< lUkaH 20 >

1 athaikadA yIshu rmanidare susaMvAdaM prachArayan lokAnupadishati, etarhi pradhAnayAjakA adhyApakAH prA nchashcha tannikaTamAgatya paprachChuH
ཨཐཻཀདཱ ཡཱིཤུ རྨནིདརེ སུསཾཝཱདཾ པྲཙཱརཡན྄ ལོཀཱནུཔདིཤཏི, ཨེཏརྷི པྲདྷཱནཡཱཛཀཱ ཨདྷྱཱཔཀཱཿ པྲཱཉྩཤྩ ཏནྣིཀཊམཱགཏྱ པཔྲཙྪུཿ
2 kayAj nayA tvaM karmmANyetAni karoShi? ko vA tvAmAj nApayat? tadasmAn vada|
ཀཡཱཛྙཡཱ ཏྭཾ ཀརྨྨཱཎྱེཏཱནི ཀརོཥི? ཀོ ཝཱ ཏྭཱམཱཛྙཱཔཡཏ྄? ཏདསྨཱན྄ ཝད།
3 sa pratyuvAcha, tarhi yuShmAnapi kathAmekAM pR^ichChAmi tasyottaraM vadata|
ས པྲཏྱུཝཱཙ, ཏརྷི ཡུཥྨཱནཔི ཀཐཱམེཀཱཾ པྲྀཙྪཱམི ཏསྱོཏྟརཾ ཝདཏ།
4 yohano majjanam Ishvarasya mAnuShANAM vAj nAto jAtaM?
ཡོཧནོ མཛྫནམ྄ ཨཱིཤྭརསྱ མཱནུཥཱཎཱཾ ཝཱཛྙཱཏོ ཛཱཏཾ?
5 tataste mitho vivichya jagaduH, yadIshvarasya vadAmastarhi taM kuto na pratyaita sa iti vakShyati|
ཏཏསྟེ མིཐོ ཝིཝིཙྱ ཛགདུཿ, ཡདཱིཤྭརསྱ ཝདཱམསྟརྷི ཏཾ ཀུཏོ ན པྲཏྱཻཏ ས ཨིཏི ཝཀྵྱཏི།
6 yadi manuShyasyeti vadAmastarhi sarvve lokA asmAn pAShANai rhaniShyanti yato yohan bhaviShyadvAdIti sarvve dR^iDhaM jAnanti|
ཡདི མནུཥྱསྱེཏི ཝདཱམསྟརྷི སཪྻྭེ ལོཀཱ ཨསྨཱན྄ པཱཥཱཎཻ རྷནིཥྱནྟི ཡཏོ ཡོཧན྄ བྷཝིཥྱདྭཱདཱིཏི སཪྻྭེ དྲྀཌྷཾ ཛཱནནྟི།
7 ataeva te pratyUchuH kasyAj nayA jAtam iti vaktuM na shaknumaH|
ཨཏཨེཝ ཏེ པྲཏྱཱུཙུཿ ཀསྱཱཛྙཡཱ ཛཱཏམ྄ ཨིཏི ཝཀྟུཾ ན ཤཀྣུམཿ།
8 tadA yIshuravadat tarhi kayAj nayA karmmANyetAti karomIti cha yuShmAn na vakShyAmi|
ཏདཱ ཡཱིཤུརཝདཏ྄ ཏརྷི ཀཡཱཛྙཡཱ ཀརྨྨཱཎྱེཏཱཏི ཀརོམཱིཏི ཙ ཡུཥྨཱན྄ ན ཝཀྵྱཱམི།
9 atha lokAnAM sAkShAt sa imAM dR^iShTAntakathAM vaktumArebhe, kashchid drAkShAkShetraM kR^itvA tat kShetraM kR^iShIvalAnAM hasteShu samarpya bahukAlArthaM dUradeshaM jagAma|
