< lUkaH 3 >

1 anantaraM tibiriyakaisarasya rAjatvasya pa nchadashe vatsare sati yadA pantIyapIlAto yihUdAdeshAdhipati rherod tu gAlIlpradeshasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhonItiyApradeshasya cha rAjAsIt luShAnIyanAmA avilInIdeshasya rAjAsIt
E no anno quinze do imperio de Tiberio Cesar, sendo Poncio Pilatos presidente da Judea, Herodes tetrarcha da Galilea, e seu irmão Philippe tetrarcha da Iturea e da provincia de Traconites, e Lysaneas tetrarcha da Abylinia,
2 hAnan kiyaphAshchemau pradhAnayAjAkAvAstAM tadAnIM sikhariyasya putrAya yohane madhyeprAntaram Ishvarasya vAkye prakAshite sati
Sendo Annás e Caiphás summos sacerdotes, veiu no deserto a palavra de Deus a João, filho de Zacharias.
3 sa yarddana ubhayataTapradeshAn sametya pApamochanArthaM manaHparAvarttanasya chihnarUpaM yanmajjanaM tadIyAH kathAH sarvvatra prachArayitumArebhe|
E percorreu toda a terra ao redor do Jordão, prégando o baptismo de arrependimento, para o perdão dos peccados;
4 yishayiyabhaviShyadvaktR^igranthe yAdR^ishI lipirAste yathA, parameshasya panthAnaM pariShkuruta sarvvataH| tasya rAjapatha nchaiva samAnaM kurutAdhunA|
Segundo o que está escripto no livro das palavras do propheta Isaias, que diz: Voz do que clama no deserto: Preparae o caminho do Senhor; endireitae as suas veredas.
5 kAriShyante samuchChrAyAH sakalA nimnabhUmayaH| kAriShyante natAH sarvve parvvatAshchopaparvvatAH| kAriShyante cha yA vakrAstAH sarvvAH saralA bhuvaH| kAriShyante samAnAstA yA uchchanIchabhUmayaH|
Todo o valle se encherá, e todo o monte e outeiro se abaixará; e os caminhos tortos se endireitarão, e os caminhos escabrosos se aplanarão;
6 IshvareNa kR^itaM trANaM drakShyanti sarvvamAnavAH| ityetat prAntare vAkyaM vadataH kasyachid ravaH||
E toda a carne verá a salvação de Deus.
7 ye ye lokA majjanArthaM bahirAyayustAn sovadat re re sarpavaMshA AgAminaH kopAt palAyituM yuShmAn kashchetayAmAsa?
Dizia pois João á multidão que sahia a ser baptizada por elle: Raça de viboras, quem vos ensinou a fugir da ira que está para vir?
8 tasmAd ibrAhIm asmAkaM pitA kathAmIdR^ishIM manobhi rna kathayitvA yUyaM manaHparivarttanayogyaM phalaM phalata; yuShmAnahaM yathArthaM vadAmi pAShANebhya etebhya Ishvara ibrAhImaH santAnotpAdane samarthaH|
Dae pois fructos dignos de arrependimento, e não comeceis a dizer em vós mesmos: Temos Abrahão por pae; porque eu vos digo que até d'estas pedras pode Deus suscitar filhos a Abrahão.
9 apara ncha tarumUle. adhunApi parashuH saMlagnosti yastaruruttamaM phalaM na phalati sa Chidyate. agnau nikShipyate cha|
E tambem já está posto o machado á raiz das arvores; toda a arvore, pois, que não dá bom fructo, corta-se e lança-se no fogo.
10 tadAnIM lokAstaM paprachChustarhi kiM karttavyamasmAbhiH?
E a multidão o interrogava, dizendo: Que faremos pois?
11 tataH sovAdIt yasya dve vasane vidyete sa vastrahInAyaikaM vitaratu kiM ncha yasya khAdyadravyaM vidyate sopi tathaiva karotu|
E, respondendo elle, disse-lhes: Quem tiver duas tunicas, reparta com o que não tem, e quem tiver alimentos faça da mesma maneira.
12 tataH paraM karasa nchAyino majjanArtham Agatya paprachChuH he guro kiM karttavyamasmAbhiH?
