayelnaamaa duutoha. m tvayaa saha kathaa. m gaditu. m tubhyamimaa. m "subhavaarttaa. m daatu nca pre. sita. h|
20 ཀིནྟུ མདཱིཡཾ ཝཱཀྱཾ ཀཱལེ ཕལིཥྱཏི ཏཏ྄ ཏྭཡཱ ན པྲཏཱིཏམ྄ ཨཏཿ ཀཱརཎཱད྄ ཡཱཝདེཝ ཏཱནི ན སེཏྶྱནྟི ཏཱཝཏ྄ ཏྭཾ ཝཀྟུཾམཤཀྟོ མཱུཀོ བྷཝ།
kintu madiiya. m vaakya. m kaale phali. syati tat tvayaa na pratiitam ata. h kaara. naad yaavadeva taani na setsyanti taavat tva. m vaktu. mma"sakto muuko bhava|
21 ཏདཱནཱིཾ ཡེ ཡེ ལོཀཱཿ སིཁརིཡམཔཻཀྵནྟ ཏེ མདྷྱེམནྡིརཾ ཏསྱ བཧུཝིལམྦཱད྄ ཨཱཤྩཪྻྱཾ མེནིརེ།
tadaanii. m ye ye lokaa. h sikhariyamapaik. santa te madhyemandira. m tasya bahuvilambaad aa"scaryya. m menire|
22 ས བཧིརཱགཏོ ཡདཱ ཀིམཔི ཝཱཀྱཾ ཝཀྟུམཤཀྟཿ སངྐེཏཾ ཀྲྀཏྭཱ ནིཿཤབྡསྟསྱཽ ཏདཱ མདྷྱེམནྡིརཾ ཀསྱཙིད྄ དརྴནཾ ཏེན པྲཱཔྟམ྄ ཨིཏི སཪྻྭེ བུབུདྷིརེ།
sa bahiraagato yadaa kimapi vaakya. m vaktuma"sakta. h sa"nketa. m k. rtvaa ni. h"sabdastasyau tadaa madhyemandira. m kasyacid dar"sana. m tena praaptam iti sarvve bubudhire|
23 ཨནནྟརཾ ཏསྱ སེཝནཔཪྻྱཱཡེ སམྤཱུརྞེ སཏི ས ནིཛགེཧཾ ཛགཱམ།
anantara. m tasya sevanaparyyaaye sampuur. ne sati sa nijageha. m jagaama|
24 ཀཏིཔཡདིནེཥུ གཏེཥུ ཏསྱ བྷཱཪྻྱཱ ཨིལཱིཤེཝཱ གརྦྦྷཝཏཱི བབྷཱུཝ
katipayadine. su gate. su tasya bhaaryyaa ilii"sevaa garbbhavatii babhuuva
25 པཤྩཱཏ྄ སཱ པཉྩམཱསཱན྄ སཾགོཔྱཱཀཐཡཏ྄ ལོཀཱནཱཾ སམཀྵཾ མམཱཔམཱནཾ ཁཎྜཡིཏུཾ པརམེཤྭརོ མཡི དྲྀཥྚིཾ པཱཏཡིཏྭཱ ཀརྨྨེདྲྀཤཾ ཀྲྀཏཝཱན྄།
pa"scaat saa pa ncamaasaan sa. mgopyaakathayat lokaanaa. m samak. sa. m mamaapamaana. m kha. n.dayitu. m parame"svaro mayi d. r.s. ti. m paatayitvaa karmmed. r"sa. m k. rtavaan|
26 ཨཔརཉྩ ཏསྱཱ གརྦྦྷསྱ ཥཥྛེ མཱསེ ཛཱཏེ གཱལཱིལྤྲདེཤཱིཡནཱསརཏྤུརེ
apara nca tasyaa garbbhasya. sa. s.the maase jaate gaaliilprade"siiyanaasaratpure
27 དཱཡཱུདོ ཝཾཤཱིཡཱཡ ཡཱུཥཕྣཱམྣེ པུརུཥཱཡ ཡཱ མརིཡམྣཱམཀུམཱརཱི ཝཱགྡཏྟཱསཱིཏ྄ ཏསྱཱཿ སམཱིཔཾ ཛིབྲཱཡེལ྄ དཱུཏ ཨཱིཤྭརེཎ པྲཧིཏཿ།
