< फिलोमोनः 1 >

1 ख्रीष्टस्य यीशो र्बन्दिदासः पौलस्तीथियनामा भ्राता च प्रियं सहकारिणं फिलीमोनं
To my beloved friend and coworker Philemon,
2 प्रियाम् आप्पियां सहसेनाम् आर्खिप्पं फिलीमोनस्य गृहे स्थितां समिति न्च प्रति पत्रं लिखतः।
to my sister Apphia, to my fellow soldier Archippus, and to the church which meets at Philemon’s house. From Paul, a prisoner of Jesus Christ, and brother Timothy.
3 अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मान् प्रति शान्तिम् अनुग्रह न्च क्रियास्तां।
Grace and peace be to you from God our Father and the Lord Jesus Christ.
4 प्रभुं यीशुं प्रति सर्व्वान् पवित्रलोकान् प्रति च तव प्रेमविश्वासयो र्वृत्तान्तं निशम्याहं
I am ever mentioning you in my prayers, and giving thanks to God,
5 प्रार्थनासमये तव नामोच्चारयन् निरन्तरं ममेश्वरं धन्यं वदामि।
because I am hearing of your love and of the faith which you hold, not only toward the Lord Jesus Christ, but toward all the saints.
6 अस्मासु यद्यत् सौजन्यं विद्यते तत् सर्व्वं ख्रीष्टं यीशुं यत् प्रति भवतीति j नानाय तव विश्वासमूलिका दानशीलता यत् सफला भवेत् तदहम् इच्छामि।
And I pray that your participation may become effectual, as you come to acknowledge every good thing which is in you to Christ.
7 हे भ्रातः, त्वया पवित्रलोकानां प्राण आप्यायिता अभवन् एतस्मात् तव प्रेम्नास्माकं महान् आनन्दः सान्त्वना च जातः।
For I have great joy and comfort in your love, my brother, because the hearts of the saints have been refreshed.
8 त्वया यत् कर्त्तव्यं तत् त्वाम् आज् नापयितुं यद्यप्यहं ख्रीष्टेनातीवोत्सुको भवेयं तथापि वृद्ध
And so, although I might be bold in Christ to dictate to you what is fitting,
9 इदानीं यीशुख्रीष्टस्य बन्दिदासश्चैवम्भूतो यः पौलः सो. अहं त्वां विनेतुं वरं मन्ये।
yet for love’s sake, I rather beseech you, I, Paul, an old man, and now a prisoner for Christ Jesus!
10 अतः शृ ण्खलबद्धो. अहं यमजनयं तं मदीयतनयम् ओनीषिमम् अधि त्वां विनये।
I beseech you for my son, Onesimus, whom I have begotten in these chains.
11 स पूर्व्वं तवानुपकारक आसीत् किन्त्विदानीं तव मम चोपकारी भवति।
Once you found him "unprofitable," but now he is "profitable" to you and to me.
12 तमेवाहं तव समीपं प्रेषयामि, अतो मदीयप्राणस्वरूपः स त्वयानुगृह्यतां।
I am sending him back to you, he himself, that is, my very heart!
13 सुसंवादस्य कृते शृ ण्खलबद्धो. अहं परिचारकमिव तं स्वसन्निधौ वर्त्तयितुम् ऐच्छं।
I could wish to retain him at my side, so that he might minister to me in your stead, in my bonds for the gospel.
14 किन्तु तव सौजन्यं यद् बलेन न भूत्वा स्वेच्छायाः फलं भवेत् तदर्थं तव सम्मतिं विना किमपि कर्त्तव्यं नामन्ये।
But without your consent I was unwilling to do anything, so that your kindness to me might be of your own free will, and not of compulsion.
15 को जानाति क्षणकालार्थं त्वत्तस्तस्य विच्छेदो. अभवद् एतस्यायम् अभिप्रायो यत् त्वम् अनन्तकालार्थं तं lapsyase (aiōnios g166)
Perhaps for this reason you were separated from him for an hour, in order that you might have him back forever, (aiōnios g166)
16 पुन र्दासमिव लप्स्यसे तन्नहि किन्तु दासात् श्रेष्ठं मम प्रियं तव च शारीरिकसम्बन्धात् प्रभुसम्बन्धाच्च ततो. अधिकं प्रियं भ्रातरमिव।
no longer as a slave, but more than a slave, as a brother beloved; especially dear to me, but how much more to you, both as a man and a fellow Christian.
17 अतो हेतो र्यदि मां सहभागिनं जानासि तर्हि मामिव तमनुगृहाण।
If then you count me as a partner, receive him as you would me.
18 तेन यदि तव किमप्यपराद्धं तुभ्यं किमपि धार्य्यते वा तर्हि तत् ममेति विदित्वा गणय।
And if he has wronged you at all, or is owing you anything, charge that to me.
19 अहं तत् परिशोत्स्यामि, एतत् पौलो. अहं स्वहस्तेन लिखामि, यतस्त्वं स्वप्राणान् अपि मह्यं धारयसि तद् वक्तुं नेच्छामि।
I Paul am writing this in my own handwriting, "I will repay you." But I will not mention that you owe me, over and over, your very soul.
20 भो भ्रातः, प्रभोः कृते मम वा न्छां पूरय ख्रीष्टस्य कृते मम प्राणान् आप्यायय।
Come my brother, let me have joy in the Lord because of you! Refresh my heart in Christ!
21 तवाज् नाग्राहित्वे विश्वस्य मया एतत् लिख्यते मया यदुच्यते ततो. अधिकं त्वया कारिष्यत इति जानामि।
Because I am thoroughly persuaded of your obedience, I have written you, knowing full well that you will do by me what I am asking.
22 तत्करणसमये मदर्थमपि वासगृहं त्वया सज्जीक्रियतां यतो युष्माकं प्रार्थनानां फलरूपो वर इवाहं युष्मभ्यं दायिष्ये ममेति प्रत्याशा जायते।
Please also prepare for me a lodging, for I am hoping by your prayers to be restored to you again.
23 ख्रीष्टस्य यीशाः कृते मया सह बन्दिरिपाफ्रा
Epaphras, my fellow prisoner in Christ Jesus, sends you greeting;
24 मम सहकारिणो मार्क आरिष्टार्खो दीमा लूकश्च त्वां नमस्कारं वेदयन्ति।
so do Mark, Aristarchus, Demas, and Luke, my fellow workers.
25 अस्माकं प्रभो र्यीशुख्रीष्टस्यानुग्रहो युष्माकम् आत्मना सह भूयात्। Amen।
May the grace of our Lord Jesus Christ be with your spirit. Amen.

< फिलोमोनः 1 >