E chegaram tambem uns publicanos, para serem baptizados, e disseram-lhe: Mestre, que devemos fazer?
13 tataH sokathayat nirUpitAdadhikaM na gR^ihlita|
E elle lhes disse: Não peçaes mais do que o que vos está ordenado.
14 anantaraM senAgaNa etya paprachCha kimasmAbhi rvA karttavyam? tataH sobhidadhe kasya kAmapi hAniM mA kArShTa tathA mR^iShApavAdaM mA kuruta nijavetanena cha santuShya tiShThata|
E uns soldados o interrogaram tambem, dizendo: E nós que faremos? E elle lhes disse: Não trateis mal, nem defraudeis alguem, e contentae-vos com o vosso soldo.
15 apara ncha lokA apekShayA sthitvA sarvvepIti manobhi rvitarkayA nchakruH, yohanayam abhiShiktastrAtA na veti?
E, estando o povo em expectação, e pensando todos de João, em seus corações, se porventura seria o Christo,
16 tadA yohan sarvvAn vyAjahAra, jale. ahaM yuShmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mochayitumapi na yogyosmi tAdR^isha eko matto gurutaraH pumAn eti, sa yuShmAn vahnirUpe pavitra Atmani majjayiShyati|
Respondeu João a todos, dizendo: Eu, na verdade, baptizo-vos com agua, mas vem um mais poderoso do que eu, a quem eu não sou digno de desatar a correia das alparcas; esse vos baptizará com o Espirito Sancto e com fogo.
17 apara ncha tasya haste shUrpa Aste sa svashasyAni shuddharUpaM prasphoTya godhUmAn sarvvAn bhANDAgAre saMgrahIShyati kintu bUShANi sarvvANyanirvvANavahninA dAhayiShyati|
E a sua pá está em sua mão; e limpará a sua eira, e ajuntará o trigo no seu celleiro, porém queimará a palha com fogo que nunca se apaga.
18 yohan upadeshenetthaM nAnAkathA lokAnAM samakShaM prachArayAmAsa|
E assim, admoestando, muitas outras coisas tambem annunciava ao povo.
19 apara ncha herod rAjA philipnAmnaH sahodarasya bhAryyAM herodiyAmadhi tathAnyAni yAni yAni kukarmmANi kR^itavAn tadadhi cha
Sendo, porém, o tetrarcha Herodes reprehendido por elle por causa de Herodias, mulher de seu irmão Philippe, e por todas as maldades que Herodes tinha feito,
20 yohanA tiraskR^ito bhUtvA kArAgAre tasya bandhanAd aparamapi kukarmma chakAra|
Accrescentou a todas as outras ainda esta, de encerrar João n'um carcere.
21 itaH pUrvvaM yasmin samaye sarvve yohanA majjitAstadAnIM yIshurapyAgatya majjitaH|
E aconteceu que, como todo o povo fosse baptizado, e sendo baptizado tambem Jesus, e orando, abriu-se o céu,
22 tadanantaraM tena prArthite meghadvAraM muktaM tasmAchcha pavitra AtmA mUrttimAn bhUtvA kapotavat taduparyyavaruroha; tadA tvaM mama priyaH putrastvayi mama paramaH santoSha ityAkAshavANI babhUva|
E o Espirito Sancto desceu sobre elle em forma corporea, como uma pomba; e ouviu-se uma voz do céu, que dizia: Tu és o meu filho amado, em ti me tenho comprazido.