daayuudo va. m"siiyaaya yuu. saphnaamne puru. saaya yaa mariyamnaamakumaarii vaagdattaasiit tasyaa. h samiipa. m jibraayel duuta ii"svare. na prahita. h|
28 ས གཏྭཱ ཛགཱད ཧེ ཨཱིཤྭརཱནུགྲྀཧཱིཏཀནྱེ ཏཝ ཤུབྷཾ བྷཱུཡཱཏ྄ པྲབྷུཿ པརམེཤྭརསྟཝ སཧཱཡོསྟི ནཱརཱིཎཱཾ མདྷྱེ ཏྭམེཝ དྷནྱཱ།
sa gatvaa jagaada he ii"svaraanug. rhiitakanye tava "subha. m bhuuyaat prabhu. h parame"svarastava sahaayosti naarii. naa. m madhye tvameva dhanyaa|
29 ཏདཱནཱིཾ སཱ ཏཾ དྲྀཥྚྭཱ ཏསྱ ཝཱཀྱཏ ཨུདྭིཛྱ ཀཱིདྲྀཤཾ བྷཱཥཎམིདམ྄ ཨིཏི མནསཱ ཙིནྟཡཱམཱས།
tadaanii. m saa ta. m d. r.s. tvaa tasya vaakyata udvijya kiid. r"sa. m bhaa. sa. namidam iti manasaa cintayaamaasa|
30 ཏཏོ དཱུཏོ྅ཝདཏ྄ ཧེ མརིཡམ྄ བྷཡཾ མཱཀཱརྵཱིཿ, ཏྭཡི པརམེཤྭརསྱཱནུགྲཧོསྟི།
tato duuto. avadat he mariyam bhaya. m maakaar. sii. h, tvayi parame"svarasyaanugrahosti|
31 པཤྱ ཏྭཾ གརྦྦྷཾ དྷྲྀཏྭཱ པུཏྲཾ པྲསོཥྱསེ ཏསྱ ནཱམ ཡཱིཤུརིཏི ཀརིཥྱསི།
pa"sya tva. m garbbha. m dh. rtvaa putra. m praso. syase tasya naama yii"suriti kari. syasi|
32 ས མཧཱན྄ བྷཝིཥྱཏི ཏཐཱ སཪྻྭེབྷྱཿ ཤྲེཥྛསྱ པུཏྲ ཨིཏི ཁྱཱསྱཏི; ཨཔརཾ པྲབྷུཿ པརམེཤྭརསྟསྱ པིཏུརྡཱཡཱུདཿ སིཾཧཱསནཾ ཏསྨཻ དཱསྱཏི;
sa mahaan bhavi. syati tathaa sarvvebhya. h "sre. s.thasya putra iti khyaasyati; apara. m prabhu. h parame"svarastasya piturdaayuuda. h si. mhaasana. m tasmai daasyati;
33 ཏཐཱ ས ཡཱཀཱུབོ ཝཾཤོཔརི སཪྻྭདཱ རཱཛཏྭཾ ཀརིཥྱཏི, ཏསྱ རཱཛཏྭསྱཱནྟོ ན བྷཝིཥྱཏི། (aiōn g165)
tathaa sa yaakuubo va. m"sopari sarvvadaa raajatva. m kari. syati, tasya raajatvasyaanto na bhavi. syati| (aiōn g165)
34 ཏདཱ མརིཡམ྄ ཏཾ དཱུཏཾ བབྷཱཥེ ནཱཧཾ པུརུཥསངྒཾ ཀརོམི ཏརྷི ཀཐམེཏཏ྄ སམྦྷཝིཥྱཏི?
tadaa mariyam ta. m duuta. m babhaa. se naaha. m puru. sasa"nga. m karomi tarhi kathametat sambhavi. syati?
