< लूकः 20 >

1 अथैकदा यीशु र्मनिदरे सुसंवादं प्रचारयन् लोकानुपदिशति, एतर्हि प्रधानयाजका अध्यापकाः प्रा न्चश्च तन्निकटमागत्य पप्रच्छुः
И бысть во един от дний онех, учащу Ему люди в церкви и благовествующу, приидоша священницы и книжницы со старцы
2 कयाज् नया त्वं कर्म्माण्येतानि करोषि? को वा त्वामाज् नापयत्? तदस्मान् वद।
и реша к Нему, глаголюще: рцы нам, коею областию сия твориши, или кто есть давый Тебе власть сию?
3 स प्रत्युवाच, तर्हि युष्मानपि कथामेकां पृच्छामि तस्योत्तरं वदत।
Отвещав же рече к ним: вопрошу вы и Аз единаго словесе, и рцыте Ми:
4 योहनो मज्जनम् ईश्वरस्य मानुषाणां वाज् नातो जातं?
крещение Иоанново с небесе ли бе, или от человек?
5 ततस्ते मिथो विविच्य जगदुः, यदीश्वरस्य वदामस्तर्हि तं कुतो न प्रत्यैत स इति वक्ष्यति।
Они же помышляху в себе, глаголюще, яко аще речем: с небесе, речет: почто убо не веровасте ему?
6 यदि मनुष्यस्येति वदामस्तर्हि सर्व्वे लोका अस्मान् पाषाणइ र्हनिष्यन्ति यतो योहन् भविष्यद्वादीति सर्व्वे दृढं जानन्ति।
Аще ли же речем: от человек, вси людие камением побиют ны: известно бо бе о Иоанне, яко пророк бе.
7 अतएव ते प्रत्यूचुः कस्याज् नया जातम् इति वक्तुं न शक्नुमः।
И отвещаша: не вемы откуду.
8 तदा यीशुरवदत् तर्हि कयाज् नया कर्म्माण्येताति करोमीति च युष्मान् न वक्ष्यामि।
Иисус же рече им: ни Аз глаголю вам, коею областию сия творю.
9 अथ लोकानां साक्षात् स इमां दृष्टान्तकथां वक्तुमारेभे, कश्चिद् द्राक्षाक्षेत्रं कृत्वा तत् क्षेत्रं कृषीवलानां हस्तेषु समर्प्य बहुकालार्थं दूरदेशं जगाम।
Начат же к людем глаголати притчу сию: человек некий насади виноград, и вдаде его делателем, и отиде на лета многа:
10 अथ फलकाले फलानि ग्रहीतु कृषीवलानां समीपे दासं प्राहिणोत् किन्तु कृषीवलास्तं प्रहृत्य रिक्तहस्तं विससर्जुः।
и во время посла к делателем раба, да от плода винограда дадут ему: делатели же бивше его, послаша тща.
11 ततः सोधिपतिः पुनरन्यं दासं प्रेषयामास, ते तमपि प्रहृत्य कुव्यवहृत्य रिक्तहस्तं विससृजुः।
И приложи послати другаго раба: они же и того бивше и досадивше (ему), послаша тща.
12 ततः स तृतीयवारम् अन्यं प्राहिणोत् ते तमपि क्षता ण्गं कृत्वा बहि र्निचिक्षिपुः।
И приложи послати третияго: они же и того уязвльше изгнаша.
13 तदा क्षेत्रपति र्विचारयामास, ममेदानीं किं कर्त्तव्यं? मम प्रिये पुत्रे प्रहिते ते तमवश्यं दृष्ट्वा समादरिष्यन्ते।
Рече же господин винограда: что сотворю? Послю сына моего возлюбленнаго, еда како, его видевше, усрамятся.
14 किन्तु कृषीवलास्तं निरीक्ष्य परस्परं विविच्य प्रोचुः, अयमुत्तराधिकारी आगच्छतैनं हन्मस्ततोधिकारोस्माकं भविष्यति।
Видевше же его делателе, мышляху в себе, глаголюще: сей есть наследник: приидите, убием его, да наше будет достояние.
15 ततस्ते तं क्षेत्राद् बहि र्निपात्य जघ्नुस्तस्मात् स क्षेत्रपतिस्तान् प्रति किं करिष्यति?
И изведше его вон из винограда, убиша. Что убо сотворит им господин винограда?