23 tadAnIM yIshuH prAyeNa triMshadvarShavayaska AsIt| laukikaj nAne tu sa yUShaphaH putraH,
E o mesmo Jesus começava a ser de quasi trinta annos, sendo (como se cuidava) filho de José, e José de Heli,
24 yUShaph eleH putraH, elirmattataH putraH, mattat leveH putraH, levi rmalkeH putraH, malkiryAnnasya putraH; yAnno yUShaphaH putraH|
e Heli de Matthat, e Matthat de Levi, e Levi de Melchi, e Melchi de Joanna, e Joanna de José,
25 yUShaph mattathiyasya putraH, mattathiya AmosaH putraH, Amos nahUmaH putraH, nahUm iShleH putraH iShlirnageH putraH|
e José de Mattathias, e Mattathias de Amós, e Amós de Naum, e Naum de Essi, e Essi de Naggai,
26 nagirmATaH putraH, mAT mattathiyasya putraH, mattathiyaH shimiyeH putraH, shimiyiryUShaphaH putraH, yUShaph yihUdAH putraH|
e Naggai de Maath, e Maath de Mattathias, e Mattathias de Semei, e Semei de José, e José de Juda,
27 yihUdA yohAnAH putraH, yohAnA rIShAH putraH, rIShAH sirubbAbilaH putraH, sirubbAbil shaltIyelaH putraH, shaltIyel nereH putraH|
e Juda de Johanna, e Johanna de Rhesa, e Rhesa de Zorobabel, e Zorobabel de Salathiel, e Salathiel de Neri,
28 nerirmalkeH putraH, malkiH adyaH putraH, addI koShamaH putraH, koSham ilmodadaH putraH, ilmodad eraH putraH|
e Neri de Melchi, e Melchi de Addi, e Addi de Cozam, e Cozam de Elmodam, e Elmodam de Er,
29 er yosheH putraH, yoshiH ilIyeSharaH putraH, ilIyeShar yorImaH putraH, yorIm mattataH putraH, mattata leveH putraH|
e Er de José, e José de Eliezer, e Eliezer de Jorim, e Jorim de Matthat, e Matthat de Levi,
30 leviH shimiyonaH putraH, shimiyon yihUdAH putraH, yihUdA yUShuphaH putraH, yUShuph yonanaH putraH, yAnan ilIyAkImaH putraH|
e Levi de Simeon, e Simeon de Juda, e Juda de José, e José de Jonan, e Jonan de Eliakim,
31 iliyAkImH mileyAH putraH, mileyA mainanaH putraH, mainan mattattasya putraH, mattatto nAthanaH putraH, nAthan dAyUdaH putraH|
e Eliakim de Melea, e Melea de Mainan, e Mainan de Matthata, e Matthata de Nathan, e Nathan de David,
32 dAyUd yishayaH putraH, yishaya obedaH putra, obed boyasaH putraH, boyas salmonaH putraH, salmon nahashonaH putraH|
e David de Jesse, e Jesse de Obed, e Obed de Booz, e Booz de Salmon, e Salmon de Naasson,
33 nahashon ammInAdabaH putraH, ammInAdab arAmaH putraH, arAm hiShroNaH putraH, hiShroN perasaH putraH, peras yihUdAH putraH|
e Naasson de Aminadab, e Aminadab de Arão, e Arão de Esrom, e Esrom de Fares, e Fares de Juda,
34 yihUdA yAkUbaH putraH, yAkUb ishAkaH putraH, ishAk ibrAhImaH putraH, ibrAhIm terahaH putraH, terah nAhoraH putraH|
e Juda de Jacob, e Jacob de Isaac, e Isaac de Abrahão, e Abrahão de Thare, e Thare de Nachor,
35 nAhor sirugaH putraH, sirug riyvaH putraH, riyUH pelagaH putraH, pelag evaraH putraH, evar shelahaH putraH|
e Nachor de Saruch, e Saruch de Ragau, e Ragau de Faleg, e Faleg de Heber, e Heber de Sala,
36 shelah kainanaH putraH, kainan arphakShadaH putraH, arphakShad shAmaH putraH, shAm nohaH putraH, noho lemakaH putraH|
e Sala de Cainan, e Cainan de Arfaxad, e Arfaxad de Sem, e Sem de Noé, e Noé de Lamech,
37 lemak mithUshelahaH putraH, mithUshelah hanokaH putraH, hanok yeradaH putraH, yerad mahalalelaH putraH, mahalalel kainanaH putraH|
e Lamech de Mathusala, e Mathusala de Henoch, e Henoch de Jared, e Jared de Maleleel, e Maleleel de Cainan,
38 kainan inoshaH putraH, inosh shetaH putraH, shet AdamaH putra, Adam Ishvarasya putraH|
e Cainan de Henos, e Henos de Seth, e Seth de Adão, e Adão de Deus.

< lUkaH 3 >