< lUkaH 3 >

1 anantaraM tibiriyakaisarasya rAjatvasya pa nchadashe vatsare sati yadA pantIyapIlAto yihUdAdeshAdhipati rherod tu gAlIlpradeshasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhonItiyApradeshasya cha rAjAsIt luShAnIyanAmA avilInIdeshasya rAjAsIt
U petnaestoj godini vladanja æesara Tiverija, kad bješe Pontije Pilat sudija u Judeji, i Irod èetverovlasnik u Galileji, a Filip brat njegov èetverovlasnik u Itureji i u Trahonitskoj, i Lisanija èetverovlasnik u Avilini,
2 hAnan kiyaphAshchemau pradhAnayAjAkAvAstAM tadAnIM sikhariyasya putrAya yohane madhyeprAntaram Ishvarasya vAkye prakAshite sati
Za poglavara sveštenièkijeh Ane i Kajafe, reèe Bog Jovanu sinu Zarijnu u pustinji,
3 sa yarddana ubhayataTapradeshAn sametya pApamochanArthaM manaHparAvarttanasya chihnarUpaM yanmajjanaM tadIyAH kathAH sarvvatra prachArayitumArebhe|
I doðe u svu okolinu Jordansku propovijedajuæi krštenje pokajanja za oproštenje grijeha;
4 yishayiyabhaviShyadvaktR^igranthe yAdR^ishI lipirAste yathA, parameshasya panthAnaM pariShkuruta sarvvataH| tasya rAjapatha nchaiva samAnaM kurutAdhunA|
Kao što je napisano u knjizi rijeèi proroka Isaije koji govori: glas onoga što vièe u pustinji: pripravite put Gospodnji; poravnite staze njegove;
5 kAriShyante samuchChrAyAH sakalA nimnabhUmayaH| kAriShyante natAH sarvve parvvatAshchopaparvvatAH| kAriShyante cha yA vakrAstAH sarvvAH saralA bhuvaH| kAriShyante samAnAstA yA uchchanIchabhUmayaH|
Sve doline neka se ispune, i sve gore i bregovi neka se slegnu; i što je krivo neka bude pravo, i hrapavi putovi neka budu glatki;
6 IshvareNa kR^itaM trANaM drakShyanti sarvvamAnavAH| ityetat prAntare vAkyaM vadataH kasyachid ravaH||
I svako æe tijelo vidjeti spasenije Božije.
7 ye ye lokA majjanArthaM bahirAyayustAn sovadat re re sarpavaMshA AgAminaH kopAt palAyituM yuShmAn kashchetayAmAsa?
Jovan pak govoraše ljudima koji izlažahu da ih krsti: porodi aspidini! ko vam kaza da bježite od gnjeva koji ide?
8 tasmAd ibrAhIm asmAkaM pitA kathAmIdR^ishIM manobhi rna kathayitvA yUyaM manaHparivarttanayogyaM phalaM phalata; yuShmAnahaM yathArthaM vadAmi pAShANebhya etebhya Ishvara ibrAhImaH santAnotpAdane samarthaH|
Rodite dakle rodove dostojne pokajanja, i ne govorite u sebi: oca imamo Avraama; jer vam kažem da Bog može i od ovoga kamenja podignuti djecu Avraamu.
9 apara ncha tarumUle. adhunApi parashuH saMlagnosti yastaruruttamaM phalaM na phalati sa Chidyate. agnau nikShipyate cha|
Jer veæ i sjekira stoji drvetu kod korijena; i svako drvo koje dobra roda ne raða sijeèe se i u oganj se baca.
10 tadAnIM lokAstaM paprachChustarhi kiM karttavyamasmAbhiH?
I pitahu ga ljudi govoreæi: šta æemo dakle èiniti?
11 tataH sovAdIt yasya dve vasane vidyete sa vastrahInAyaikaM vitaratu kiM ncha yasya khAdyadravyaM vidyate sopi tathaiva karotu|
On pak odgovarajuæi reèe im: koji ima dvije haljine neka da jednu onome koji nema; i ko ima hrane neka èini tako.