35 ཏཏོ དཱུཏོ྅ཀཐཡཏ྄ པཝིཏྲ ཨཱཏྨཱ ཏྭཱམཱཤྲཱཡིཥྱཏི ཏཐཱ སཪྻྭཤྲེཥྛསྱ ཤཀྟིསྟཝོཔརི ཚཱཡཱཾ ཀརིཥྱཏི ཏཏོ ཧེཏོསྟཝ གརྦྦྷཱད྄ ཡཿ པཝིཏྲབཱལཀོ ཛནིཥྱཏེ ས ཨཱིཤྭརཔུཏྲ ཨིཏི ཁྱཱཏིཾ པྲཱཔྶྱཏི།
tato duuto. akathayat pavitra aatmaa tvaamaa"sraayi. syati tathaa sarvva"sre. s.thasya "saktistavopari chaayaa. m kari. syati tato hetostava garbbhaad ya. h pavitrabaalako jani. syate sa ii"svaraputra iti khyaati. m praapsyati|
36 ཨཔརཉྩ པཤྱ ཏཝ ཛྙཱཏིརིལཱིཤེཝཱ ཡཱཾ སཪྻྭེ བནྡྷྱཱམཝདན྄ ཨིདཱནཱིཾ སཱ ཝཱརྡྡྷཀྱེ སནྟཱནམེཀཾ གརྦྦྷེ྅དྷཱརཡཏ྄ ཏསྱ ཥཥྛམཱསོབྷཱུཏ྄།
apara nca pa"sya tava j naatirilii"sevaa yaa. m sarvve bandhyaamavadan idaanii. m saa vaarddhakye santaanameka. m garbbhe. adhaarayat tasya. sa. s.thamaasobhuut|
37 ཀིམཔི ཀརྨྨ ནཱསཱདྷྱམ྄ ཨཱིཤྭརསྱ།
kimapi karmma naasaadhyam ii"svarasya|
38 ཏདཱ མརིཡམ྄ ཛགཱད, པཤྱ པྲབྷེརཧཾ དཱསཱི མཧྱཾ ཏཝ ཝཱཀྱཱནུསཱརེཎ སཪྻྭམེཏད྄ གྷཊཏཱམ྄; ཨནནཏརཾ དཱུཏསྟསྱཱཿ སམཱིཔཱཏ྄ པྲཏསྠེ།
tadaa mariyam jagaada, pa"sya prabheraha. m daasii mahya. m tava vaakyaanusaare. na sarvvametad gha. tataam; ananatara. m duutastasyaa. h samiipaat pratasthe|
39 ཨཐ ཀཏིཔཡདིནཱཏ྄ པརཾ མརིཡམ྄ ཏསྨཱཏ྄ པཪྻྭཏམཡཔྲདེཤཱིཡཡིཧཱུདཱཡཱ ནགརམེཀཾ ཤཱིགྷྲཾ གཏྭཱ
atha katipayadinaat para. m mariyam tasmaat parvvatamayaprade"siiyayihuudaayaa nagarameka. m "siighra. m gatvaa
40 སིཁརིཡཡཱཛཀསྱ གྲྀཧཾ པྲཝིཤྱ ཏསྱ ཛཱཡཱམ྄ ཨིལཱིཤེཝཱཾ སམྦོདྷྱཱཝདཏ྄།
sikhariyayaajakasya g. rha. m pravi"sya tasya jaayaam ilii"sevaa. m sambodhyaavadat|
41 ཏཏོ མརིཡམཿ སམྦོདྷནཝཱཀྱེ ཨིལཱིཤེཝཱཡཱཿ ཀརྞཡོཿ པྲཝིཥྚམཱཏྲེ སཏི ཏསྱཱ གརྦྦྷསྠབཱལཀོ ནནརྟྟ། ཏཏ ཨིལཱིཤེཝཱ པཝིཏྲེཎཱཏྨནཱ པརིཔཱུརྞཱ སཏཱི
tato mariyama. h sambodhanavaakye ilii"sevaayaa. h kar. nayo. h pravi. s.tamaatre sati tasyaa garbbhasthabaalako nanartta| tata ilii"sevaa pavitre. naatmanaa paripuur. naa satii
42 པྲོཙྩཻརྒདིཏུམཱརེབྷེ, ཡོཥིཏཱཾ མདྷྱེ ཏྭམེཝ དྷནྱཱ, ཏཝ གརྦྦྷསྠཿ ཤིཤུཤྩ དྷནྱཿ།