ཨཐ ལོཀཱནཱཾ སཱཀྵཱཏ྄ ས ཨིམཱཾ དྲྀཥྚཱནྟཀཐཱཾ ཝཀྟུམཱརེབྷེ, ཀཤྩིད྄ དྲཱཀྵཱཀྵེཏྲཾ ཀྲྀཏྭཱ ཏཏ྄ ཀྵེཏྲཾ ཀྲྀཥཱིཝལཱནཱཾ ཧསྟེཥུ སམརྤྱ བཧུཀཱལཱརྠཾ དཱུརདེཤཾ ཛགཱམ།
10 atha phalakAle phalAni grahItu kR^iShIvalAnAM samIpe dAsaM prAhiNot kintu kR^iShIvalAstaM prahR^itya riktahastaM visasarjuH|
ཨཐ ཕལཀཱལེ ཕལཱནི གྲཧཱིཏུ ཀྲྀཥཱིཝལཱནཱཾ སམཱིཔེ དཱསཾ པྲཱཧིཎོཏ྄ ཀིནྟུ ཀྲྀཥཱིཝལཱསྟཾ པྲཧྲྀཏྱ རིཀྟཧསྟཾ ཝིསསརྫུཿ།
11 tataH sodhipatiH punaranyaM dAsaM preShayAmAsa, te tamapi prahR^itya kuvyavahR^itya riktahastaM visasR^ijuH|
ཏཏཿ སོདྷིཔཏིཿ པུནརནྱཾ དཱསཾ པྲེཥཡཱམཱས, ཏེ ཏམཔི པྲཧྲྀཏྱ ཀུཝྱཝཧྲྀཏྱ རིཀྟཧསྟཾ ཝིསསྲྀཛུཿ།
12 tataH sa tR^itIyavAram anyaM prAhiNot te tamapi kShatA NgaM kR^itvA bahi rnichikShipuH|
ཏཏཿ ས ཏྲྀཏཱིཡཝཱརམ྄ ཨནྱཾ པྲཱཧིཎོཏ྄ ཏེ ཏམཔི ཀྵཏཱངྒཾ ཀྲྀཏྭཱ བཧི རྣིཙིཀྵིཔུཿ།
13 tadA kShetrapati rvichArayAmAsa, mamedAnIM kiM karttavyaM? mama priye putre prahite te tamavashyaM dR^iShTvA samAdariShyante|
ཏདཱ ཀྵེཏྲཔཏི ཪྻིཙཱརཡཱམཱས, མམེདཱནཱིཾ ཀིཾ ཀརྟྟཝྱཾ? མམ པྲིཡེ པུཏྲེ པྲཧིཏེ ཏེ ཏམཝཤྱཾ དྲྀཥྚྭཱ སམཱདརིཥྱནྟེ།
14 kintu kR^iShIvalAstaM nirIkShya parasparaM vivichya prochuH, ayamuttarAdhikArI AgachChatainaM hanmastatodhikArosmAkaM bhaviShyati|
ཀིནྟུ ཀྲྀཥཱིཝལཱསྟཾ ནིརཱིཀྵྱ པརསྤརཾ ཝིཝིཙྱ པྲོཙུཿ, ཨཡམུཏྟརཱདྷིཀཱརཱི ཨཱགཙྪཏཻནཾ ཧནྨསྟཏོདྷིཀཱརོསྨཱཀཾ བྷཝིཥྱཏི།
15 tataste taM kShetrAd bahi rnipAtya jaghnustasmAt sa kShetrapatistAn prati kiM kariShyati?
ཏཏསྟེ ཏཾ ཀྵེཏྲཱད྄ བཧི རྣིཔཱཏྱ ཛགྷྣུསྟསྨཱཏ྄ ས ཀྵེཏྲཔཏིསྟཱན྄ པྲཏི ཀིཾ ཀརིཥྱཏི?
