< lUkaH 21 >

1 atha dhanilokA bhANDAgAre dhanaM nikShipanti sa tadeva pashyati,
Pogledavši pak gore vidje bogate gdje meæu priloge svoje u haznu Božiju;
2 etarhi kAchiddInA vidhavA paNadvayaM nikShipati tad dadarsha|
A vidje i jednu siromašnu udovicu koja metaše ondje dvije lepte;
3 tato yIshuruvAcha yuShmAnahaM yathArthaM vadAmi, daridreyaM vidhavA sarvvebhyodhikaM nyakShepsIt,
I reèe: zaista vam kažem: ova siromašna udovica metnu više od sviju:
4 yatonye svaprAjyadhanebhya IshvarAya ki nchit nyakShepsuH, kintu daridreyaM vidhavA dinayApanArthaM svasya yat ki nchit sthitaM tat sarvvaM nyakShepsIt|
Jer svi ovi metnuše u prilog Bogu od suviška svojega, a ona od sirotinje svoje metnu svu hranu svoju što imaše.
5 apara ncha uttamaprastarairutsR^iShTavyaishcha mandiraM sushobhatetarAM kaishchidityukte sa pratyuvAcha
I kad neki govorahu za crkvu da je ukrašena lijepijem kamenjem i zakladima, reèe:
6 yUyaM yadidaM nichayanaM pashyatha, asya pAShANaikopyanyapAShANopari na sthAsyati, sarvve bhUsAdbhaviShyanti kAloyamAyAti|
Doæi æe dani u koje od svega što vidite neæe ostati ni kamen na kamenu koji se neæe razmetnuti.
7 tadA te paprachChuH, he guro ghaTanedR^ishI kadA bhaviShyati? ghaTanAyA etasyasashchihnaM vA kiM bhaviShyati?
Zapitaše ga pak govoreæi: uèitelju! a kad æe to biti? i kakav je znak kad æe se to dogoditi?
8 tadA sa jagAda, sAvadhAnA bhavata yathA yuShmAkaM bhramaM kopi na janayati, khIShTohamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyeNopasthitaH, teShAM pashchAnmA gachChata|
A on reèe: èuvajte se da vas ne prevare, jer æe mnogi doæi na ime moje govoreæi: ja sam, i vrijeme se približi. Ne idite dakle za njima.
9 yuddhasyopaplavasya cha vArttAM shrutvA mA sha NkadhvaM, yataH prathamam etA ghaTanA avashyaM bhaviShyanti kintu nApAte yugAnto bhaviShyati|
A kad èujete ratove i bune, ne plašite se; jer to sve treba najprije da bude; ali još nije tada pošljedak.
10 apara ncha kathayAmAsa, tadA deshasya vipakShatvena desho rAjyasya vipakShatvena rAjyam utthAsyati,
Tada im reèe: ustaæe narod na narod i carstvo na carstvo;
11 nAnAsthAneShu mahAbhUkampo durbhikShaM mArI cha bhaviShyanti, tathA vyomamaNDalasya bhaya NkaradarshanAnyashcharyyalakShaNAni cha prakAshayiShyante|
I zemlja æe se tresti vrlo po svijetu, i biæe gladi i pomori i strahote i veliki znaci biæe na nebu.
12 kintu sarvvAsAmetAsAM ghaTanAnAM pUrvvaM lokA yuShmAn dhR^itvA tADayiShyanti, bhajanAlaye kArAyA ncha samarpayiShyanti mama nAmakAraNAd yuShmAn bhUpAnAM shAsakAnA ncha sammukhaM neShyanti cha|
A prije svega ovoga metnuæe na vas ruke svoje i goniæe vas i predavati u zbornice i u tamnice; vodiæe vas pred careve i kraljeve imena mojega radi.
13 sAkShyArtham etAni yuShmAn prati ghaTiShyante|
A to æe vam se dogoditi za svjedoèanstvo.
14 tadA kimuttaraM vaktavyam etat na chintayiShyAma iti manaHsu nishchitanuta|
Metnite dakle u srca svoja, da se prije ne pripravljate kako æete odgovarati:
15 vipakShA yasmAt kimapyuttaram Apatti ncha karttuM na shakShyanti tAdR^ishaM vAkpaTutvaM j nAna ncha yuShmabhyaM dAsyAmi|
Jer æu vam ja dati usta i premudrost kojoj se neæe moæi protiviti ni odgovoriti svi vaši protivnici.
16 ki ncha yUyaM pitrA mAtrA bhrAtrA bandhunA j nAtyA kuTumbena cha parakareShu samarpayiShyadhve; tataste yuShmAkaM ka nchana ka nchana ghAtayiShyanti|
A predavaæe vas i roditelji i braæa i roðaci i prijatelji; i pobiæe neke od vas.
17 mama nAmnaH kAraNAt sarvvai rmanuShyai ryUyam R^itIyiShyadhve|
I svi æe omrznuti na vas imena mojega radi.
18 kintu yuShmAkaM shiraHkeshaikopi na vinaMkShyati,
I dlaka s glave vaše neæe poginuti.
19 tasmAdeva dhairyyamavalambya svasvaprANAn rakShata|
Trpljenjem svojijem spasavajte duše svoje.
