< लूकः 20 >

1 अथैकदा यीशु र्मनिदरे सुसंवादं प्रचारयन् लोकानुपदिशति, एतर्हि प्रधानयाजका अध्यापकाः प्रा न्चश्च तन्निकटमागत्य पप्रच्छुः
اَتھَیکَدا یِیشُ رْمَنِدَرے سُسَںوادَں پْرَچارَیَنْ لوکانُپَدِشَتِ، ایتَرْہِ پْرَدھانَیاجَکا اَدھْیاپَکاح پْرانْچَشْچَ تَنِّکَٹَماگَتْیَ پَپْرَچّھُح
2 कयाज् नया त्वं कर्म्माण्येतानि करोषि? को वा त्वामाज् नापयत्? तदस्मान् वद।
کَیاجْنَیا تْوَں کَرْمّانْییتانِ کَروشِ؟ کو وا تْواماجْناپَیَتْ؟ تَدَسْمانْ وَدَ۔
3 स प्रत्युवाच, तर्हि युष्मानपि कथामेकां पृच्छामि तस्योत्तरं वदत।
سَ پْرَتْیُواچَ، تَرْہِ یُشْمانَپِ کَتھامیکاں پرِچّھامِ تَسْیوتَّرَں وَدَتَ۔
4 योहनो मज्जनम् ईश्वरस्य मानुषाणां वाज् नातो जातं?
یوہَنو مَجَّنَمْ اِیشْوَرَسْیَ مانُشاناں واجْناتو جاتَں؟
5 ततस्ते मिथो विविच्य जगदुः, यदीश्वरस्य वदामस्तर्हि तं कुतो न प्रत्यैत स इति वक्ष्यति।
تَتَسْتے مِتھو وِوِچْیَ جَگَدُح، یَدِیشْوَرَسْیَ وَدامَسْتَرْہِ تَں کُتو نَ پْرَتْیَیتَ سَ اِتِ وَکْشْیَتِ۔
6 यदि मनुष्यस्येति वदामस्तर्हि सर्व्वे लोका अस्मान् पाषाणइ र्हनिष्यन्ति यतो योहन् भविष्यद्वादीति सर्व्वे दृढं जानन्ति।
یَدِ مَنُشْیَسْییتِ وَدامَسْتَرْہِ سَرْوّے لوکا اَسْمانْ پاشانَے رْہَنِشْیَنْتِ یَتو یوہَنْ بھَوِشْیَدْوادِیتِ سَرْوّے درِڈھَں جانَنْتِ۔
7 अतएव ते प्रत्यूचुः कस्याज् नया जातम् इति वक्तुं न शक्नुमः।
اَتَایوَ تے پْرَتْیُوچُح کَسْیاجْنَیا جاتَمْ اِتِ وَکْتُں نَ شَکْنُمَح۔
8 तदा यीशुरवदत् तर्हि कयाज् नया कर्म्माण्येताति करोमीति च युष्मान् न वक्ष्यामि।
تَدا یِیشُرَوَدَتْ تَرْہِ کَیاجْنَیا کَرْمّانْییتاتِ کَرومِیتِ چَ یُشْمانْ نَ وَکْشْیامِ۔
9 अथ लोकानां साक्षात् स इमां दृष्टान्तकथां वक्तुमारेभे, कश्चिद् द्राक्षाक्षेत्रं कृत्वा तत् क्षेत्रं कृषीवलानां हस्तेषु समर्प्य बहुकालार्थं दूरदेशं जगाम।
اَتھَ لوکاناں ساکْشاتْ سَ اِماں درِشْٹانْتَکَتھاں وَکْتُماریبھے، کَشْچِدْ دْراکْشاکْشیتْرَں کرِتْوا تَتْ کْشیتْرَں کرِشِیوَلاناں ہَسْتیشُ سَمَرْپْیَ بَہُکالارْتھَں دُورَدیشَں جَگامَ۔