16 sa Agatya tAn kR^iShIvalAn hatvA pareShAM hasteShu tatkShetraM samarpayiShyati; iti kathAM shrutvA te. avadan etAdR^ishI ghaTanA na bhavatu|
ས ཨཱགཏྱ ཏཱན྄ ཀྲྀཥཱིཝལཱན྄ ཧཏྭཱ པརེཥཱཾ ཧསྟེཥུ ཏཏྐྵེཏྲཾ སམརྤཡིཥྱཏི; ཨིཏི ཀཐཱཾ ཤྲུཏྭཱ ཏེ ྅ཝདན྄ ཨེཏཱདྲྀཤཱི གྷཊནཱ ན བྷཝཏུ།
17 kintu yIshustAnavalokya jagAda, tarhi, sthapatayaH kariShyanti grAvANaM yantu tuchChakaM| pradhAnaprastaraH koNe sa eva hi bhaviShyati| etasya shAstrIyavachanasya kiM tAtparyyaM?
ཀིནྟུ ཡཱིཤུསྟཱནཝལོཀྱ ཛགཱད, ཏརྷི, སྠཔཏཡཿ ཀརིཥྱནྟི གྲཱཝཱཎཾ ཡནྟུ ཏུཙྪཀཾ། པྲདྷཱནཔྲསྟརཿ ཀོཎེ ས ཨེཝ ཧི བྷཝིཥྱཏི། ཨེཏསྱ ཤཱསྟྲཱིཡཝཙནསྱ ཀིཾ ཏཱཏྤཪྻྱཾ?
18 aparaM tatpAShANopari yaH patiShyati sa bhaMkShyate kintu yasyopari sa pAShANaH patiShyati sa tena dhUlivach chUrNIbhaviShyati|
ཨཔརཾ ཏཏྤཱཥཱཎོཔརི ཡཿ པཏིཥྱཏི ས བྷཾཀྵྱཏེ ཀིནྟུ ཡསྱོཔརི ས པཱཥཱཎཿ པཏིཥྱཏི ས ཏེན དྷཱུལིཝཙ྄ ཙཱུརྞཱིབྷཝིཥྱཏི།
19 sosmAkaM viruddhaM dR^iShTAntamimaM kathitavAn iti j nAtvA pradhAnayAjakA adhyApakAshcha tadaiva taM dhartuM vavA nChuH kintu lokebhyo bibhyuH|
སོསྨཱཀཾ ཝིརུདྡྷཾ དྲྀཥྚཱནྟམིམཾ ཀཐིཏཝཱན྄ ཨིཏི ཛྙཱཏྭཱ པྲདྷཱནཡཱཛཀཱ ཨདྷྱཱཔཀཱཤྩ ཏདཻཝ ཏཾ དྷརྟུཾ ཝཝཱཉྪུཿ ཀིནྟུ ལོཀེབྷྱོ བིབྷྱུཿ།
20 ataeva taM prati satarkAH santaH kathaM tadvAkyadoShaM dhR^itvA taM deshAdhipasya sAdhuveshadhAriNashcharAn tasya samIpe preShayAmAsuH|
ཨཏཨེཝ ཏཾ པྲཏི སཏརྐཱཿ སནྟཿ ཀཐཾ ཏདྭཱཀྱདོཥཾ དྷྲྀཏྭཱ ཏཾ དེཤཱདྷིཔསྱ སཱདྷུཝེཤདྷཱརིཎཤྩརཱན྄ ཏསྱ སམཱིཔེ པྲེཥཡཱམཱསུཿ།
21 tadA te taM paprachChuH, he upadeshaka bhavAn yathArthaM kathayan upadishati, kamapyanapekShya satyatvenaishvaraM mArgamupadishati, vayametajjAnImaH|
ཏདཱ ཏེ ཏཾ པཔྲཙྪུཿ, ཧེ ཨུཔདེཤཀ བྷཝཱན྄ ཡཐཱརྠཾ ཀཐཡན྄ ཨུཔདིཤཏི, ཀམཔྱནཔེཀྵྱ སཏྱཏྭེནཻཤྭརཾ མཱརྒམུཔདིཤཏི, ཝཡམེཏཛྫཱནཱིམཿ།
22 kaisararAjAya karosmAbhi rdeyo na vA?
