< ลูก: 11 >

1 อนนฺตรํ ส กสฺมึศฺจิตฺ สฺถาเน ปฺรารฺถยต ตตฺสมาปฺเตา สตฺยำ ตไสฺยก: ศิษฺยสฺตํ ชคาท เห ปฺรโภ โยหนฺ ยถา สฺวศิษฺยานฺ ปฺรารฺถยิตุมฺ อุปทิษฺฏวานฺ ตถา ภวานปฺยสฺมานฺ อุปทิศตุฯ
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 ตสฺมาตฺ ส กถยามาส, ปฺรารฺถนกาเล ยูยมฺ อิตฺถํ กถยธฺวํ, เห อสฺมากํ สฺวรฺคสฺถปิตสฺตว นาม ปูชฺยํ ภวตุ; ตว ราชตฺวํ ภวตุ; สฺวรฺเค ยถา ตถา ปฺฤถิวฺยามปิ ตเวจฺฉยา สรฺวฺวํ ภวตุฯ
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
3 ปฺรตฺยหมฺ อสฺมากํ ปฺรโยชนียํ โภชฺยํ เทหิฯ
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
4 ยถา วยํ สรฺวฺวานฺ อปราธิน: กฺษมามเห ตถา ตฺวมปิ ปาปานฺยสฺมากํ กฺษมสฺวฯ อสฺมานฺ ปรีกฺษำ มานย กินฺตุ ปาปาตฺมโน รกฺษฯ
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
5 ปศฺจาตฺ โสปรมปิ กถิตวานฺ ยทิ ยุษฺมากํ กสฺยจิทฺ พนฺธุสฺติษฺฐติ นิศีเถ จ ตสฺย สมีปํ ส คตฺวา วทติ,
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
6 เห พนฺโธ ปถิก เอโก พนฺธุ รฺมม นิเวศนมฺ อายาต: กินฺตุ ตสฺยาติถฺยํ กรฺตฺตุํ มมานฺติเก กิมปิ นาสฺติ, อเตอว ปูปตฺรยํ มหฺยมฺ ฤณํ เทหิ;
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
7 ตทา ส ยทิ คฺฤหมธฺยาตฺ ปฺรติวทติ มำ มา กฺลิศาน, อิทานีํ ทฺวารํ รุทฺธํ ศยเน มยา สห พาลกาศฺจ ติษฺฐนฺติ ตุภฺยํ ทาตุมฺ อุตฺถาตุํ น ศกฺโนมิ,
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
8 ตรฺหิ ยุษฺมานหํ วทามิ, ส ยทิ มิตฺรตยา ตไสฺม กิมปิ ทาตุํ โนตฺติษฺฐติ ตถาปิ วารํ วารํ ปฺรารฺถนาต อุตฺถาปิต: สนฺ ยสฺมินฺ ตสฺย ปฺรโยชนํ ตเทว ทาสฺยติฯ
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
9 อต: การณาตฺ กถยามิ, ยาจธฺวํ ตโต ยุษฺมภฺยํ ทาสฺยเต, มฺฤคยธฺวํ ตต อุทฺเทศํ ปฺราปฺสฺยถ, ทฺวารมฺ อาหต ตโต ยุษฺมภฺยํ ทฺวารํ โมกฺษฺยเตฯ
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
10 โย ยาจเต ส ปฺราปฺโนติ, โย มฺฤคยเต ส เอโวทฺเทศํ ปฺราปฺโนติ, โย ทฺวารมฺ อาหนฺติ ตทรฺถํ ทฺวารํ โมจฺยเตฯ
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
11 ปุเตฺรณ ปูเป ยาจิเต ตไสฺม ปาษาณํ ททาติ วา มตฺเสฺย ยาจิเต ตไสฺม สรฺปํ ททาติ
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
12 วา อณฺเฑ ยาจิเต ตไสฺม วฺฤศฺจิกํ ททาติ ยุษฺมากํ มเธฺย ก เอตาทฺฤศ: ปิตาเสฺต?
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
13 ตสฺมาเทว ยูยมภทฺรา อปิ ยทิ สฺวสฺวพาลเกภฺย อุตฺตมานิ ทฺรวฺยาณิ ทาตุํ ชานีถ ตรฺหฺยสฺมากํ สฺวรฺคสฺถ: ปิตา นิชยาจเกภฺย: กึ ปวิตฺรมฺ อาตฺมานํ น ทาสฺยติ?
