< lUkaH 20 >

1 athaikadA yIshu rmanidare susaMvAdaM prachArayan lokAnupadishati, etarhi pradhAnayAjakA adhyApakAH prA nchashcha tannikaTamAgatya paprachChuH
I kad on u jedan od onijeh dana uèaše narod u crkvi i propovijedaše jevanðelje, doðoše glavari sveštenièki i književnici sa starješinama,
2 kayAj nayA tvaM karmmANyetAni karoShi? ko vA tvAmAj nApayat? tadasmAn vada|
I rekoše mu govoreæi: kaži nam kakvom vlasti to èiniš? Ili ko ti je dao vlast tu?
3 sa pratyuvAcha, tarhi yuShmAnapi kathAmekAM pR^ichChAmi tasyottaraM vadata|
A on odgovarajuæi reèe im: i ja æu vas upitati jednu rijeè, i kažite mi:
4 yohano majjanam Ishvarasya mAnuShANAM vAj nAto jAtaM?
Krštenje Jovanovo ili bi s neba ili od ljudi?
5 tataste mitho vivichya jagaduH, yadIshvarasya vadAmastarhi taM kuto na pratyaita sa iti vakShyati|
A oni pomišljahu u sebi govoreæi: ako reèemo s neba, reæi æe: zašto mu dakle ne vjerovaste?
6 yadi manuShyasyeti vadAmastarhi sarvve lokA asmAn pAShANai rhaniShyanti yato yohan bhaviShyadvAdIti sarvve dR^iDhaM jAnanti|
Ako li reèemo: od ljudi, sav æe nas narod pobiti kamenjem; jer svi vjerovahu da Jovan bješe prorok.
7 ataeva te pratyUchuH kasyAj nayA jAtam iti vaktuM na shaknumaH|
I odgovoriše: ne znamo otkuda.
8 tadA yIshuravadat tarhi kayAj nayA karmmANyetAti karomIti cha yuShmAn na vakShyAmi|
A Isus im reèe: ni ja vama neæu kazati kakvom vlasti ovo èinim.
9 atha lokAnAM sAkShAt sa imAM dR^iShTAntakathAM vaktumArebhe, kashchid drAkShAkShetraM kR^itvA tat kShetraM kR^iShIvalAnAM hasteShu samarpya bahukAlArthaM dUradeshaM jagAma|
A narodu poèe kazivati prièu ovu: jedan èovjek posadi vinograd, i dade ga vinogradarima pa otide na podugo vremena.
10 atha phalakAle phalAni grahItu kR^iShIvalAnAM samIpe dAsaM prAhiNot kintu kR^iShIvalAstaM prahR^itya riktahastaM visasarjuH|
I u vrijeme posla k vinogradarima slugu da mu dadu od roda vinogradskoga; ali vinogradari izbiše ga, i poslaše prazna.
11 tataH sodhipatiH punaranyaM dAsaM preShayAmAsa, te tamapi prahR^itya kuvyavahR^itya riktahastaM visasR^ijuH|
I posla opet drugoga slugu; a oni i onoga izbiše i osramotivši poslaše prazna.
12 tataH sa tR^itIyavAram anyaM prAhiNot te tamapi kShatA NgaM kR^itvA bahi rnichikShipuH|
I posla opet treæega; a oni i onoga raniše, i istjeraše.
13 tadA kShetrapati rvichArayAmAsa, mamedAnIM kiM karttavyaM? mama priye putre prahite te tamavashyaM dR^iShTvA samAdariShyante|
Onda reèe gospodar od vinograda: šta æu èiniti? Da pošljem sina svojega ljubaznoga: eda se kako zastide kad vide njega.
14 kintu kR^iShIvalAstaM nirIkShya parasparaM vivichya prochuH, ayamuttarAdhikArI AgachChatainaM hanmastatodhikArosmAkaM bhaviShyati|
A vinogradari vidjevši njega mišljahu u sebi govoreæi: ovo je našljednik; hodite da ga ubijemo da naše bude dostojanje.
15 tataste taM kShetrAd bahi rnipAtya jaghnustasmAt sa kShetrapatistAn prati kiM kariShyati?
I izvedoše ga napolje iz vinograda i ubiše. Šta æe dakle uèiniti njima gospodar od vinograda?