ཀཻསརརཱཛཱཡ ཀརོསྨཱབྷི རྡེཡོ ན ཝཱ?
23 sa teShAM va nchanaM j nAtvAvadat kuto mAM parIkShadhve? mAM mudrAmekaM darshayata|
ས ཏེཥཱཾ ཝཉྩནཾ ཛྙཱཏྭཱཝདཏ྄ ཀུཏོ མཱཾ པརཱིཀྵདྷྭེ? མཱཾ མུདྲཱམེཀཾ དརྴཡཏ།
24 iha likhitA mUrtiriyaM nAma cha kasya? te. avadan kaisarasya|
ཨིཧ ལིཁིཏཱ མཱུརྟིརིཡཾ ནཱམ ཙ ཀསྱ? ཏེ྅ཝདན྄ ཀཻསརསྱ།
25 tadA sa uvAcha, tarhi kaisarasya dravyaM kaisarAya datta; Ishvarasya tu dravyamIshvarAya datta|
ཏདཱ ས ཨུཝཱཙ, ཏརྷི ཀཻསརསྱ དྲཝྱཾ ཀཻསརཱཡ དཏྟ; ཨཱིཤྭརསྱ ཏུ དྲཝྱམཱིཤྭརཱཡ དཏྟ།
26 tasmAllokAnAM sAkShAt tatkathAyAH kamapi doShaM dhartumaprApya te tasyottarAd AshcharyyaM manyamAnA mauninastasthuH|
ཏསྨཱལློཀཱནཱཾ སཱཀྵཱཏ྄ ཏཏྐཐཱཡཱཿ ཀམཔི དོཥཾ དྷརྟུམཔྲཱཔྱ ཏེ ཏསྱོཏྟརཱད྄ ཨཱཤྩཪྻྱཾ མནྱམཱནཱ མཽནིནསྟསྠུཿ།
27 apara ncha shmashAnAdutthAnAna NgIkAriNAM sidUkinAM kiyanto janA Agatya taM paprachChuH,
ཨཔརཉྩ ཤྨཤཱནཱདུཏྠཱནཱནངྒཱིཀཱརིཎཱཾ སིདཱུཀིནཱཾ ཀིཡནྟོ ཛནཱ ཨཱགཏྱ ཏཾ པཔྲཙྪུཿ,
28 he upadeshaka shAstre mUsA asmAn pratIti lilekha yasya bhrAtA bhAryyAyAM satyAM niHsantAno mriyate sa tajjAyAM vivahya tadvaMsham utpAdayiShyati|
ཧེ ཨུཔདེཤཀ ཤཱསྟྲེ མཱུསཱ ཨསྨཱན྄ པྲཏཱིཏི ལིལེཁ ཡསྱ བྷྲཱཏཱ བྷཱཪྻྱཱཡཱཾ སཏྱཱཾ ནིཿསནྟཱནོ མྲིཡཏེ ས ཏཛྫཱཡཱཾ ཝིཝཧྱ ཏདྭཾཤམ྄ ཨུཏྤཱདཡིཥྱཏི།
29 tathAcha kechit sapta bhrAtara Asan teShAM jyeShTho bhrAtA vivahya nirapatyaH prANAn jahau|
ཏཐཱཙ ཀེཙིཏ྄ སཔྟ བྷྲཱཏར ཨཱསན྄ ཏེཥཱཾ ཛྱེཥྛོ བྷྲཱཏཱ ཝིཝཧྱ ནིརཔཏྱཿ པྲཱཎཱན྄ ཛཧཽ།
30 atha dvitIyastasya jAyAM vivahya nirapatyaH san mamAra| tR^itIyashcha tAmeva vyuvAha;
ཨཐ དྭིཏཱིཡསྟསྱ ཛཱཡཱཾ ཝིཝཧྱ ནིརཔཏྱཿ སན྄ མམཱར། ཏྲྀཏཱིཡཤྩ ཏཱམེཝ ཝྱུཝཱཧ;
31 itthaM sapta bhrAtarastAmeva vivahya nirapatyAH santo mamruH|
ཨིཏྠཾ སཔྟ བྷྲཱཏརསྟཱམེཝ ཝིཝཧྱ ནིརཔཏྱཱཿ སནྟོ མམྲུཿ།
32 sheShe sA strI cha mamAra|
ཤེཥེ སཱ སྟྲཱི ཙ མམཱར།