10 अथ फलकाले फलानि ग्रहीतु कृषीवलानां समीपे दासं प्राहिणोत् किन्तु कृषीवलास्तं प्रहृत्य रिक्तहस्तं विससर्जुः।
اَتھَ پھَلَکالے پھَلانِ گْرَہِیتُ کرِشِیوَلاناں سَمِیپے داسَں پْراہِنوتْ کِنْتُ کرِشِیوَلاسْتَں پْرَہرِتْیَ رِکْتَہَسْتَں وِسَسَرْجُح۔
11 ततः सोधिपतिः पुनरन्यं दासं प्रेषयामास, ते तमपि प्रहृत्य कुव्यवहृत्य रिक्तहस्तं विससृजुः।
تَتَح سودھِپَتِح پُنَرَنْیَں داسَں پْریشَیاماسَ، تے تَمَپِ پْرَہرِتْیَ کُوْیَوَہرِتْیَ رِکْتَہَسْتَں وِسَسرِجُح۔
12 ततः स तृतीयवारम् अन्यं प्राहिणोत् ते तमपि क्षता ण्गं कृत्वा बहि र्निचिक्षिपुः।
تَتَح سَ ترِتِییَوارَمْ اَنْیَں پْراہِنوتْ تے تَمَپِ کْشَتانْگَں کرِتْوا بَہِ رْنِچِکْشِپُح۔
13 तदा क्षेत्रपति र्विचारयामास, ममेदानीं किं कर्त्तव्यं? मम प्रिये पुत्रे प्रहिते ते तमवश्यं दृष्ट्वा समादरिष्यन्ते।
تَدا کْشیتْرَپَتِ رْوِچارَیاماسَ، مَمیدانِیں کِں کَرْتَّوْیَں؟ مَمَ پْرِیے پُتْرے پْرَہِتے تے تَمَوَشْیَں درِشْٹْوا سَمادَرِشْیَنْتے۔
14 किन्तु कृषीवलास्तं निरीक्ष्य परस्परं विविच्य प्रोचुः, अयमुत्तराधिकारी आगच्छतैनं हन्मस्ततोधिकारोस्माकं भविष्यति।
کِنْتُ کرِشِیوَلاسْتَں نِرِیکْشْیَ پَرَسْپَرَں وِوِچْیَ پْروچُح، اَیَمُتَّرادھِکارِی آگَچّھَتَینَں ہَنْمَسْتَتودھِکاروسْماکَں بھَوِشْیَتِ۔
15 ततस्ते तं क्षेत्राद् बहि र्निपात्य जघ्नुस्तस्मात् स क्षेत्रपतिस्तान् प्रति किं करिष्यति?
تَتَسْتے تَں کْشیتْرادْ بَہِ رْنِپاتْیَ جَگھْنُسْتَسْماتْ سَ کْشیتْرَپَتِسْتانْ پْرَتِ کِں کَرِشْیَتِ؟
16 स आगत्य तान् कृषीवलान् हत्वा परेषां हस्तेषु तत्क्षेत्रं समर्पयिष्यति; इति कथां श्रुत्वा ते. अवदन् एतादृशी घटना न भवतु।
سَ آگَتْیَ تانْ کرِشِیوَلانْ ہَتْوا پَریشاں ہَسْتیشُ تَتْکْشیتْرَں سَمَرْپَیِشْیَتِ؛ اِتِ کَتھاں شْرُتْوا تے وَدَنْ ایتادرِشِی گھَٹَنا نَ بھَوَتُ۔
17 किन्तु यीशुस्तानवलोक्य जगाद, तर्हि, स्थपतयः करिष्यन्ति ग्रावाणं यन्तु तुच्छकं। प्रधानप्रस्तरः कोणे स एव हि भविष्यति। एतस्य शास्त्रीयवचनस्य किं तात्पर्य्यं?