12 tataH paraM karasa nchAyino majjanArtham Agatya paprachChuH he guro kiM karttavyamasmAbhiH?
Doðoše pak i carinici da ih krsti, i rekoše mu: uèitelju! šta æemo èiniti?
13 tataH sokathayat nirUpitAdadhikaM na gR^ihlita|
A on im reèe: ne ištite više nego što vam je reèeno.
14 anantaraM senAgaNa etya paprachCha kimasmAbhi rvA karttavyam? tataH sobhidadhe kasya kAmapi hAniM mA kArShTa tathA mR^iShApavAdaM mA kuruta nijavetanena cha santuShya tiShThata|
Pitahu ga pak i vojnici govoreæi: a mi šta æemo èiniti? I reèe im: nikome da ne èinite sile niti koga da opadate, i budite zadovoljni svojom platom.
15 apara ncha lokA apekShayA sthitvA sarvvepIti manobhi rvitarkayA nchakruH, yohanayam abhiShiktastrAtA na veti?
A kad narod bješe u sumnji i pomišljahu svi u srcima svojijem za Jovana: da nije on Hristos?
16 tadA yohan sarvvAn vyAjahAra, jale. ahaM yuShmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mochayitumapi na yogyosmi tAdR^isha eko matto gurutaraH pumAn eti, sa yuShmAn vahnirUpe pavitra Atmani majjayiShyati|
Odgovaraše Jovan svima govoreæi: ja vas krstim vodom; ali ide za mnom jaèi od mene, kome ja nijesam dostojan odriješiti remena na obuæi njegovoj; on æe vas krstiti Duhom svetijem i ognjem.
17 apara ncha tasya haste shUrpa Aste sa svashasyAni shuddharUpaM prasphoTya godhUmAn sarvvAn bhANDAgAre saMgrahIShyati kintu bUShANi sarvvANyanirvvANavahninA dAhayiShyati|
On ima lopatu u ruci svojoj, i oèistiæe gumno svoje, i skupiæe pšenicu svoju, a pljevu æe sažeæi ognjem vjeènijem.
18 yohan upadeshenetthaM nAnAkathA lokAnAM samakShaM prachArayAmAsa|
I drugo mnogo koješta javlja narodu i napominja.
19 apara ncha herod rAjA philipnAmnaH sahodarasya bhAryyAM herodiyAmadhi tathAnyAni yAni yAni kukarmmANi kR^itavAn tadadhi cha
Iroda pak èetverovlasnika koraše Jovan za Irodijadu, ženu brata njegova, i za sva zla što uèini Irod;
20 yohanA tiraskR^ito bhUtvA kArAgAre tasya bandhanAd aparamapi kukarmma chakAra|
I svrh svega uèini i to te zatvori Jovana u tamnicu.
21 itaH pUrvvaM yasmin samaye sarvve yohanA majjitAstadAnIM yIshurapyAgatya majjitaH|
A kad se krsti sav narod, i Isus pošto se krsti i moljaše se Bogu, otvori se nebo,
22 tadanantaraM tena prArthite meghadvAraM muktaM tasmAchcha pavitra AtmA mUrttimAn bhUtvA kapotavat taduparyyavaruroha; tadA tvaM mama priyaH putrastvayi mama paramaH santoSha ityAkAshavANI babhUva|
I siðe na nj Duh sveti u tjelesnome obliku kao golub, i èu se glas s neba govoreæi: ti si sin moj ljubazni, ti si po mojoj volji.
