< lUkaH 20 >

1 athaikadA yIshu rmanidare susaMvAdaM prachArayan lokAnupadishati, etarhi pradhAnayAjakA adhyApakAH prA nchashcha tannikaTamAgatya paprachChuH
athaikadA yIzu rmanidare susaMvAdaM pracArayan lokAnupadizati, etarhi pradhAnayAjakA adhyApakAH prAJcazca tannikaTamAgatya papracchuH
2 kayAj nayA tvaM karmmANyetAni karoShi? ko vA tvAmAj nApayat? tadasmAn vada|
kayAjJayA tvaM karmmANyetAni karoSi? ko vA tvAmAjJApayat? tadasmAn vada|
3 sa pratyuvAcha, tarhi yuShmAnapi kathAmekAM pR^ichChAmi tasyottaraM vadata|
sa pratyuvAca, tarhi yuSmAnapi kathAmekAM pRcchAmi tasyottaraM vadata|
4 yohano majjanam Ishvarasya mAnuShANAM vAj nAto jAtaM?
yohano majjanam Izvarasya mAnuSANAM vAjJAto jAtaM?
5 tataste mitho vivichya jagaduH, yadIshvarasya vadAmastarhi taM kuto na pratyaita sa iti vakShyati|
tataste mitho vivicya jagaduH, yadIzvarasya vadAmastarhi taM kuto na pratyaita sa iti vakSyati|
6 yadi manuShyasyeti vadAmastarhi sarvve lokA asmAn pAShANai rhaniShyanti yato yohan bhaviShyadvAdIti sarvve dR^iDhaM jAnanti|
yadi manuSyasyeti vadAmastarhi sarvve lokA asmAn pASANai rhaniSyanti yato yohan bhaviSyadvAdIti sarvve dRDhaM jAnanti|
7 ataeva te pratyUchuH kasyAj nayA jAtam iti vaktuM na shaknumaH|
ataeva te pratyUcuH kasyAjJayA jAtam iti vaktuM na zaknumaH|
8 tadA yIshuravadat tarhi kayAj nayA karmmANyetAti karomIti cha yuShmAn na vakShyAmi|
tadA yIzuravadat tarhi kayAjJayA karmmANyetAti karomIti ca yuSmAn na vakSyAmi|
9 atha lokAnAM sAkShAt sa imAM dR^iShTAntakathAM vaktumArebhe, kashchid drAkShAkShetraM kR^itvA tat kShetraM kR^iShIvalAnAM hasteShu samarpya bahukAlArthaM dUradeshaM jagAma|
atha lokAnAM sAkSAt sa imAM dRSTAntakathAM vaktumArebhe, kazcid drAkSAkSetraM kRtvA tat kSetraM kRSIvalAnAM hasteSu samarpya bahukAlArthaM dUradezaM jagAma|
10 atha phalakAle phalAni grahItu kR^iShIvalAnAM samIpe dAsaM prAhiNot kintu kR^iShIvalAstaM prahR^itya riktahastaM visasarjuH|
atha phalakAle phalAni grahItu kRSIvalAnAM samIpe dAsaM prAhiNot kintu kRSIvalAstaM prahRtya riktahastaM visasarjuH|
11 tataH sodhipatiH punaranyaM dAsaM preShayAmAsa, te tamapi prahR^itya kuvyavahR^itya riktahastaM visasR^ijuH|
tataH sodhipatiH punaranyaM dAsaM preSayAmAsa, te tamapi prahRtya kuvyavahRtya riktahastaM visasRjuH|
12 tataH sa tR^itIyavAram anyaM prAhiNot te tamapi kShatA NgaM kR^itvA bahi rnichikShipuH|
tataH sa tRtIyavAram anyaM prAhiNot te tamapi kSatAGgaM kRtvA bahi rnicikSipuH|
13 tadA kShetrapati rvichArayAmAsa, mamedAnIM kiM karttavyaM? mama priye putre prahite te tamavashyaM dR^iShTvA samAdariShyante|
tadA kSetrapati rvicArayAmAsa, mamedAnIM kiM karttavyaM? mama priye putre prahite te tamavazyaM dRSTvA samAdariSyante|
14 kintu kR^iShIvalAstaM nirIkShya parasparaM vivichya prochuH, ayamuttarAdhikArI AgachChatainaM hanmastatodhikArosmAkaM bhaviShyati|
kintu kRSIvalAstaM nirIkSya parasparaM vivicya procuH, ayamuttarAdhikArI AgacchatainaM hanmastatodhikArosmAkaM bhaviSyati|
15 tataste taM kShetrAd bahi rnipAtya jaghnustasmAt sa kShetrapatistAn prati kiM kariShyati?