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 อนนฺตรํ ยีศุนา กสฺมาจฺจิทฺ เอกสฺมินฺ มูกภูเต ตฺยาชิเต สติ ส ภูตตฺยกฺโต มานุโษ วากฺยํ วกฺตุมฺ อาเรเภ; ตโต โลกา: สกลา อาศฺจรฺยฺยํ เมนิเรฯ
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
15 กินฺตุ เตษำ เกจิทูจุ รฺชโนยํ พาลสิพูพา อรฺถาทฺ ภูตราเชน ภูตานฺ ตฺยาชยติฯ
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
16 ตํ ปรีกฺษิตุํ เกจิทฺ อากาศียมฺ เอกํ จิหฺนํ ทรฺศยิตุํ ตํ ปฺรารฺถยาญฺจกฺริเรฯ
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
17 ตทา ส เตษำ มน: กลฺปนำ ชฺญาตฺวา กถยามาส, กสฺยจิทฺ ราชฺยสฺย โลกา ยทิ ปรสฺปรํ วิรุนฺธนฺติ ตรฺหิ ตทฺ ราชฺยมฺ นศฺยติ; เกจิทฺ คฺฤหสฺถา ยทิ ปรสฺปรํ วิรุนฺธนฺติ ตรฺหิ เตปิ นศฺยนฺติฯ
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
18 ตไถว ไศตานปิ สฺวโลกานฺ ยทิ วิรุณทฺธิ ตทา ตสฺย ราชฺยํ กถํ สฺถาสฺยติ? พาลสิพูพาหํ ภูตานฺ ตฺยาชยามิ ยูยมิติ วทถฯ
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 ยทฺยหํ พาลสิพูพา ภูตานฺ ตฺยาชยามิ ตรฺหิ ยุษฺมากํ สนฺตานา: เกน ตฺยาชยนฺติ? ตสฺมาตฺ เตอว กถายา เอตสฺยา วิจารยิตาโร ภวิษฺยนฺติฯ
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
20 กินฺตุ ยทฺยหมฺ อีศฺวรสฺย ปรากฺรเมณ ภูตานฺ ตฺยาชยามิ ตรฺหิ ยุษฺมากํ นิกฏมฺ อีศฺวรสฺย ราชฺยมวศฺยมฺ อุปติษฺฐติฯ
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 พลวานฺ ปุมานฺ สุสชฺชมาโน ยติกาลํ นิชาฏฺฏาลิกำ รกฺษติ ตติกาลํ ตสฺย ทฺรวฺยํ นิรุปทฺรวํ ติษฺฐติฯ
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 กินฺตุ ตสฺมาทฺ อธิกพล: กศฺจิทาคตฺย ยทิ ตํ ชยติ ตรฺหิ เยษุ ศสฺตฺราสฺเตฺรษุ ตสฺย วิศฺวาส อาสีตฺ ตานิ สรฺวฺวาณิ หฺฤตฺวา ตสฺย ทฺรวฺยาณิ คฺฤหฺลาติฯ
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
23 อต: การณาทฺ โย มม สปกฺโษ น ส วิปกฺษ: , โย มยา สห น สํคฺฤหฺลาติ ส วิกิรติฯ
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
24 อปรญฺจ อเมธฺยภูโต มานุษสฺยานฺตรฺนิรฺคตฺย ศุษฺกสฺถาเน ภฺรานฺตฺวา วิศฺรามํ มฺฤคยเต กินฺตุ น ปฺราปฺย วทติ มม ยสฺมาทฺ คฺฤหาทฺ อาคโตหํ ปุนสฺตทฺ คฺฤหํ ปราวฺฤตฺย ยามิฯ
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
25 ตโต คตฺวา ตทฺ คฺฤหํ มารฺชิตํ โศภิตญฺจ ทฺฤษฺฏฺวา
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
26 ตตฺกฺษณมฺ อปคตฺย สฺวสฺมาทปิ ทุรฺมฺมตีนฺ อปรานฺ สปฺตภูตานฺ สหานยติ เต จ ตทฺคฺฤหํ ปวิศฺย นิวสนฺติฯ ตสฺมาตฺ ตสฺย มนุษฺยสฺย ปฺรถมทศาต: เศษทศา ทุ: ขตรา ภวติฯ
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
27 อสฺยา: กถายา: กถนกาเล ชนตามธฺยสฺถา กาจินฺนารี ตมุจฺไจ: สฺวรํ โปฺรวาจ, ยา โยษิตฺ ตฺวำ ครฺพฺเภ'ธารยตฺ สฺตนฺยมปายยจฺจ ไสว ธนฺยาฯ
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