16 स आगत्य तान् कृषीवलान् हत्वा परेषां हस्तेषु तत्क्षेत्रं समर्पयिष्यति; इति कथां श्रुत्वा ते. अवदन् एतादृशी घटना न भवतु।
Приидет и погубит делатели сия и вдаст виноград инем. Слышавше же рекоша: да не будет.
17 किन्तु यीशुस्तानवलोक्य जगाद, तर्हि, स्थपतयः करिष्यन्ति ग्रावाणं यन्तु तुच्छकं। प्रधानप्रस्तरः कोणे स एव हि भविष्यति। एतस्य शास्त्रीयवचनस्य किं तात्पर्य्यं?
Он же воззрев на них, рече: что убо писаное сие: камень, егоже небрегоша зиждущии, сей бысть во главу угла?
18 अपरं तत्पाषाणोपरि यः पतिष्यति स भंक्ष्यते किन्तु यस्योपरि स पाषाणः पतिष्यति स तेन धूलिवच् चूर्णीभविष्यति।
Всяк падый на камени том, сокрушится: а на немже падет, стрыет его.
19 सोस्माकं विरुद्धं दृष्टान्तमिमं कथितवान् इति j नात्वा प्रधानयाजका अध्यापकाश्च तदैव तं धर्तुं ववा न्छुः किन्तु लोकेभ्यो बिभ्युः।
И взыскаша архиерее и книжницы возложити Нань руце в той час и убояшася народа: разумеша бо, яко к ним притчу сию рече.
20 अतएव तं प्रति सतर्काः सन्तः कथं तद्वाक्यदोषं धृत्वा तं देशाधिपस्य साधुवेशधारिणश्चरान् तस्य समीपे प्रेषयामासुः।
И наблюдше послаша лаятели, притворяющих себе праведники быти: да имут Его в словеси, во еже предати Его началству и области игемонове.
21 तदा ते तं पप्रच्छुः, हे उपदेशक भवान् यथार्थं कथयन् उपदिशति, कमप्यनपेक्ष्य सत्यत्वेनैश्वरं मार्गमुपदिशति, वयमेतज्जानीमः।
И вопросиша Его, глаголюще: Учителю, вемы, яко право глаголеши и учиши, и не на лица зриши, но воистинну пути Божию учиши:
22 कैसरराजाय करोस्माभि र्देयो न वा?
достоит ли нам кесареви дань даяти, или ни?
23 स तेषां व न्चनं j नात्वावदत् कुतो मां परीक्षध्वे? मां मुद्रामेकं दर्शयत।
Разумев же их лукавство, рече к ним: что Мя искушаете?
24 इह लिखिता मूर्तिरियं नाम च कस्य? ते. अवदन् कैसरस्य।
Покажите Ми цату: чий имать образ и надписание? Отвещавше же рекоша: кесарев.
25 तदा स उवाच, तर्हि कैसरस्य द्रव्यं कैसराय दत्त; ईश्वरस्य तु द्रव्यमीश्वराय दत्त।
Он же рече им: воздадите убо, яже кесарева, кесареви, и яже Божия, Богови.
26 तस्माल्लोकानां साक्षात् तत्कथायाः कमपि दोषं धर्तुमप्राप्य ते तस्योत्तराद् आश्चर्य्यं मन्यमाना मौनिनस्तस्थुः।
И не могоша зазрети глаголгола Его пред людьми: и дивишася о ответе Его и умолчаша.
27 अपर न्च श्मशानादुत्थानान ण्गीकारिणां सिदूकिनां कियन्तो जना आगत्य तं पप्रच्छुः,
Приступиша же нецыи от саддукей, глаголющии воскресению не быти, вопрошаху Его,
28 हे उपदेशक शास्त्रे मूसा अस्मान् प्रतीति लिलेख यस्य भ्राता भार्य्यायां सत्यां निःसन्तानो म्रियते स तज्जायां विवह्य तद्वंशम् उत्पादयिष्यति।
глаголюще: Учителю, Моисей написа нам: аще кому брат умрет имый жену, и той безчаден умрет, да брат его поймет жену и возставит семя брату своему:
29 तथाच केचित् सप्त भ्रातर आसन् तेषां ज्येष्ठो भ्राता विवह्य निरपत्यः प्राणान् जहौ।
седмь убо братий бе: и первый поят жену, умре безчаден:
30 अथ द्वितीयस्तस्य जायां विवह्य निरपत्यः सन् ममार। तृतीयश्च तामेव व्युवाह;
и поят вторый жену, и той умре безчаден:
31 इत्थं सप्त भ्रातरस्तामेव विवह्य निरपत्याः सन्तो मम्रुः।
и третий поят ю: такожде же и вси седмь: и не оставиша чад и умроша:
32 शेषे सा स्त्री च ममार।
послежде же всех умре и жена:
33 अतएव श्मशानादुत्थानकाले तेषां सप्तजनानां कस्य सा भार्य्या भविष्यति? यतः सा तेषां सप्तानामेव भार्य्यासीत्।
в воскресение убо, котораго их будет жена? Седмь бо имеша ю жену.