23 tadAnIM yIshuH prAyeNa triMshadvarShavayaska AsIt| laukikaj nAne tu sa yUShaphaH putraH,
I taj Isus imaše oko trideset godina kad poèe; i bješe, kao što se mišljaše, sin Josifa sina Ilijna,
24 yUShaph eleH putraH, elirmattataH putraH, mattat leveH putraH, levi rmalkeH putraH, malkiryAnnasya putraH; yAnno yUShaphaH putraH|
Sina Matatova, sina Levijna, sina Melhijna, sina Janejeva, sina Josifova,
25 yUShaph mattathiyasya putraH, mattathiya AmosaH putraH, Amos nahUmaH putraH, nahUm iShleH putraH iShlirnageH putraH|
Sina Matatijna, sina Amosova, sina Naumova, sina Eslijna, sina Nangejeva,
26 nagirmATaH putraH, mAT mattathiyasya putraH, mattathiyaH shimiyeH putraH, shimiyiryUShaphaH putraH, yUShaph yihUdAH putraH|
Sina Maatova, sina Matatijna, sina Semejina, sina Josifova, sina Judina,
27 yihUdA yohAnAH putraH, yohAnA rIShAH putraH, rIShAH sirubbAbilaH putraH, sirubbAbil shaltIyelaH putraH, shaltIyel nereH putraH|
Sina Joanina, sina Risina, sina Zorovavelova, sina Salatiilova, sina Nirijna,
28 nerirmalkeH putraH, malkiH adyaH putraH, addI koShamaH putraH, koSham ilmodadaH putraH, ilmodad eraH putraH|
Sina Melhijna, sina Adijna, sina Kosamova, sina Irova,
29 er yosheH putraH, yoshiH ilIyeSharaH putraH, ilIyeShar yorImaH putraH, yorIm mattataH putraH, mattata leveH putraH|
Sina Josijna, sina Eliezerova, sina Jorimova, sina Matatova, sina Levijna,
30 leviH shimiyonaH putraH, shimiyon yihUdAH putraH, yihUdA yUShuphaH putraH, yUShuph yonanaH putraH, yAnan ilIyAkImaH putraH|
Sina Simeunova, sina Judina, sina Josifova, sina Jonanova, sina Eliakimova,
31 iliyAkImH mileyAH putraH, mileyA mainanaH putraH, mainan mattattasya putraH, mattatto nAthanaH putraH, nAthan dAyUdaH putraH|
Sina Melejina, sina Mainanova, sina Matatina, sina Natanova, sina Davidova,
32 dAyUd yishayaH putraH, yishaya obedaH putra, obed boyasaH putraH, boyas salmonaH putraH, salmon nahashonaH putraH|
Sina Jesejeva, sina Ovidova, sina Voozova, sina Salmonova, sina Naasonova,
33 nahashon ammInAdabaH putraH, ammInAdab arAmaH putraH, arAm hiShroNaH putraH, hiShroN perasaH putraH, peras yihUdAH putraH|
Sina Aminadavova, sina Aramova, sina Esromova, sina Faresova, sina Judina,
34 yihUdA yAkUbaH putraH, yAkUb ishAkaH putraH, ishAk ibrAhImaH putraH, ibrAhIm terahaH putraH, terah nAhoraH putraH|
Sina Jakovljeva, sina Isakova, sina Avraamova, sina Tarina, sina Nahorova,
35 nAhor sirugaH putraH, sirug riyvaH putraH, riyUH pelagaH putraH, pelag evaraH putraH, evar shelahaH putraH|
Sina Seruhova, sina Ragavova, sina Falekova, sina Everova, sina Salina,
36 shelah kainanaH putraH, kainan arphakShadaH putraH, arphakShad shAmaH putraH, shAm nohaH putraH, noho lemakaH putraH|
Sina Kainanova, sina Arfaksadova, sina Simova, sina Nojeva, sina Lamehova,
37 lemak mithUshelahaH putraH, mithUshelah hanokaH putraH, hanok yeradaH putraH, yerad mahalalelaH putraH, mahalalel kainanaH putraH|
Sina Matusalina, sina Enohova, sina Jaredova, sina Maleleilova, sina Kainanova,
38 kainan inoshaH putraH, inosh shetaH putraH, shet AdamaH putra, Adam Ishvarasya putraH|
Sina Enosova, sina Sitova, sina Adamova, sina Božijega.

< lUkaH 3 >