33 ataeva shmashAnAdutthAnakAle teShAM saptajanAnAM kasya sA bhAryyA bhaviShyati? yataH sA teShAM saptAnAmeva bhAryyAsIt|
ཨཏཨེཝ ཤྨཤཱནཱདུཏྠཱནཀཱལེ ཏེཥཱཾ སཔྟཛནཱནཱཾ ཀསྱ སཱ བྷཱཪྻྱཱ བྷཝིཥྱཏི? ཡཏཿ སཱ ཏེཥཱཾ སཔྟཱནཱམེཝ བྷཱཪྻྱཱསཱིཏ྄།
34 tadA yIshuH pratyuvAcha, etasya jagato lokA vivahanti vAgdattAshcha bhavanti (aiōn g165)
ཏདཱ ཡཱིཤུཿ པྲཏྱུཝཱཙ, ཨེཏསྱ ཛགཏོ ལོཀཱ ཝིཝཧནྟི ཝཱགྡཏྟཱཤྩ བྷཝནྟི (aiōn g165)
35 kintu ye tajjagatprAptiyogyatvena gaNitAM bhaviShyanti shmashAnAchchotthAsyanti te na vivahanti vAgdattAshcha na bhavanti, (aiōn g165)
ཀིནྟུ ཡེ ཏཛྫགཏྤྲཱཔྟིཡོགྱཏྭེན གཎིཏཱཾ བྷཝིཥྱནྟི ཤྨཤཱནཱཙྩོཏྠཱསྱནྟི ཏེ ན ཝིཝཧནྟི ཝཱགྡཏྟཱཤྩ ན བྷཝནྟི, (aiōn g165)
36 te puna rna mriyante kintu shmashAnAdutthApitAH santa Ishvarasya santAnAH svargIyadUtAnAM sadR^ishAshcha bhavanti|
ཏེ པུན རྣ མྲིཡནྟེ ཀིནྟུ ཤྨཤཱནཱདུཏྠཱཔིཏཱཿ སནྟ ཨཱིཤྭརསྱ སནྟཱནཱཿ སྭརྒཱིཡདཱུཏཱནཱཾ སདྲྀཤཱཤྩ བྷཝནྟི།
37 adhikantu mUsAH stambopAkhyAne parameshvara IbrAhIma Ishvara ishAka Ishvaro yAkUbashcheshvara ityuktvA mR^itAnAM shmashAnAd utthAnasya pramANaM lilekha|
ཨདྷིཀནྟུ མཱུསཱཿ སྟམྦོཔཱཁྱཱནེ པརམེཤྭར ཨཱིབྲཱཧཱིམ ཨཱིཤྭར ཨིསྷཱཀ ཨཱིཤྭརོ ཡཱཀཱུབཤྩེཤྭར ཨིཏྱུཀྟྭཱ མྲྀཏཱནཱཾ ཤྨཤཱནཱད྄ ཨུཏྠཱནསྱ པྲམཱཎཾ ལིལེཁ།
38 ataeva ya IshvaraH sa mR^itAnAM prabhu rna kintu jIvatAmeva prabhuH, tannikaTe sarvve jIvantaH santi|
ཨཏཨེཝ ཡ ཨཱིཤྭརཿ ས མྲྀཏཱནཱཾ པྲབྷུ རྣ ཀིནྟུ ཛཱིཝཏཱམེཝ པྲབྷུཿ, ཏནྣིཀཊེ སཪྻྭེ ཛཱིཝནྟཿ སནྟི།
39 iti shrutvA kiyantodhyApakA UchuH, he upadeshaka bhavAn bhadraM pratyuktavAn|
ཨིཏི ཤྲུཏྭཱ ཀིཡནྟོདྷྱཱཔཀཱ ཨཱུཙུཿ, ཧེ ཨུཔདེཤཀ བྷཝཱན྄ བྷདྲཾ པྲཏྱུཀྟཝཱན྄།
40 itaH paraM taM kimapi praShTaM teShAM pragalbhatA nAbhUt|
ཨིཏཿ པརཾ ཏཾ ཀིམཔི པྲཥྚཾ ཏེཥཱཾ པྲགལྦྷཏཱ ནཱབྷཱུཏ྄།
41 pashchAt sa tAn uvAcha, yaH khrIShTaH sa dAyUdaH santAna etAM kathAM lokAH kathaM kathayanti?