کِنْتُ یِیشُسْتانَوَلوکْیَ جَگادَ، تَرْہِ، سْتھَپَتَیَح کَرِشْیَنْتِ گْراوانَں یَنْتُ تُچّھَکَں۔ پْرَدھانَپْرَسْتَرَح کونے سَ ایوَ ہِ بھَوِشْیَتِ۔ ایتَسْیَ شاسْتْرِییَوَچَنَسْیَ کِں تاتْپَرْیَّں؟
18 अपरं तत्पाषाणोपरि यः पतिष्यति स भंक्ष्यते किन्तु यस्योपरि स पाषाणः पतिष्यति स तेन धूलिवच् चूर्णीभविष्यति।
اَپَرَں تَتْپاشانوپَرِ یَح پَتِشْیَتِ سَ بھَںکْشْیَتے کِنْتُ یَسْیوپَرِ سَ پاشانَح پَتِشْیَتِ سَ تینَ دھُولِوَچْ چُورْنِیبھَوِشْیَتِ۔
19 सोस्माकं विरुद्धं दृष्टान्तमिमं कथितवान् इति j नात्वा प्रधानयाजका अध्यापकाश्च तदैव तं धर्तुं ववा न्छुः किन्तु लोकेभ्यो बिभ्युः।
سوسْماکَں وِرُدّھَں درِشْٹانْتَمِمَں کَتھِتَوانْ اِتِ جْناتْوا پْرَدھانَیاجَکا اَدھْیاپَکاشْچَ تَدَیوَ تَں دھَرْتُں وَوانْچھُح کِنْتُ لوکیبھْیو بِبھْیُح۔
20 अतएव तं प्रति सतर्काः सन्तः कथं तद्वाक्यदोषं धृत्वा तं देशाधिपस्य साधुवेशधारिणश्चरान् तस्य समीपे प्रेषयामासुः।
اَتَایوَ تَں پْرَتِ سَتَرْکاح سَنْتَح کَتھَں تَدْواکْیَدوشَں دھرِتْوا تَں دیشادھِپَسْیَ سادھُویشَدھارِنَشْچَرانْ تَسْیَ سَمِیپے پْریشَیاماسُح۔
21 तदा ते तं पप्रच्छुः, हे उपदेशक भवान् यथार्थं कथयन् उपदिशति, कमप्यनपेक्ष्य सत्यत्वेनैश्वरं मार्गमुपदिशति, वयमेतज्जानीमः।
تَدا تے تَں پَپْرَچّھُح، ہے اُپَدیشَکَ بھَوانْ یَتھارْتھَں کَتھَیَنْ اُپَدِشَتِ، کَمَپْیَنَپیکْشْیَ سَتْیَتْوینَیشْوَرَں مارْگَمُپَدِشَتِ، وَیَمیتَجّانِیمَح۔
22 कैसरराजाय करोस्माभि र्देयो न वा?
کَیسَرَراجایَ کَروسْمابھِ رْدییو نَ وا؟
23 स तेषां व न्चनं j नात्वावदत् कुतो मां परीक्षध्वे? मां मुद्रामेकं दर्शयत।
سَ تیشاں وَنْچَنَں جْناتْواوَدَتْ کُتو ماں پَرِیکْشَدھْوے؟ ماں مُدْرامیکَں دَرْشَیَتَ۔
24 इह लिखिता मूर्तिरियं नाम च कस्य? ते. अवदन् कैसरस्य।
اِہَ لِکھِتا مُورْتِرِیَں نامَ چَ کَسْیَ؟ تےوَدَنْ کَیسَرَسْیَ۔
25 तदा स उवाच, तर्हि कैसरस्य द्रव्यं कैसराय दत्त; ईश्वरस्य तु द्रव्यमीश्वराय दत्त।
تَدا سَ اُواچَ، تَرْہِ کَیسَرَسْیَ دْرَوْیَں کَیسَرایَ دَتَّ؛ اِیشْوَرَسْیَ تُ دْرَوْیَمِیشْوَرایَ دَتَّ۔
26 तस्माल्लोकानां साक्षात् तत्कथायाः कमपि दोषं धर्तुमप्राप्य ते तस्योत्तराद् आश्चर्य्यं मन्यमाना मौनिनस्तस्थुः।
تَسْمالّوکاناں ساکْشاتْ تَتْکَتھایاح کَمَپِ دوشَں دھَرْتُمَپْراپْیَ تے تَسْیوتَّرادْ آشْچَرْیَّں مَنْیَمانا مَونِنَسْتَسْتھُح۔