16 sa Agatya tAn kR^iShIvalAn hatvA pareShAM hasteShu tatkShetraM samarpayiShyati; iti kathAM shrutvA te. avadan etAdR^ishI ghaTanA na bhavatu|
Doæi æe i pogubiæe ove vinogradare, i daæe vinograd drugima. A oni što slušahu rekoše: ne dao Bog!
17 kintu yIshustAnavalokya jagAda, tarhi, sthapatayaH kariShyanti grAvANaM yantu tuchChakaM| pradhAnaprastaraH koNe sa eva hi bhaviShyati| etasya shAstrIyavachanasya kiM tAtparyyaM?
A on pogledavši na njih reèe: šta znaèi dakle ono u pismu: kamen koji odbaciše zidari onaj posta glava od ugla?
18 aparaM tatpAShANopari yaH patiShyati sa bhaMkShyate kintu yasyopari sa pAShANaH patiShyati sa tena dhUlivach chUrNIbhaviShyati|
Svaki koji padne na taj kamen razbiæe se; a na koga on padne satræe ga.
19 sosmAkaM viruddhaM dR^iShTAntamimaM kathitavAn iti j nAtvA pradhAnayAjakA adhyApakAshcha tadaiva taM dhartuM vavA nChuH kintu lokebhyo bibhyuH|
I gledahu glavari sveštenièki i književnici u onaj èas da dignu ruke na nj; ali se pobojaše naroda, jer razumješe da njima ovu prièu kaza.
20 ataeva taM prati satarkAH santaH kathaM tadvAkyadoShaM dhR^itvA taM deshAdhipasya sAdhuveshadhAriNashcharAn tasya samIpe preShayAmAsuH|
I pažahu na njega, i poslaše vrebaèe, koji se graðahu kao da su pobožni: ne bi li ga uhvatili u rijeèi da ga predadu poglavarima i vlasti sudijnoj.
21 tadA te taM paprachChuH, he upadeshaka bhavAn yathArthaM kathayan upadishati, kamapyanapekShya satyatvenaishvaraM mArgamupadishati, vayametajjAnImaH|
I upitaše ga govoreæi: uèitelju! znamo da pravo govoriš i uèiš, i ne gledaš ko je ko, nego zaista uèiš putu Božijemu:
22 kaisararAjAya karosmAbhi rdeyo na vA?
Treba li nam æesaru davati haraè, ili ne?
23 sa teShAM va nchanaM j nAtvAvadat kuto mAM parIkShadhve? mAM mudrAmekaM darshayata|
A on razumjevši njihovo lukavstvo reèe im: šta me kušate?
24 iha likhitA mUrtiriyaM nAma cha kasya? te. avadan kaisarasya|
Pokažite mi dinar; èij je na njemu obraz i natpis? A oni odgovarajuæi rekoše: æesarev.
25 tadA sa uvAcha, tarhi kaisarasya dravyaM kaisarAya datta; Ishvarasya tu dravyamIshvarAya datta|
A on im reèe: podajte dakle što je æesarevo æesaru, a što je Božije Bogu.
26 tasmAllokAnAM sAkShAt tatkathAyAH kamapi doShaM dhartumaprApya te tasyottarAd AshcharyyaM manyamAnA mauninastasthuH|
I ne mogoše rijeèi njegove pokuditi pred narodom; i diviše se odgovoru njegovu, i umukoše.
27 apara ncha shmashAnAdutthAnAna NgIkAriNAM sidUkinAM kiyanto janA Agatya taM paprachChuH,
A pristupiše neki od sadukeja koji kažu da nema vaskrsenija, i pitahu ga
28 he upadeshaka shAstre mUsA asmAn pratIti lilekha yasya bhrAtA bhAryyAyAM satyAM niHsantAno mriyate sa tajjAyAM vivahya tadvaMsham utpAdayiShyati|
Govoreæi: uèitelju! Mojsije nam napisa: ako kome umre brat koji ima ženu, i umre bez djece, da brat njegov uzme ženu, i da podigne sjeme bratu svojemu.
29 tathAcha kechit sapta bhrAtara Asan teShAM jyeShTho bhrAtA vivahya nirapatyaH prANAn jahau|
Bijaše sedam braæe, i prvi uze ženu, i umrije bez djece;
30 atha dvitIyastasya jAyAM vivahya nirapatyaH san mamAra| tR^itIyashcha tAmeva vyuvAha;
I uze drugi ženu, i on umrije bez djece;
31 itthaM sapta bhrAtarastAmeva vivahya nirapatyAH santo mamruH|
I treæi je uze; a tako i svi sedam; i ne ostaviše djece, i pomriješe;
32 sheShe sA strI cha mamAra|
A poslije sviju umrije i žena.
