< lUkaH 3 >

1 anantaraM tibiriyakaisarasya rAjatvasya pa nchadashe vatsare sati yadA pantIyapIlAto yihUdAdeshAdhipati rherod tu gAlIlpradeshasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhonItiyApradeshasya cha rAjAsIt luShAnIyanAmA avilInIdeshasya rAjAsIt
Piecpadsmitā ķeizara Tiberijus valdīšanas gadā, kad Poncius Pilatus bija zemes valdītājs Jūdejā un Hērodus valdnieks Galilejā un Filips, viņa brālis, valdnieks Iturejā un Trakonites tiesā un Lizanijus valdnieks Abilenē,
2 hAnan kiyaphAshchemau pradhAnayAjAkAvAstAM tadAnIM sikhariyasya putrAya yohane madhyeprAntaram Ishvarasya vAkye prakAshite sati
Apakš tiem augstiem priesteriem Annasa un Kajafasa, Dieva vārds notika uz Jāni, Zaharijas dēlu, tuksnesī.
3 sa yarddana ubhayataTapradeshAn sametya pApamochanArthaM manaHparAvarttanasya chihnarUpaM yanmajjanaM tadIyAH kathAH sarvvatra prachArayitumArebhe|
Un viņš gāja pa visu Jardānes apgabalu, sludinādams kristību uz atgriešanos no grēkiem par grēku piedošanu.
4 yishayiyabhaviShyadvaktR^igranthe yAdR^ishI lipirAste yathA, parameshasya panthAnaM pariShkuruta sarvvataH| tasya rAjapatha nchaiva samAnaM kurutAdhunA|
Itin kā rakstīts pravieša Jesajas grāmatā, kas saka: “Saucēja balss tuksnesī: “Sataisiet Tā Kunga ceļu, dariet līdzenas Viņa tekas.
5 kAriShyante samuchChrAyAH sakalA nimnabhUmayaH| kAriShyante natAH sarvve parvvatAshchopaparvvatAH| kAriShyante cha yA vakrAstAH sarvvAH saralA bhuvaH| kAriShyante samAnAstA yA uchchanIchabhUmayaH|
Visas ielejas lai top pildītas, un visi kalni un pakalni lai top zemoti, un kas nelīdzens, lai top līdzens, un kas celmains, par staigājamu ceļu;
6 IshvareNa kR^itaM trANaM drakShyanti sarvvamAnavAH| ityetat prAntare vAkyaM vadataH kasyachid ravaH||
Un visa miesa redzēs Tā Kunga pestīšanu.””
7 ye ye lokA majjanArthaM bahirAyayustAn sovadat re re sarpavaMshA AgAminaH kopAt palAyituM yuShmAn kashchetayAmAsa?
Tāpēc viņš sacīja uz tiem ļaudīm, kas izgāja, ka no viņa tiktu kristīti: “Jūs odžu dzimums, kas jums ir rādījis izbēgt no nākamās dusmības?
8 tasmAd ibrAhIm asmAkaM pitA kathAmIdR^ishIM manobhi rna kathayitvA yUyaM manaHparivarttanayogyaM phalaM phalata; yuShmAnahaM yathArthaM vadAmi pAShANebhya etebhya Ishvara ibrAhImaH santAnotpAdane samarthaH|
Tāpēc nesiet pienākamus atgriešanās augļus; un nesākat savā prātā sacīt: “Mums ir Ābrahāms par tēvu.” Jo Es jums saku, ka Dievs no šiem akmeņiem Ābrahāmam spēj bērnus radīt.
9 apara ncha tarumUle. adhunApi parashuH saMlagnosti yastaruruttamaM phalaM na phalati sa Chidyate. agnau nikShipyate cha|
Jau arī cirvis kokiem pie saknes pielikts; tāpēc ikkatrs koks, kas nenes labus augļus, top nocirsts un ugunī iemests.”
10 tadAnIM lokAstaM paprachChustarhi kiM karttavyamasmAbhiH?
Un tie ļaudis tam jautāja un sacīja: “Ko tad mums būs darīt?”
11 tataH sovAdIt yasya dve vasane vidyete sa vastrahInAyaikaM vitaratu kiM ncha yasya khAdyadravyaM vidyate sopi tathaiva karotu|
Viņš atbildēja un uz tiem sacīja: “Kam divi svārki, tas lai dod tam, kam nav; un kam ir barība, lai dara tāpat.”