proccairgaditumaarebhe, yo. sitaa. m madhye tvameva dhanyaa, tava garbbhastha. h "si"su"sca dhanya. h|
43 ཏྭཾ པྲབྷོརྨཱཏཱ, མམ ནིཝེཤནེ ཏྭཡཱ ཙརཎཱཝརྤིཏཽ, མམཱདྱ སཽབྷཱགྱམེཏཏ྄།
tva. m prabhormaataa, mama nive"sane tvayaa cara. naavarpitau, mamaadya saubhaagyametat|
44 པཤྱ ཏཝ ཝཱཀྱེ མམ ཀརྞཡོཿ པྲཝིཥྚམཱཏྲེ སཏི མམོདརསྠཿ ཤིཤུརཱནནྡཱན྄ ནནརྟྟ།
pa"sya tava vaakye mama kar. nayo. h pravi. s.tamaatre sati mamodarastha. h "si"suraanandaan nanartta|
45 ཡཱ སྟྲཱི ཝྱཤྭསཱིཏ྄ སཱ དྷནྱཱ, ཡཏོ ཧེཏོསྟཱཾ པྲཏི པརམེཤྭརོཀྟཾ ཝཱཀྱཾ སཪྻྭཾ སིདྡྷཾ བྷཝིཥྱཏི།
yaa strii vya"svasiit saa dhanyaa, yato hetostaa. m prati parame"svarokta. m vaakya. m sarvva. m siddha. m bhavi. syati|
46 ཏདཱནཱིཾ མརིཡམ྄ ཛགཱད། དྷནྱཝཱདཾ པརེཤསྱ ཀརོཏི མཱམཀཾ མནཿ།
tadaanii. m mariyam jagaada| dhanyavaada. m pare"sasya karoti maamaka. m mana. h|
47 མམཱཏྨཱ ཏཱརཀེཤེ ཙ སམུལླཱསཾ པྲགཙྪཏི།
mamaatmaa taarake"se ca samullaasa. m pragacchati|
48 ཨཀརོཏ྄ ས པྲབྷུ རྡུཥྚིཾ སྭདཱསྱཱ དུརྒཏིཾ པྲཏི། པཤྱཱདྱཱརབྷྱ མཱཾ དྷནྱཱཾ ཝཀྵྱནྟི པུརུཥཱཿ སདཱ།
akarot sa prabhu rdu. s.ti. m svadaasyaa durgati. m prati| pa"syaadyaarabhya maa. m dhanyaa. m vak. syanti puru. saa. h sadaa|
49 ཡཿ སཪྻྭཤཀྟིམཱན྄ ཡསྱ ནཱམཱཔི ཙ པཝིཏྲཀཾ། ས ཨེཝ སུམཧཏྐརྨྨ ཀྲྀཏཝཱན྄ མནྣིམིཏྟཀཾ།
ya. h sarvva"saktimaan yasya naamaapi ca pavitraka. m| sa eva sumahatkarmma k. rtavaan mannimittaka. m|
50 ཡེ བིབྷྱཏི ཛནཱསྟསྨཱཏ྄ ཏེཥཱཾ སནྟཱནཔཾཀྟིཥུ། ཨནུཀམྤཱ ཏདཱིཡཱ ཙ སཪྻྭདཻཝ སུཏིཥྛཏི།
ye bibhyati janaastasmaat te. saa. m santaanapa. mkti. su| anukampaa tadiiyaa ca sarvvadaiva suti. s.thati|
51 སྭབཱཧུབལཏསྟེན པྲཱཀཱཤྱཏ པརཱཀྲམཿ། མནཿཀུམནྟྲཎཱསཱརྡྡྷཾ ཝིཀཱིཪྻྱནྟེ྅བྷིམཱནིནཿ།
svabaahubalatastena praakaa"syata paraakrama. h| mana. hkumantra. naasaarddha. m vikiiryyante. abhimaanina. h|
52 སིཾཧཱསནགཏཱལློཀཱན྄ བལིནཤྩཱཝརོཧྱ སཿ། པདེཥཱུཙྩེཥུ ལོཀཱཾསྟུ ཀྵུདྲཱན྄ སཾསྠཱཔཡཏྱཔི།
si. mhaasanagataallokaan balina"scaavarohya sa. h| pade. suucce. su lokaa. mstu k. sudraan sa. msthaapayatyapi|