20 apara ncha yirUshAlampuraM sainyaveShTitaM vilokya tasyochChinnatAyAH samayaH samIpa ityavagamiShyatha|
A kad vidite da Jerusalim opkoli vojska onda znajte da se približilo vrijeme da opusti.
21 tadA yihUdAdeshasthA lokAH parvvataM palAyantAM, ye cha nagare tiShThanti te deshAntaraM palAyantA, ye cha grAme tiShThanti te nagaraM na pravishantu,
Tada koji budu u Judeji neka bježe u gore, i koji budu u gradu neka izlaze napolje; i koji su napolju neka ne ulaze u njega:
22 yatastadA samuchitadaNDanAya dharmmapustake yAni sarvvANi likhitAni tAni saphalAni bhaviShyanti|
Jer su ovo dani osvete, da se izvrši sve što je napisano.
23 kintu yA yAstadA garbhavatyaH stanyadAvyashcha tAmAM durgati rbhaviShyati, yata etAllokAn prati kopo deshe cha viShamadurgati rghaTiShyate|
Ali teško trudnima i dojilicama u te dane! Jer æe biti velika nevolja na zemlji, i gnjev na ovom narodu.
24 vastutastu te kha NgadhAraparivva NgaM lapsyante baddhAH santaH sarvvadesheShu nAyiShyante cha ki nchAnyadeshIyAnAM samayopasthitiparyyantaM yirUshAlampuraM taiH padatalai rdalayiShyate|
I pašæe od oštrica maèa, i odvešæe se u ropstvo po svijem narodima; i Jerusalim æe gaziti neznabošci dok se ne izvrše vremena neznabožaca.
25 sUryyachandranakShatreShu lakShaNAdi bhaviShyanti, bhuvi sarvvadeshIyAnAM duHkhaM chintA cha sindhau vIchInAM tarjanaM garjana ncha bhaviShyanti|
I biæe znaci u suncu i u mjesecu i u zvijezdama; i ljudima na zemlji tuga od smetnje i od huke morske i valova.
26 bhUbhau bhAvighaTanAM chintayitvA manujA bhiyAmR^itakalpA bhaviShyanti, yato vyomamaNDale tejasvino dolAyamAnA bhaviShyanti|
Ljudi æe umirati od straha i od èekanja onoga što ide na zemlju; jer æe se i sile nebeske pokrenuti.
27 tadA parAkrameNA mahAtejasA cha meghArUDhaM manuShyaputram AyAntaM drakShyanti|
I tada æe ugledati sina èovjeèijega gdje ide na oblacima sa silom i slavom velikom.
28 kintvetAsAM ghaTanAnAmArambhe sati yUyaM mastakAnyuttolya UrdadhvaM drakShyatha, yato yuShmAkaM mukteH kAlaH savidho bhaviShyati|
A kad se poène ovo zbivati, gledajte i podignite glave svoje; jer se približuje izbavljenje vaše.
29 tatastenaitadR^iShTAntakathA kathitA, pashyata uDumbarAdivR^ikShANAM
I kaza im prièu: gledajte na smokvu i na sva drveta;
30 navInapatrANi jAtAnIti dR^iShTvA nidAvakAla upasthita iti yathA yUyaM j nAtuM shaknutha,
Kad vidite da veæ potjeraju, sami znate da je blizu ljeto.
31 tathA sarvvAsAmAsAM ghaTanAnAm Arambhe dR^iShTe satIshvarasya rAjatvaM nikaTam ityapi j nAsyatha|
Tako i vi kad vidite ovo da se zbiva, znajte da je blizu carstvo Božije.
32 yuShmAnahaM yathArthaM vadAmi, vidyamAnalokAnAmeShAM gamanAt pUrvvam etAni ghaTiShyante|
Zaista vam kažem da ovaj naraštaj neæe proæi dok se ovo sve ne zbude.
33 nabhobhuvorlopo bhaviShyati mama vAk tu kadApi luptA na bhaviShyati|
Nebo i zemlja proæi æe, a rijeèi moje neæe proæi.
34 ataeva viShamAshanena pAnena cha sAMmArikachintAbhishcha yuShmAkaM chitteShu matteShu taddinam akasmAd yuShmAn prati yathA nopatiShThati tadarthaM sveShu sAvadhAnAstiShThata|
Ali se èuvajte da kako vaša srca ne otežaju žderanjem i pijanstvom i brigama ovoga svijeta, i da vam ovaj dan ne doðe iznenada.
35 pR^ithivIsthasarvvalokAn prati taddinam unmAtha iva upasthAsyati|
Jer æe doæi kao zamka na sve koji žive po svoj zemlji.
36 yathA yUyam etadbhAvighaTanA uttarttuM manujasutasya sammukhe saMsthAtu ncha yogyA bhavatha kAraNAdasmAt sAvadhAnAH santo nirantaraM prArthayadhvaM|
Stražite dakle jednako i molite se Bogu da biste se udostojili uteæi od svega ovoga što æe se zbiti, i stati pred sinom èovjeèijim.
37 apara ncha sa divA mandira upadishya rAchai jaitunAdriM gatvAtiShThat|
I danju uèaše u crkvi, a noæu izlažaše i noæivaše na gori koja se zove Maslinska.
38 tataH pratyUShe lAkAstatkathAM shrotuM mandire tadantikam AgachChan|
I sav narod dolažaše izjutra k njemu u crkvu da ga slušaju.

< lUkaH 21 >