12 tataH paraM karasa nchAyino majjanArtham Agatya paprachChuH he guro kiM karttavyamasmAbhiH?
Bet arī muitnieki nāca, ka liktos kristīties, un uz to sacīja: “Mācītāj, ko mums būs darīt?”
13 tataH sokathayat nirUpitAdadhikaM na gR^ihlita|
Un viņš uz tiem sacīja: “Neņemiet vairāk, nekā jums ir nospriests.”
14 anantaraM senAgaNa etya paprachCha kimasmAbhi rvA karttavyam? tataH sobhidadhe kasya kAmapi hAniM mA kArShTa tathA mR^iShApavAdaM mA kuruta nijavetanena cha santuShya tiShThata|
Bet arī karavīri tam jautāja un sacīja: “Ko tad mums būs darīt?” Un viņš uz tiem sacīja: “Nedariet nevienam pāri, neapmelojiet nevienu un esat mierā ar savu algu.”
15 apara ncha lokA apekShayA sthitvA sarvvepIti manobhi rvitarkayA nchakruH, yohanayam abhiShiktastrAtA na veti?
Bet tiem ļaudīm gaidot un visiem savā prātā par Jāni domājot, vai tas neesot Kristus,
16 tadA yohan sarvvAn vyAjahAra, jale. ahaM yuShmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mochayitumapi na yogyosmi tAdR^isha eko matto gurutaraH pumAn eti, sa yuShmAn vahnirUpe pavitra Atmani majjayiShyati|
Jānis visiem atbildēja sacīdams: “Es jūs gan kristīju ar ūdeni, bet Viens nāks, spēcīgāks, nekā es, Tam es neesmu cienīgs atraisīt Viņa kurpju siksnas. Tas jūs kristīs ar Svētu Garu un uguni;
17 apara ncha tasya haste shUrpa Aste sa svashasyAni shuddharUpaM prasphoTya godhUmAn sarvvAn bhANDAgAre saMgrahIShyati kintu bUShANi sarvvANyanirvvANavahninA dAhayiShyati|
Tam vēteklis rokā, un Viņš tīrīs Savu klonu caur caurim un sakrās kviešus Savā klētī, bet pelavas sadedzinās ar neizdzēšamu uguni.”
18 yohan upadeshenetthaM nAnAkathA lokAnAM samakShaM prachArayAmAsa|
Arī vēl daudz citu ko mācīdams, viņš pasludināja tiem ļaudīm prieka vēsti.
19 apara ncha herod rAjA philipnAmnaH sahodarasya bhAryyAM herodiyAmadhi tathAnyAni yAni yAni kukarmmANi kR^itavAn tadadhi cha
Bet Hērodus, viens no tiem četriem valdniekiem, no viņa pārmācīts Hērodeijas, Filipa, sava brāļa, sievas dēļ, un visa ļauna dēļ, ko Hērodus bija darījis,
20 yohanA tiraskR^ito bhUtvA kArAgAre tasya bandhanAd aparamapi kukarmma chakAra|
Pie visa tā arī šo vēl darīja, ka Jāni ieslēdza cietumā.
21 itaH pUrvvaM yasmin samaye sarvve yohanA majjitAstadAnIM yIshurapyAgatya majjitaH|
Un notikās, kad visi ļaudis tapa kristīti, un arī Jēzus bija kristīts un Dievu pielūdza, tad debesis atvērās,
22 tadanantaraM tena prArthite meghadvAraM muktaM tasmAchcha pavitra AtmA mUrttimAn bhUtvA kapotavat taduparyyavaruroha; tadA tvaM mama priyaH putrastvayi mama paramaH santoSha ityAkAshavANI babhUva|
Un Svētais Gars nolaidās uz Viņu redzamā ģīmī kā balodis; un balss atskanēja no debesīm sacīdama: “Tu esi Mans mīļais Dēls, pie Tevis Man ir labs prāts.”