28 กินฺตุ โสกถยตฺ เย ปรเมศฺวรสฺย กถำ ศฺรุตฺวา ตทนุรูปมฺ อาจรนฺติ เตอว ธนฺยา: ฯ
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
29 ตต: ปรํ ตสฺยานฺติเก พหุโลกานำ สมาคเม ชาเต ส วกฺตุมาเรเภ, อาธุนิกา ทุษฺฏโลกาศฺจิหฺนํ ทฺรษฺฏุมิจฺฉนฺติ กินฺตุ ยูนสฺภวิษฺยทฺวาทินศฺจิหฺนํ วินานฺยตฺ กิญฺจิจฺจิหฺนํ ตานฺ น ทรฺศยิษฺยเตฯ
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
30 ยูนสฺ ตุ ยถา นีนิวียโลกานำ สมีเป จิหฺนรูโปภวตฺ ตถา วิทฺยมานโลกานามฺ เอษำ สมีเป มนุษฺยปุโตฺรปิ จิหฺนรูโป ภวิษฺยติฯ
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
31 วิจารสมเย อิทานีนฺตนโลกานำ ปฺราติกูเลฺยน ทกฺษิณเทศียา ราชฺญี โปฺรตฺถาย ตานฺ โทษิณ: กริษฺยติ, ยต: สา ราชฺญี สุเลมาน อุปเทศกถำ โศฺรตุํ ปฺฤถิวฺยา: สีมาต อาคจฺฉตฺ กินฺตุ ปศฺยต สุเลมาโนปิ คุรุตร เอโก ชโน'สฺมินฺ สฺถาเน วิทฺยเตฯ
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
32 อปรญฺจ วิจารสมเย นีนิวียโลกา อปิ วรฺตฺตมานกาลิกานำ โลกานำ ไวปรีเตฺยน โปฺรตฺถาย ตานฺ โทษิณ: กริษฺยนฺติ, ยโต เหโตเสฺต ยูนโส วากฺยาตฺ จิตฺตานิ ปริวรฺตฺตยามาสุ: กินฺตุ ปศฺยต ยูนโสติคุรุตร เอโก ชโน'สฺมินฺ สฺถาเน วิทฺยเตฯ
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
33 ปฺรทีปํ ปฺรชฺวาลฺย โทฺรณสฺยาธ: กุตฺราปิ คุปฺตสฺถาเน วา โกปิ น สฺถาปยติ กินฺตุ คฺฤหปฺรเวศิโภฺย ทีปฺตึ ทาตํ ทีปาธาโรปรฺเยฺยว สฺถาปยติฯ
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
34 เทหสฺย ปฺรทีปศฺจกฺษุสฺตสฺมาเทว จกฺษุ รฺยทิ ปฺรสนฺนํ ภวติ ตรฺหิ ตว สรฺวฺวศรีรํ ทีปฺติมทฺ ภวิษฺยติ กินฺตุ จกฺษุ รฺยทิ มลีมสํ ติษฺฐติ ตรฺหิ สรฺวฺวศรีรํ สานฺธการํ สฺถาสฺยติฯ
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 อสฺมาตฺ การณาตฺ ตวานฺต: สฺถํ โชฺยติ รฺยถานฺธการมยํ น ภวติ ตทรฺเถ สาวธาโน ภวฯ
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
36 ยต: ศรีรสฺย กุตฺราปฺยํเศ สานฺธกาเร น ชาเต สรฺวฺวํ ยทิ ทีปฺติมตฺ ติษฺฐติ ตรฺหิ ตุภฺยํ ทีปฺติทายิโปฺรชฺชฺวลนฺ ปฺรทีป อิว ตว สวรฺวศรีรํ ทีปฺติมทฺ ภวิษฺยติฯ
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 เอตตฺกถายา: กถนกาเล ผิรุเศฺยโก เภชนาย ตํ นิมนฺตฺรยามาส, ตต: ส คตฺวา โภกฺตุมฺ อุปวิเวศฯ
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
38 กินฺตุ โภชนาตฺ ปูรฺวฺวํ นามางฺกฺษีตฺ เอตทฺ ทฺฤษฺฏฺวา ส ผิรุศฺยาศฺจรฺยฺยํ เมเนฯ
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
39 ตทา ปฺรภุสฺตํ โปฺรวาจ ยูยํ ผิรูศิโลกา: ปานปาตฺราณำ โภชนปาตฺราณาญฺจ พหิ: ปริษฺกุรุถ กินฺตุ ยุษฺมากมนฺต เรฺทาราตฺไมฺย รฺทุษฺกฺริยาภิศฺจ ปริปูรฺณํ ติษฺฐติฯ
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 เห สรฺเวฺว นิรฺโพธา โย พหิ: สสรฺช ส เอว กิมนฺต รฺน สสรฺช?
