< lUkaH 3 >

1 anantaraM tibiriyakaisarasya rAjatvasya pa nchadashe vatsare sati yadA pantIyapIlAto yihUdAdeshAdhipati rherod tu gAlIlpradeshasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhonItiyApradeshasya cha rAjAsIt luShAnIyanAmA avilInIdeshasya rAjAsIt
Petnaeste godine vladanja cara Tiberija, dok je upravitelj Judeje bio Poncije Pilat, tetrarh Galileje Herod, a njegov brat Filip tetrarh Itureje i zemlje trahonitidske, i Lizanije tetrarh Abilene,
2 hAnan kiyaphAshchemau pradhAnayAjAkAvAstAM tadAnIM sikhariyasya putrAya yohane madhyeprAntaram Ishvarasya vAkye prakAshite sati
za velikog svećenika Ane i Kajfe, dođe riječ Božja Ivanu, sinu Zaharijinu, u pustinji.
3 sa yarddana ubhayataTapradeshAn sametya pApamochanArthaM manaHparAvarttanasya chihnarUpaM yanmajjanaM tadIyAH kathAH sarvvatra prachArayitumArebhe|
On obiđe svu okolicu jordansku propovijedajući obraćeničko krštenje na otpuštenje grijeha
4 yishayiyabhaviShyadvaktR^igranthe yAdR^ishI lipirAste yathA, parameshasya panthAnaM pariShkuruta sarvvataH| tasya rAjapatha nchaiva samAnaM kurutAdhunA|
kao što je pisano u Knjizi besjeda Izaije proroka: Glas viče u pustinji: Pripravite put Gospodinu, poravnite mu staze!
5 kAriShyante samuchChrAyAH sakalA nimnabhUmayaH| kAriShyante natAH sarvve parvvatAshchopaparvvatAH| kAriShyante cha yA vakrAstAH sarvvAH saralA bhuvaH| kAriShyante samAnAstA yA uchchanIchabhUmayaH|
Svaka dolina neka se ispuni, svaka gora i brežuljak neka se slegne! Što je krivudavo, neka se izravna, a hrapavi putovi neka se izglade!
6 IshvareNa kR^itaM trANaM drakShyanti sarvvamAnavAH| ityetat prAntare vAkyaM vadataH kasyachid ravaH||
I svako će tijelo vidjeti spasenje Božje.
7 ye ye lokA majjanArthaM bahirAyayustAn sovadat re re sarpavaMshA AgAminaH kopAt palAyituM yuShmAn kashchetayAmAsa?
Govoraše dakle mnoštvu koje je dolazilo da se krsti: “Leglo gujinje! Tko vas samo upozori da bježite od skore srdžbe?
8 tasmAd ibrAhIm asmAkaM pitA kathAmIdR^ishIM manobhi rna kathayitvA yUyaM manaHparivarttanayogyaM phalaM phalata; yuShmAnahaM yathArthaM vadAmi pAShANebhya etebhya Ishvara ibrAhImaH santAnotpAdane samarthaH|
Donosite dakle plodove dostojne obraćenja. I nemojte početi u sebi govoriti: 'Imamo oca Abrahama!' Jer, kažem vam: Bog iz ovog kamenja može podići djecu Abrahamovu.
9 apara ncha tarumUle. adhunApi parashuH saMlagnosti yastaruruttamaM phalaM na phalati sa Chidyate. agnau nikShipyate cha|
Već je sjekira položena na korijen stablima: svako dakle stablo koje ne donosi dobra roda siječe se i u oganj baca.”
10 tadAnIM lokAstaM paprachChustarhi kiM karttavyamasmAbhiH?
Pitalo ga mnoštvo: “Što nam je dakle činiti?”
11 tataH sovAdIt yasya dve vasane vidyete sa vastrahInAyaikaM vitaratu kiM ncha yasya khAdyadravyaM vidyate sopi tathaiva karotu|
On im odgovaraše: “Tko ima dvije haljine, neka podijeli s onim koji nema. U koga ima hrane, neka učini isto tako.”
12 tataH paraM karasa nchAyino majjanArtham Agatya paprachChuH he guro kiM karttavyamasmAbhiH?
Dođoše krstiti se i carinici pa ga pitahu: “Učitelju, što nam je činiti?”
13 tataH sokathayat nirUpitAdadhikaM na gR^ihlita|
Reče im: “Ne utjerujte više nego što vam je određeno.”
14 anantaraM senAgaNa etya paprachCha kimasmAbhi rvA karttavyam? tataH sobhidadhe kasya kAmapi hAniM mA kArShTa tathA mR^iShApavAdaM mA kuruta nijavetanena cha santuShya tiShThata|
Pitahu ga i vojnici: “A nama, što je nama činiti?” I reče im: “Nikome ne činite nasilja, nikoga krivo ne prijavljujte i budite zadovoljni svojom plaćom.”
15 apara ncha lokA apekShayA sthitvA sarvvepIti manobhi rvitarkayA nchakruH, yohanayam abhiShiktastrAtA na veti?
Narod bijaše u iščekivanju i svi se u srcu pitahu o Ivanu nije li on možda Krist.
16 tadA yohan sarvvAn vyAjahAra, jale. ahaM yuShmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mochayitumapi na yogyosmi tAdR^isha eko matto gurutaraH pumAn eti, sa yuShmAn vahnirUpe pavitra Atmani majjayiShyati|
Zato im Ivan svima reče: “Ja vas, istina, vodom krstim. Ali dolazi jači od mene. Ja nisam dostojan odriješiti mu remenje na obući. On će vas krstiti Duhom Svetim i ognjem.