23 tadAnIM yIshuH prAyeNa triMshadvarShavayaska AsIt| laukikaj nAne tu sa yUShaphaH putraH,
Un Viņš pats, Jēzus, bija trīsdesmitā gadā un bija pēc ļaužu domām Jāzepa dēls, tas bija Elus dēls,
24 yUShaph eleH putraH, elirmattataH putraH, mattat leveH putraH, levi rmalkeH putraH, malkiryAnnasya putraH; yAnno yUShaphaH putraH|
Tas Matata, tas Levja, tas Melkus, tas Janna, tas Jāzepa dēls,
25 yUShaph mattathiyasya putraH, mattathiya AmosaH putraH, Amos nahUmaH putraH, nahUm iShleH putraH iShlirnageH putraH|
Tas Matatijas, tas Amosa, tas Naūma, tas Eslus, tas Nagaja dēls,
26 nagirmATaH putraH, mAT mattathiyasya putraH, mattathiyaH shimiyeH putraH, shimiyiryUShaphaH putraH, yUShaph yihUdAH putraH|
Tas Maāta, tas Matatijas, tas Zemeja, tas Jāzepa, tas Jūdas dēls,
27 yihUdA yohAnAH putraH, yohAnA rIShAH putraH, rIShAH sirubbAbilaH putraH, sirubbAbil shaltIyelaH putraH, shaltIyel nereH putraH|
Tas Jāņa, tas Rezas, tas Corobabeļa, tas Zalatiēļa, tas Nerus dēls,
28 nerirmalkeH putraH, malkiH adyaH putraH, addI koShamaH putraH, koSham ilmodadaH putraH, ilmodad eraH putraH|
Tas Melķus, tas Addas, tas Kozama, tas Elmodama, tas Era dēls,
29 er yosheH putraH, yoshiH ilIyeSharaH putraH, ilIyeShar yorImaH putraH, yorIm mattataH putraH, mattata leveH putraH|
Tas Jāzepa, tas Eliēcera, tas Jorema, tas Matata, tas Levja dēls,
30 leviH shimiyonaH putraH, shimiyon yihUdAH putraH, yihUdA yUShuphaH putraH, yUShuph yonanaH putraH, yAnan ilIyAkImaH putraH|
Tas Sīmeana, tas Jūdas, tas Jāzepa, tas Jonana, tas Eliaķima dēls,
31 iliyAkImH mileyAH putraH, mileyA mainanaH putraH, mainan mattattasya putraH, mattatto nAthanaH putraH, nAthan dAyUdaH putraH|
Tas Meleas, tas Menas, tas Matatas, tas Natana, tas Dāvida dēls,
32 dAyUd yishayaH putraH, yishaya obedaH putra, obed boyasaH putraH, boyas salmonaH putraH, salmon nahashonaH putraH|
Tas Isajus, tas Obeda, tas Boasa, tas Zalmana, tas Nahšona dēls,
33 nahashon ammInAdabaH putraH, ammInAdab arAmaH putraH, arAm hiShroNaH putraH, hiShroN perasaH putraH, peras yihUdAH putraH|
Tas Aminadaba, tas Arama, tas Hecrona, tas Vāreca, tas Jūdas dēls,
34 yihUdA yAkUbaH putraH, yAkUb ishAkaH putraH, ishAk ibrAhImaH putraH, ibrAhIm terahaH putraH, terah nAhoraH putraH|
Tas Jēkaba, tas Īzaka, tas Ābrahāma, tas Tārus, tas Nahora dēls,
35 nAhor sirugaH putraH, sirug riyvaH putraH, riyUH pelagaH putraH, pelag evaraH putraH, evar shelahaH putraH|
Tas Serugs, tas Regus, tas Pelegs, tas Ēbera, tas Šalus dēls,
36 shelah kainanaH putraH, kainan arphakShadaH putraH, arphakShad shAmaH putraH, shAm nohaH putraH, noho lemakaH putraH|
Tas Kainana, tas Arvaksada, tas Zema, tas Noas, tas Lāmeha dēls,
37 lemak mithUshelahaH putraH, mithUshelah hanokaH putraH, hanok yeradaH putraH, yerad mahalalelaH putraH, mahalalel kainanaH putraH|
Tas Matuzalas, tas Enoha, tas Jareda, tas Mahalaleēla, tas Kainana dēls,
38 kainan inoshaH putraH, inosh shetaH putraH, shet AdamaH putra, Adam Ishvarasya putraH|
Tas Enosa, tas Seta, tas Ādama dēls, tas Dieva.

< lUkaH 3 >