34 तदा यीशुः प्रत्युवाच, एतस्य जगतो लोका विवहन्ति वाग्दत्ताश्च भवन्ति (aiōn g165)
И отвещав рече им Иисус: сынове века сего женятся и посягают: (aiōn g165)
35 किन्तु ये तज्जगत्प्राप्तियोग्यत्वेन गणितां भविष्यन्ति श्मशानाच्चोत्थास्यन्ति ते न विवहन्ति वाग्दत्ताश्च न भवन्ति, (aiōn g165)
а сподобльшиися век он улучити и воскресение, еже от мертвых, ни женятся, ни посягают: (aiōn g165)
36 ते पुन र्न म्रियन्ते किन्तु श्मशानादुत्थापिताः सन्त ईश्वरस्य सन्तानाः स्वर्गीयदूतानां सदृशाश्च भवन्ति।
ни умрети бо ктому могут: равни бо суть Ангелом и сынове суть Божии, воскресения сынове суще:
37 अधिकन्तु मूसाः स्तम्बोपाख्याने परमेश्वर ईब्राहीम ईश्वर इशाक ईश्वरो याकूबश्चेश्वर इत्युक्त्वा मृतानां श्मशानाद् उत्थानस्य प्रमाणं लिलेख।
а яко востают мертвии, и Моисей сказа при купине, якоже глаголет Господа Бога Авраамля и Бога Исаакова и Бога Иаковля:
38 अतएव य ईश्वरः स मृतानां प्रभु र्न किन्तु जीवतामेव प्रभुः, तन्निकटे सर्व्वे जीवन्तः सन्ति।
Бог же несть мертвых, но живых: вси бо Тому живи суть.
39 इति श्रुत्वा कियन्तोध्यापका ऊचुः, हे उपदेशक भवान् भद्रं प्रत्युक्तवान्।
Отвещавше же нецыи от книжник рекоша: Учителю, добре рекл еси.
40 इतः परं तं किमपि प्रष्टं तेषां प्रगल्भता नाभूत्।
Ктому же не смеяху Его вопросити ничесоже. Рече же к ним:
41 पश्चात् स तान् उवाच, यः ख्रीष्टः स दायूदः सन्तान एतां कथां लोकाः कथं कथयन्ति?
како глаголют Христа Сына Давидова быти?
42 यतः मम प्रभुमिदं वाक्यमवदत् परमेश्वरः। तव शत्रूनहं यावत् पादपीठं करोमि न। तावत् कालं मदीये त्वं दक्षपार्श्व उपाविश।
Сам бо Давид глаголет в книзе псаломстей: рече Господь Господеви моему: седи о десную Мене,
43 इति कथां दायूद् स्वयं गीतग्रन्थे. अवदत्।
дондеже положу враги Твоя подножие ногама Твоима.
44 अतएव यदि दायूद् तं प्रभुं वदति, तर्हि स कथं तस्य सन्तानो भवति?
Давид убо Господа Его нарицает, и како Сын ему есть?
45 पश्चाद् यीशुः सर्व्वजनानां कर्णगोचरे शिष्यानुवाच,
Слышащым же всем людем, рече учеником Своим:
46 ये. अध्यापका दीर्घपरिच्छदं परिधाय भ्रमन्ति, हट्टापणयो र्नमस्कारे भजनगेहस्य प्रोच्चासने भोजनगृहस्य प्रधानस्थाने च प्रीयन्ते
внемлите себе от книжник хотящих ходити во одеждах и любящих целования на торжищих и председания на сонмищих и преждевозлежания на вечерях:
47 विधवानां सर्व्वस्वं ग्रसित्वा छलेन दीर्घकालं प्रार्थयन्ते च तेषु सावधाना भवत, तेषामुग्रदण्डो भविष्यति।
иже снедают домы вдовиц и виною далече молятся: сии приимут лишше осуждение.

< लूकः 20 >