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
41 ตต เอว ยุษฺมาภิรนฺต: กรณํ (อีศฺวราย) นิเวทฺยตำ ตสฺมินฺ กฺฤเต ยุษฺมากํ สรฺวฺวาณิ ศุจิตำ ยาสฺยนฺติฯ
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 กินฺตุ หนฺต ผิรูศิคณา ยูยํ นฺยายมฺ อีศฺวเร เปฺรม จ ปริตฺยชฺย โปทินายา อรุทาทีนำ สรฺเวฺวษำ ศากานาญฺจ ทศมำศานฺ ทตฺถ กินฺตุ ปฺรถมํ ปาลยิตฺวา เศษสฺยาลงฺฆนํ ยุษฺมากมฺ อุจิตมาสีตฺฯ
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 หา หา ผิรูศิโน ยูยํ ภชนเคเห โปฺรจฺจาสเน อาปเณษุ จ นมสฺกาเรษุ ปฺรียเธฺวฯ
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
44 วต กปฏิโน'ธฺยาปกา: ผิรูศินศฺจ โลกายตฺ ศฺมศานมฺ อนุปลภฺย ตทุปริ คจฺฉนฺติ ยูยมฺ ตาทฺฤคปฺรกาศิตศฺมศานวาทฺ ภวถฯ
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
45 ตทานีํ วฺยวสฺถาปกานามฺ เอกา ยีศุมวทตฺ, เห อุปเทศก วาเกฺยเนทฺฤเศนาสฺมาสฺวปิ โทษมฺ อาโรปยสิฯ
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
46 ตต: ส อุวาจ, หา หา วฺยวสฺถาปกา ยูยมฺ มานุษาณามฺ อุปริ ทุ: สหฺยานฺ ภารานฺ นฺยสฺยถ กินฺตุ สฺวยมฺ เอกางฺคุลฺยาปิ ตานฺ ภารานฺ น สฺปฺฤศถฯ
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
47 หนฺต ยุษฺมากํ ปูรฺวฺวปุรุษา ยานฺ ภวิษฺยทฺวาทิโน'วธิษุเสฺตษำ ศฺมศานานิ ยูยํ นิรฺมฺมาถฯ
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 เตไนว ยูยํ สฺวปูรฺวฺวปุรุษาณำ กรฺมฺมาณิ สํมนฺยเธฺว ตเทว สปฺรมาณํ กุรุถ จ, ยตเสฺต ตานวธิษุ: ยูยํ เตษำ ศฺมศานานิ นิรฺมฺมาถฯ
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
49 อเตอว อีศฺวรสฺย ศาสฺเตฺร โปฺรกฺตมสฺติ เตษามนฺติเก ภวิษฺยทฺวาทิน: เปฺรริตำศฺจ เปฺรษยิษฺยามิ ตตเสฺต เตษำ กำศฺจน หนิษฺยนฺติ กำศฺจน ตาฑศฺษฺยินฺติฯ
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 เอตสฺมาตฺ การณาตฺ หาพิล: โศณิตปาตมารภฺย มนฺทิรยชฺญเวโทฺย รฺมเธฺย หตสฺย สิขริยสฺย รกฺตปาตปรฺยฺยนฺตํ
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
51 ชคต: สฺฤษฺฏิมารภฺย ปฺฤถิวฺยำ ภวิษฺยทฺวาทินำ ยติรกฺตปาตา ชาตาสฺตตีนามฺ อปราธทณฺฑา เอษำ วรฺตฺตมานโลกานำ ภวิษฺยนฺติ, ยุษฺมานหํ นิศฺจิตํ วทามิ สรฺเวฺว ทณฺฑา วํศสฺยาสฺย ภวิษฺยนฺติฯ
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
52 หา หา วฺยวสฺถปกา ยูยํ ชฺญานสฺย กุญฺจิกำ หฺฤตฺวา สฺวยํ น ปฺรวิษฺฏา เย ปฺรเวษฺฏุญฺจ ปฺรยาสินสฺตานปิ ปฺรเวษฺฏุํ วาริตวนฺต: ฯ
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
53 อิตฺถํ กถากถนาทฺ อธฺยาปกา: ผิรูศินศฺจ สตรฺกา:
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 สนฺตสฺตมปวทิตุํ ตสฺย กถายา โทษํ ธรฺตฺตมิจฺฉนฺโต นานาขฺยานกถนาย ตํ ปฺรวรฺตฺตยิตุํ โกปยิตุญฺจ ปฺราเรภิเรฯ
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< ลูก: 11 >