27 अपर न्च श्मशानादुत्थानान ण्गीकारिणां सिदूकिनां कियन्तो जना आगत्य तं पप्रच्छुः,
اَپَرَنْچَ شْمَشانادُتّھانانَنْگِیکارِناں سِدُوکِناں کِیَنْتو جَنا آگَتْیَ تَں پَپْرَچّھُح،
28 हे उपदेशक शास्त्रे मूसा अस्मान् प्रतीति लिलेख यस्य भ्राता भार्य्यायां सत्यां निःसन्तानो म्रियते स तज्जायां विवह्य तद्वंशम् उत्पादयिष्यति।
ہے اُپَدیشَکَ شاسْتْرے مُوسا اَسْمانْ پْرَتِیتِ لِلیکھَ یَسْیَ بھْراتا بھارْیّایاں سَتْیاں نِحسَنْتانو مْرِیَتے سَ تَجّایاں وِوَہْیَ تَدْوَںشَمْ اُتْپادَیِشْیَتِ۔
29 तथाच केचित् सप्त भ्रातर आसन् तेषां ज्येष्ठो भ्राता विवह्य निरपत्यः प्राणान् जहौ।
تَتھاچَ کیچِتْ سَپْتَ بھْراتَرَ آسَنْ تیشاں جْییشْٹھو بھْراتا وِوَہْیَ نِرَپَتْیَح پْرانانْ جَہَو۔
30 अथ द्वितीयस्तस्य जायां विवह्य निरपत्यः सन् ममार। तृतीयश्च तामेव व्युवाह;
اَتھَ دْوِتِییَسْتَسْیَ جایاں وِوَہْیَ نِرَپَتْیَح سَنْ مَمارَ۔ ترِتِییَشْچَ تامیوَ وْیُواہَ؛
31 इत्थं सप्त भ्रातरस्तामेव विवह्य निरपत्याः सन्तो मम्रुः।
اِتّھَں سَپْتَ بھْراتَرَسْتامیوَ وِوَہْیَ نِرَپَتْیاح سَنْتو مَمْرُح۔
32 शेषे सा स्त्री च ममार।
شیشے سا سْتْرِی چَ مَمارَ۔
33 अतएव श्मशानादुत्थानकाले तेषां सप्तजनानां कस्य सा भार्य्या भविष्यति? यतः सा तेषां सप्तानामेव भार्य्यासीत्।
اَتَایوَ شْمَشانادُتّھانَکالے تیشاں سَپْتَجَناناں کَسْیَ سا بھارْیّا بھَوِشْیَتِ؟ یَتَح سا تیشاں سَپْتانامیوَ بھارْیّاسِیتْ۔
34 तदा यीशुः प्रत्युवाच, एतस्य जगतो लोका विवहन्ति वाग्दत्ताश्च भवन्ति (aiōn g165)
تَدا یِیشُح پْرَتْیُواچَ، ایتَسْیَ جَگَتو لوکا وِوَہَنْتِ واگْدَتّاشْچَ بھَوَنْتِ (aiōn g165)
35 किन्तु ये तज्जगत्प्राप्तियोग्यत्वेन गणितां भविष्यन्ति श्मशानाच्चोत्थास्यन्ति ते न विवहन्ति वाग्दत्ताश्च न भवन्ति, (aiōn g165)
کِنْتُ یے تَجَّگَتْپْراپْتِیوگْیَتْوینَ گَنِتاں بھَوِشْیَنْتِ شْمَشاناچّوتّھاسْیَنْتِ تے نَ وِوَہَنْتِ واگْدَتّاشْچَ نَ بھَوَنْتِ، (aiōn g165)
36 ते पुन र्न म्रियन्ते किन्तु श्मशानादुत्थापिताः सन्त ईश्वरस्य सन्तानाः स्वर्गीयदूतानां सदृशाश्च भवन्ति।
تے پُنَ رْنَ مْرِیَنْتے کِنْتُ شْمَشانادُتّھاپِتاح سَنْتَ اِیشْوَرَسْیَ سَنْتاناح سْوَرْگِییَدُوتاناں سَدرِشاشْچَ بھَوَنْتِ۔
37 अधिकन्तु मूसाः स्तम्बोपाख्याने परमेश्वर ईब्राहीम ईश्वर इशाक ईश्वरो याकूबश्चेश्वर इत्युक्त्वा मृतानां श्मशानाद् उत्थानस्य प्रमाणं लिलेख।