53 ཀྵུདྷིཏཱན྄ མཱནཝཱན྄ དྲཝྱཻརུཏྟམཻཿ པརིཏརྤྱ སཿ། སཀལཱན྄ དྷནིནོ ལོཀཱན྄ ཝིསྲྀཛེད྄ རིཀྟཧསྟཀཱན྄།
k. sudhitaan maanavaan dravyairuttamai. h paritarpya sa. h| sakalaan dhanino lokaan vis. rjed riktahastakaan|
54 ཨིབྲཱཧཱིམི ཙ ཏདྭཾཤེ ཡཱ དཡཱསྟི སདཻཝ ཏཱཾ། སྨྲྀཏྭཱ པུརཱ པིཏྲྀཎཱཾ ནོ ཡཐཱ སཱཀྵཱཏ྄ པྲཏིཤྲུཏཾ། (aiōn g165)
ibraahiimi ca tadva. m"se yaa dayaasti sadaiva taa. m| sm. rtvaa puraa pit. r.naa. m no yathaa saak. saat prati"sruta. m| (aiōn g165)
55 ཨིསྲཱཡེལྶེཝཀསྟེན ཏཐོཔཀྲིཡཏེ སྭཡཾ༎
israayelsevakastena tathopakriyate svaya. m||
56 ཨནནྟརཾ མརིཡམ྄ པྲཱཡེཎ མཱསཏྲཡམ྄ ཨིལཱིཤེཝཡཱ སཧོཥིཏྭཱ ཝྱཱགྷུཡྻ ནིཛནིཝེཤནཾ ཡཡཽ།
anantara. m mariyam praaye. na maasatrayam ilii"sevayaa saho. sitvaa vyaaghuyya nijanive"sana. m yayau|
57 ཏདནནྟརམ྄ ཨིལཱིཤེཝཱཡཱཿ པྲསཝཀཱལ ཨུཔསྠིཏེ སཏི སཱ པུཏྲཾ པྲཱསོཥྚ།
tadanantaram ilii"sevaayaa. h prasavakaala upasthite sati saa putra. m praaso. s.ta|
58 ཏཏཿ པརམེཤྭརསྟསྱཱཾ མཧཱནུགྲཧཾ ཀྲྀཏཝཱན྄ ཨེཏཏ྄ ཤྲུཏྭཱ སམཱིཔཝཱསིནཿ ཀུཊུམྦཱཤྩཱགཏྱ ཏཡཱ སཧ མུམུདིརེ།
tata. h parame"svarastasyaa. m mahaanugraha. m k. rtavaan etat "srutvaa samiipavaasina. h ku. tumbaa"scaagatya tayaa saha mumudire|
59 ཏཐཱཥྚམེ དིནེ ཏེ བཱལཀསྱ ཏྭཙཾ ཚེཏྟུམ྄ ཨེཏྱ ཏསྱ པིཏྲྀནཱམཱནུརཱུཔཾ ཏནྣཱམ སིཁརིཡ ཨིཏི ཀརྟྟུམཱིཥུཿ།
tathaa. s.tame dine te baalakasya tvaca. m chettum etya tasya pit. rnaamaanuruupa. m tannaama sikhariya iti karttumii. su. h|
60 ཀིནྟུ ཏསྱ མཱཏཱཀཐཡཏ྄ ཏནྣ, ནཱམཱསྱ ཡོཧན྄ ཨིཏི ཀརྟྟཝྱམ྄།
kintu tasya maataakathayat tanna, naamaasya yohan iti karttavyam|
61 ཏདཱ ཏེ ཝྱཱཧརན྄ ཏཝ ཝཾཤམདྷྱེ ནཱམེདྲྀཤཾ ཀསྱཱཔི ནཱསྟི།
tadaa te vyaaharan tava va. m"samadhye naamed. r"sa. m kasyaapi naasti|
62 ཏཏཿ པརཾ ཏསྱ པིཏརཾ སིཁརིཡཾ པྲཏི སངྐེཏྱ པཔྲཙྪུཿ ཤིཤོཿ ཀིཾ ནཱམ ཀཱརིཥྱཏེ?
tata. h para. m tasya pitara. m sikhariya. m prati sa"nketya papracchu. h "si"so. h ki. m naama kaari. syate?