17 apara ncha tasya haste shUrpa Aste sa svashasyAni shuddharUpaM prasphoTya godhUmAn sarvvAn bhANDAgAre saMgrahIShyati kintu bUShANi sarvvANyanirvvANavahninA dAhayiShyati|
U ruci mu vijača da pročisti gumno svoje i sabere žito u žitnicu svoju, a pljevu će spaliti ognjem neugasivim.”
18 yohan upadeshenetthaM nAnAkathA lokAnAM samakShaM prachArayAmAsa|
I mnogim je drugim pobudama Ivan narodu navješćivao evanđelje.
19 apara ncha herod rAjA philipnAmnaH sahodarasya bhAryyAM herodiyAmadhi tathAnyAni yAni yAni kukarmmANi kR^itavAn tadadhi cha
A Heroda je tetrarha Ivan prekorio zbog Herodijade, žene njegova brata i zbog svih njegovih zlodjela.
20 yohanA tiraskR^ito bhUtvA kArAgAre tasya bandhanAd aparamapi kukarmma chakAra|
Svemu tome nadoda Herod još i ovo: zatvori Ivana u tamnicu.
21 itaH pUrvvaM yasmin samaye sarvve yohanA majjitAstadAnIM yIshurapyAgatya majjitaH|
Kad se krstio sav narod, krstio se i Isus. I dok se molio, rastvori se nebo,
22 tadanantaraM tena prArthite meghadvAraM muktaM tasmAchcha pavitra AtmA mUrttimAn bhUtvA kapotavat taduparyyavaruroha; tadA tvaM mama priyaH putrastvayi mama paramaH santoSha ityAkAshavANI babhUva|
siđe na nj Duh Sveti u tjelesnom obličju, poput goluba, a glas se s neba zaori: “Ti si Sin moj, Ljubljeni! U tebi mi sva milina!”
23 tadAnIM yIshuH prAyeNa triMshadvarShavayaska AsIt| laukikaj nAne tu sa yUShaphaH putraH,
Kad je Isus nastupio, bilo mu je oko trideset godina. Bijaše - kako se smatralo - sin Josipov, Elijev,
24 yUShaph eleH putraH, elirmattataH putraH, mattat leveH putraH, levi rmalkeH putraH, malkiryAnnasya putraH; yAnno yUShaphaH putraH|
Matatov, Levijev, Malkijev, Janajev, Josipov.
25 yUShaph mattathiyasya putraH, mattathiya AmosaH putraH, Amos nahUmaH putraH, nahUm iShleH putraH iShlirnageH putraH|
Matatijin, Amosov, Naumov, Heslijev, Nagajev,
26 nagirmATaH putraH, mAT mattathiyasya putraH, mattathiyaH shimiyeH putraH, shimiyiryUShaphaH putraH, yUShaph yihUdAH putraH|
Mahatov, Matatijin, Šimijev, Josehov, Jodin,
27 yihUdA yohAnAH putraH, yohAnA rIShAH putraH, rIShAH sirubbAbilaH putraH, sirubbAbil shaltIyelaH putraH, shaltIyel nereH putraH|
Johananov, Resin, Zerubabelov, Šealtielov, Nerijev,
28 nerirmalkeH putraH, malkiH adyaH putraH, addI koShamaH putraH, koSham ilmodadaH putraH, ilmodad eraH putraH|
Malkijev, Adijev, Kosamov, Elmadamov, Erov,
29 er yosheH putraH, yoshiH ilIyeSharaH putraH, ilIyeShar yorImaH putraH, yorIm mattataH putraH, mattata leveH putraH|
Jošuin, Eliezerov, Jorimov, Matatov, Levijev,
30 leviH shimiyonaH putraH, shimiyon yihUdAH putraH, yihUdA yUShuphaH putraH, yUShuph yonanaH putraH, yAnan ilIyAkImaH putraH|
Šimunov, Judin, Josipov, Jonamov, Elijakimov,
31 iliyAkImH mileyAH putraH, mileyA mainanaH putraH, mainan mattattasya putraH, mattatto nAthanaH putraH, nAthan dAyUdaH putraH|
Melejin, Menin, Matatin, Natanov, Davidov,
32 dAyUd yishayaH putraH, yishaya obedaH putra, obed boyasaH putraH, boyas salmonaH putraH, salmon nahashonaH putraH|
Jišajev, Obedov, Boazov, Salin, Nahšonov,
33 nahashon ammInAdabaH putraH, ammInAdab arAmaH putraH, arAm hiShroNaH putraH, hiShroN perasaH putraH, peras yihUdAH putraH|
Aminadabov, Adminov, Arnijev, Hesronov, Peresov, Judin,
34 yihUdA yAkUbaH putraH, yAkUb ishAkaH putraH, ishAk ibrAhImaH putraH, ibrAhIm terahaH putraH, terah nAhoraH putraH|
Jakovljev, Izakov, Abrahamov, Terahov, Nahorov,
35 nAhor sirugaH putraH, sirug riyvaH putraH, riyUH pelagaH putraH, pelag evaraH putraH, evar shelahaH putraH|
Serugov, Reuov, Pelegov, Eberov, Šelahov,
36 shelah kainanaH putraH, kainan arphakShadaH putraH, arphakShad shAmaH putraH, shAm nohaH putraH, noho lemakaH putraH|
Kenanov, Arpakšadov, Šemov, Noin, Lamekov,
37 lemak mithUshelahaH putraH, mithUshelah hanokaH putraH, hanok yeradaH putraH, yerad mahalalelaH putraH, mahalalel kainanaH putraH|
Metušalahov, Henokov, Jeredov, Mahalalelov, Kenanov,
38 kainan inoshaH putraH, inosh shetaH putraH, shet AdamaH putra, Adam Ishvarasya putraH|
Enošev, Šetov, Adamov, Božji.

< lUkaH 3 >