اَدھِکَنْتُ مُوساح سْتَمْبوپاکھْیانے پَرَمیشْوَرَ اِیبْراہِیمَ اِیشْوَرَ اِسْہاکَ اِیشْوَرو یاکُوبَشْچیشْوَرَ اِتْیُکْتْوا مرِتاناں شْمَشانادْ اُتّھانَسْیَ پْرَمانَں لِلیکھَ۔
38 अतएव य ईश्वरः स मृतानां प्रभु र्न किन्तु जीवतामेव प्रभुः, तन्निकटे सर्व्वे जीवन्तः सन्ति।
اَتَایوَ یَ اِیشْوَرَح سَ مرِتاناں پْرَبھُ رْنَ کِنْتُ جِیوَتامیوَ پْرَبھُح، تَنِّکَٹے سَرْوّے جِیوَنْتَح سَنْتِ۔
39 इति श्रुत्वा कियन्तोध्यापका ऊचुः, हे उपदेशक भवान् भद्रं प्रत्युक्तवान्।
اِتِ شْرُتْوا کِیَنْتودھْیاپَکا اُوچُح، ہے اُپَدیشَکَ بھَوانْ بھَدْرَں پْرَتْیُکْتَوانْ۔
40 इतः परं तं किमपि प्रष्टं तेषां प्रगल्भता नाभूत्।
اِتَح پَرَں تَں کِمَپِ پْرَشْٹَں تیشاں پْرَگَلْبھَتا نابھُوتْ۔
41 पश्चात् स तान् उवाच, यः ख्रीष्टः स दायूदः सन्तान एतां कथां लोकाः कथं कथयन्ति?
پَشْچاتْ سَ تانْ اُواچَ، یَح کھْرِیشْٹَح سَ دایُودَح سَنْتانَ ایتاں کَتھاں لوکاح کَتھَں کَتھَیَنْتِ؟
42 यतः मम प्रभुमिदं वाक्यमवदत् परमेश्वरः। तव शत्रूनहं यावत् पादपीठं करोमि न। तावत् कालं मदीये त्वं दक्षपार्श्व उपाविश।
یَتَح مَمَ پْرَبھُمِدَں واکْیَمَوَدَتْ پَرَمیشْوَرَح۔ تَوَ شَتْرُونَہَں یاوَتْ پادَپِیٹھَں کَرومِ نَ۔ تاوَتْ کالَں مَدِییے تْوَں دَکْشَپارْشْوَ اُپاوِشَ۔
43 इति कथां दायूद् स्वयं गीतग्रन्थे. अवदत्।
اِتِ کَتھاں دایُودْ سْوَیَں گِیتَگْرَنْتھےوَدَتْ۔
44 अतएव यदि दायूद् तं प्रभुं वदति, तर्हि स कथं तस्य सन्तानो भवति?
اَتَایوَ یَدِ دایُودْ تَں پْرَبھُں وَدَتِ، تَرْہِ سَ کَتھَں تَسْیَ سَنْتانو بھَوَتِ؟
45 पश्चाद् यीशुः सर्व्वजनानां कर्णगोचरे शिष्यानुवाच,
پَشْچادْ یِیشُح سَرْوَّجَناناں کَرْنَگوچَرے شِشْیانُواچَ،
46 ये. अध्यापका दीर्घपरिच्छदं परिधाय भ्रमन्ति, हट्टापणयो र्नमस्कारे भजनगेहस्य प्रोच्चासने भोजनगृहस्य प्रधानस्थाने च प्रीयन्ते
یےدھْیاپَکا دِیرْگھَپَرِچّھَدَں پَرِدھایَ بھْرَمَنْتِ، ہَٹّاپَنَیو رْنَمَسْکارے بھَجَنَگیہَسْیَ پْروچّاسَنے بھوجَنَگرِہَسْیَ پْرَدھانَسْتھانے چَ پْرِییَنْتی
47 विधवानां सर्व्वस्वं ग्रसित्वा छलेन दीर्घकालं प्रार्थयन्ते च तेषु सावधाना भवत, तेषामुग्रदण्डो भविष्यति।
وِدھَواناں سَرْوَّسْوَں گْرَسِتْوا چھَلینَ دِیرْگھَکالَں پْرارْتھَیَنْتے چَ تیشُ ساوَدھانا بھَوَتَ، تیشامُگْرَدَنْڈو بھَوِشْیَتِ۔

< लूकः 20 >