63 ཏཏཿ ས ཕལཀམེཀཾ ཡཱཙིཏྭཱ ལིལེཁ ཏསྱ ནཱམ ཡོཧན྄ བྷཝིཥྱཏི། ཏསྨཱཏ྄ སཪྻྭེ ཨཱཤྩཪྻྱཾ མེནིརེ།
tata. h sa phalakameka. m yaacitvaa lilekha tasya naama yohan bhavi. syati| tasmaat sarvve aa"scaryya. m menire|
64 ཏཏྐྵཎཾ སིཁརིཡསྱ ཛིཧྭཱཛཱཌྱེ྅པགཏེ ས མུཁཾ ཝྱཱདཱཡ སྤཥྚཝརྞམུཙྩཱཪྻྱ ཨཱིཤྭརསྱ གུཎཱནུཝཱདཾ ཙཀཱར།
tatk. sa. na. m sikhariyasya jihvaajaa. dye. apagate sa mukha. m vyaadaaya spa. s.tavar. namuccaaryya ii"svarasya gu. naanuvaada. m cakaara|
65 ཏསྨཱཙྩཏུརྡིཀྶྠཱཿ སམཱིཔཝཱསིལོཀཱ བྷཱིཏཱ ཨེཝམེཏཱཿ སཪྻྭཱཿ ཀཐཱ ཡིཧཱུདཱཡཱཿ པཪྻྭཏམཡཔྲདེཤསྱ སཪྻྭཏྲ པྲཙཱརིཏཱཿ།
tasmaaccaturdiksthaa. h samiipavaasilokaa bhiitaa evametaa. h sarvvaa. h kathaa yihuudaayaa. h parvvatamayaprade"sasya sarvvatra pracaaritaa. h|
66 ཏསྨཱཏ྄ ཤྲོཏཱརོ མནཿསུ སྠཱཔཡིཏྭཱ ཀཐཡཱམྦབྷཱུཝུཿ ཀཱིདྲྀཤོཡཾ བཱལོ བྷཝིཥྱཏི? ཨཐ པརམེཤྭརསྟསྱ སཧཱཡོབྷཱུཏ྄།
tasmaat "srotaaro mana. hsu sthaapayitvaa kathayaambabhuuvu. h kiid. r"soya. m baalo bhavi. syati? atha parame"svarastasya sahaayobhuut|
67 ཏདཱ ཡོཧནཿ པིཏཱ སིཁརིཡཿ པཝིཏྲེཎཱཏྨནཱ པརིཔཱུརྞཿ སན྄ ཨེཏཱདྲྀཤཾ བྷཝིཥྱདྭཱཀྱཾ ཀཐཡཱམཱས།
tadaa yohana. h pitaa sikhariya. h pavitre. naatmanaa paripuur. na. h san etaad. r"sa. m bhavi. syadvaakya. m kathayaamaasa|
68 ཨིསྲཱཡེལཿ པྲབྷུ ཪྻསྟུ ས དྷནྱཿ པརམེཤྭརཿ། ཨནུགྲྀཧྱ ནིཛཱལློཀཱན྄ ས ཨེཝ པརིམོཙཡེཏ྄།
israayela. h prabhu ryastu sa dhanya. h parame"svara. h| anug. rhya nijaallokaan sa eva parimocayet|
69 ཝིཔཀྵཛནཧསྟེབྷྱོ ཡཐཱ མོཙྱཱམཧེ ཝཡཾ། ཡཱཝཛྫཱིཝཉྩ དྷརྨྨེཎ སཱརལྱེན ཙ ནིརྦྷཡཱཿ།
vipak. sajanahastebhyo yathaa mocyaamahe vaya. m| yaavajjiiva nca dharmme. na saaralyena ca nirbhayaa. h|
70 སེཝཱམཧཻ ཏམེཝཻཀམ྄ ཨེཏཏྐཱརཎམེཝ ཙ། སྭཀཱིཡཾ སུཔཝིཏྲཉྩ སཾསྨྲྀཏྱ ནིཡམཾ སདཱ།
sevaamahai tamevaikam etatkaara. nameva ca| svakiiya. m supavitra nca sa. msm. rtya niyama. m sadaa|
71 ཀྲྀཔཡཱ པུརུཥཱན྄ པཱུཪྻྭཱན྄ ནིཀཥཱརྠཱཏྟུ ནཿ པིཏུཿ། ཨིབྲཱཧཱིམཿ སམཱིཔེ ཡཾ ཤཔཐཾ ཀྲྀཏཝཱན྄ པུརཱ།
k. rpayaa puru. saan puurvvaan nika. saarthaattu na. h pitu. h| ibraahiima. h samiipe ya. m "sapatha. m k. rtavaan puraa|