པཤྩཱཏ྄ ས ཏཱན྄ ཨུཝཱཙ, ཡཿ ཁྲཱིཥྚཿ ས དཱཡཱུདཿ སནྟཱན ཨེཏཱཾ ཀཐཱཾ ལོཀཱཿ ཀཐཾ ཀཐཡནྟི?
42 yataH mama prabhumidaM vAkyamavadat parameshvaraH| tava shatrUnahaM yAvat pAdapIThaM karomi na| tAvat kAlaM madIye tvaM dakShapArshva upAvisha|
ཡཏཿ མམ པྲབྷུམིདཾ ཝཱཀྱམཝདཏ྄ པརམེཤྭརཿ། ཏཝ ཤཏྲཱུནཧཾ ཡཱཝཏ྄ པཱདཔཱིཋཾ ཀརོམི ན། ཏཱཝཏ྄ ཀཱལཾ མདཱིཡེ ཏྭཾ དཀྵཔཱརྴྭ ཨུཔཱཝིཤ།
43 iti kathAM dAyUd svayaM gItagranthe. avadat|
ཨིཏི ཀཐཱཾ དཱཡཱུད྄ སྭཡཾ གཱིཏགྲནྠེ྅ཝདཏ྄།
44 ataeva yadi dAyUd taM prabhuM vadati, tarhi sa kathaM tasya santAno bhavati?
ཨཏཨེཝ ཡདི དཱཡཱུད྄ ཏཾ པྲབྷུཾ ཝདཏི, ཏརྷི ས ཀཐཾ ཏསྱ སནྟཱནོ བྷཝཏི?
45 pashchAd yIshuH sarvvajanAnAM karNagochare shiShyAnuvAcha,
པཤྩཱད྄ ཡཱིཤུཿ སཪྻྭཛནཱནཱཾ ཀརྞགོཙརེ ཤིཥྱཱནུཝཱཙ,
46 ye. adhyApakA dIrghaparichChadaM paridhAya bhramanti, haTTApaNayo rnamaskAre bhajanagehasya prochchAsane bhojanagR^ihasya pradhAnasthAne cha prIyante
ཡེ྅དྷྱཱཔཀཱ དཱིརྒྷཔརིཙྪདཾ པརིདྷཱཡ བྷྲམནྟི, ཧཊྚཱཔཎཡོ རྣམསྐཱརེ བྷཛནགེཧསྱ པྲོཙྩཱསནེ བྷོཛནགྲྀཧསྱ པྲདྷཱནསྠཱནེ ཙ པྲཱིཡནྟེ
47 vidhavAnAM sarvvasvaM grasitvA Chalena dIrghakAlaM prArthayante cha teShu sAvadhAnA bhavata, teShAmugradaNDo bhaviShyati|
ཝིདྷཝཱནཱཾ སཪྻྭསྭཾ གྲསིཏྭཱ ཚལེན དཱིརྒྷཀཱལཾ པྲཱརྠཡནྟེ ཙ ཏེཥུ སཱཝདྷཱནཱ བྷཝཏ, ཏེཥཱམུགྲདཎྜོ བྷཝིཥྱཏི།

< lUkaH 20 >