33 ataeva shmashAnAdutthAnakAle teShAM saptajanAnAM kasya sA bhAryyA bhaviShyati? yataH sA teShAM saptAnAmeva bhAryyAsIt|
O vaskrseniju dakle koga æe od njih biti žena? jer je ona sedmorici bila žena.
34 tadA yIshuH pratyuvAcha, etasya jagato lokA vivahanti vAgdattAshcha bhavanti (aiōn g165)
I odgovarajuæi Isus reèe im: djeca ovoga svijeta žene se i udaju; (aiōn g165)
35 kintu ye tajjagatprAptiyogyatvena gaNitAM bhaviShyanti shmashAnAchchotthAsyanti te na vivahanti vAgdattAshcha na bhavanti, (aiōn g165)
A koji se udostoje dobiti onaj svijet i vaskrsenije iz mrtvijeh niti æe se ženiti ni udavati; (aiōn g165)
36 te puna rna mriyante kintu shmashAnAdutthApitAH santa Ishvarasya santAnAH svargIyadUtAnAM sadR^ishAshcha bhavanti|
Jer više ne mogu umrijeti; jer su kao anðeli; i sinovi su Božiji kad su sinovi vaskrsenija.
37 adhikantu mUsAH stambopAkhyAne parameshvara IbrAhIma Ishvara ishAka Ishvaro yAkUbashcheshvara ityuktvA mR^itAnAM shmashAnAd utthAnasya pramANaM lilekha|
A da mrtvi ustaju, i Mojsije pokaza kod kupine gdje naziva Gospoda Boga Avraamova i Boga Isakova i Boga Jakovljeva.
38 ataeva ya IshvaraH sa mR^itAnAM prabhu rna kintu jIvatAmeva prabhuH, tannikaTe sarvve jIvantaH santi|
A Bog nije Bog mrtvijeh nego živijeh; jer su njemu svi živi.
39 iti shrutvA kiyantodhyApakA UchuH, he upadeshaka bhavAn bhadraM pratyuktavAn|
A neki od književnika odgovarajuæi rekoše: uèitelju! dobro si kazao.
40 itaH paraM taM kimapi praShTaM teShAM pragalbhatA nAbhUt|
I veæ ne smijahu ništa da ga zapitaju. A on im reèe:
41 pashchAt sa tAn uvAcha, yaH khrIShTaH sa dAyUdaH santAna etAM kathAM lokAH kathaM kathayanti?
Kako govore da je Hristos sin Davidov?
42 yataH mama prabhumidaM vAkyamavadat parameshvaraH| tava shatrUnahaM yAvat pAdapIThaM karomi na| tAvat kAlaM madIye tvaM dakShapArshva upAvisha|
Kad sam David govori u psaltiru: reèe Gospod Gospodu mojemu: sjedi meni s desne strane,
43 iti kathAM dAyUd svayaM gItagranthe. avadat|
Dok položim neprijatelje tvoje podnožje nogama tvojima.
44 ataeva yadi dAyUd taM prabhuM vadati, tarhi sa kathaM tasya santAno bhavati?
David dakle njega naziva Gospodom; pa kako mu je sin?
45 pashchAd yIshuH sarvvajanAnAM karNagochare shiShyAnuvAcha,
A kad sav narod slušaše, reèe uèenicima svojijem:
46 ye. adhyApakA dIrghaparichChadaM paridhAya bhramanti, haTTApaNayo rnamaskAre bhajanagehasya prochchAsane bhojanagR^ihasya pradhAnasthAne cha prIyante
Èuvajte se od književnika, koji hoæe da idu u dugaèkijem haljinama, i traže da im se klanja po ulicama, i prvijeh mjesta po zbornicama, i zaèelja na gozbama;
47 vidhavAnAM sarvvasvaM grasitvA Chalena dIrghakAlaM prArthayante cha teShu sAvadhAnA bhavata, teShAmugradaNDo bhaviShyati|
Koji jedu kuæe udovièke, i lažno se mole Bogu dugo. Oni æe još veæma biti osuðeni.

< lUkaH 20 >