72 ཏམེཝ སཕལཾ ཀརྟྟཾ ཏཐཱ ཤཏྲུགཎསྱ ཙ། ཨྲྀཏཱིཡཱཀཱརིཎཤྩཻཝ ཀརེབྷྱོ རཀྵཎཱཡ ནཿ།
tameva saphala. m kartta. m tathaa "satruga. nasya ca|. rtiiyaakaari. na"scaiva karebhyo rak. sa. naaya na. h|
73 སྲྀཥྚེཿ པྲཐམཏཿ སྭཱིཡཻཿ པཝིཏྲཻ རྦྷཱཝིཝཱདིབྷིཿ། (aiōn g165)
s. r.s. te. h prathamata. h sviiyai. h pavitrai rbhaavivaadibhi. h| (aiōn g165)
74 ཡཐོཀྟཝཱན྄ ཏཐཱ སྭསྱ དཱཡཱུདཿ སེཝཀསྱ ཏུ།
yathoktavaan tathaa svasya daayuuda. h sevakasya tu|
75 ཝཾཤེ ཏྲཱཏཱརམེཀཾ ས སམུཏྤཱདིཏཝཱན྄ སྭཡམ྄།
va. m"se traataarameka. m sa samutpaaditavaan svayam|
76 ཨཏོ ཧེ བཱལཀ ཏྭནྟུ སཪྻྭེབྷྱཿ ཤྲེཥྛ ཨེཝ ཡཿ། ཏསྱཻཝ བྷཱཝིཝཱདཱིཏི པྲཝིཁྱཱཏོ བྷཝིཥྱསི། ཨསྨཱཀཾ ཙརཎཱན྄ ཀྵེམེ མཱརྒེ ཙཱལཡིཏུཾ སདཱ། ཨེཝཾ དྷྭཱནྟེ྅རྠཏོ མྲྀཏྱོཤྪཱཡཱཡཱཾ ཡེ ཏུ མཱནཝཱཿ།
ato he baalaka tvantu sarvvebhya. h "sre. s.tha eva ya. h| tasyaiva bhaavivaadiiti pravikhyaato bhavi. syasi| asmaaka. m cara. naan k. seme maarge caalayitu. m sadaa| eva. m dhvaante. arthato m. rtyo"schaayaayaa. m ye tu maanavaa. h|
77 ཨུཔཝིཥྚཱསྟུ ཏཱནེཝ པྲཀཱཤཡིཏུམེཝ ཧི། ཀྲྀཏྭཱ མཧཱནུཀམྤཱཾ ཧི ཡཱམེཝ པརམེཤྭརཿ།
upavi. s.taastu taaneva prakaa"sayitumeva hi| k. rtvaa mahaanukampaa. m hi yaameva parame"svara. h|
78 ཨཱུརྡྭྭཱཏ྄ སཱུཪྻྱམུདཱཡྻཻཝཱསྨབྷྱཾ པྲཱདཱཏྟུ དརྴནཾ། ཏཡཱནུཀམྤཡཱ སྭསྱ ལོཀཱནཱཾ པཱཔམོཙནེ།
uurdvvaat suuryyamudaayyaivaasmabhya. m praadaattu dar"sana. m| tayaanukampayaa svasya lokaanaa. m paapamocane|
79 པརིཏྲཱཎསྱ ཏེབྷྱོ ཧི ཛྙཱནཝིཤྲཱཎནཱཡ ཙ། པྲབྷོ རྨཱརྒཾ པརིཥྐརྟྟུཾ ཏསྱཱགྲཱཡཱི བྷཝིཥྱསི༎
paritraa. nasya tebhyo hi j naanavi"sraa. nanaaya ca| prabho rmaarga. m pari. skarttu. m tasyaagraayii bhavi. syasi||
80 ཨཐ བཱལཀཿ ཤརཱིརེཎ བུདྡྷྱཱ ཙ ཝརྡྡྷིཏུམཱརེབྷེ; ཨཔརཉྩ ས ཨིསྲཱཡེལོ ཝཾཤཱིཡལོཀཱནཱཾ སམཱིཔེ ཡཱཝནྣ པྲཀཊཱིབྷཱུཏསྟཱསྟཱཝཏ྄ པྲཱནྟརེ ནྱཝསཏ྄།
atha baalaka. h "sariire. na buddhyaa ca varddhitumaarebhe; apara nca sa israayelo va. m"siiyalokaanaa. m samiipe yaavanna praka. tiibhuutastaastaavat praantare nyavasat|

< ལཱུཀཿ 1 >