tataste taM kSetrAd bahi rnipAtya jaghnustasmAt sa kSetrapatistAn prati kiM kariSyati?
16 sa Agatya tAn kR^iShIvalAn hatvA pareShAM hasteShu tatkShetraM samarpayiShyati; iti kathAM shrutvA te. avadan etAdR^ishI ghaTanA na bhavatu|
sa Agatya tAn kRSIvalAn hatvA pareSAM hasteSu tatkSetraM samarpayiSyati; iti kathAM zrutvA te 'vadan etAdRzI ghaTanA na bhavatu|
17 kintu yIshustAnavalokya jagAda, tarhi, sthapatayaH kariShyanti grAvANaM yantu tuchChakaM| pradhAnaprastaraH koNe sa eva hi bhaviShyati| etasya shAstrIyavachanasya kiM tAtparyyaM?
kintu yIzustAnavalokya jagAda, tarhi, sthapatayaH kariSyanti grAvANaM yantu tucchakaM| pradhAnaprastaraH koNe sa eva hi bhaviSyati| etasya zAstrIyavacanasya kiM tAtparyyaM?
18 aparaM tatpAShANopari yaH patiShyati sa bhaMkShyate kintu yasyopari sa pAShANaH patiShyati sa tena dhUlivach chUrNIbhaviShyati|
aparaM tatpASANopari yaH patiSyati sa bhaMkSyate kintu yasyopari sa pASANaH patiSyati sa tena dhUlivac cUrNIbhaviSyati|
19 sosmAkaM viruddhaM dR^iShTAntamimaM kathitavAn iti j nAtvA pradhAnayAjakA adhyApakAshcha tadaiva taM dhartuM vavA nChuH kintu lokebhyo bibhyuH|
sosmAkaM viruddhaM dRSTAntamimaM kathitavAn iti jJAtvA pradhAnayAjakA adhyApakAzca tadaiva taM dhartuM vavAJchuH kintu lokebhyo bibhyuH|
20 ataeva taM prati satarkAH santaH kathaM tadvAkyadoShaM dhR^itvA taM deshAdhipasya sAdhuveshadhAriNashcharAn tasya samIpe preShayAmAsuH|
ataeva taM prati satarkAH santaH kathaM tadvAkyadoSaM dhRtvA taM dezAdhipasya sAdhuvezadhAriNazcarAn tasya samIpe preSayAmAsuH|
21 tadA te taM paprachChuH, he upadeshaka bhavAn yathArthaM kathayan upadishati, kamapyanapekShya satyatvenaishvaraM mArgamupadishati, vayametajjAnImaH|
tadA te taM papracchuH, he upadezaka bhavAn yathArthaM kathayan upadizati, kamapyanapekSya satyatvenaizvaraM mArgamupadizati, vayametajjAnImaH|
22 kaisararAjAya karosmAbhi rdeyo na vA?
kaisararAjAya karosmAbhi rdeyo na vA?
23 sa teShAM va nchanaM j nAtvAvadat kuto mAM parIkShadhve? mAM mudrAmekaM darshayata|
sa teSAM vaJcanaM jJAtvAvadat kuto mAM parIkSadhve? mAM mudrAmekaM darzayata|
24 iha likhitA mUrtiriyaM nAma cha kasya? te. avadan kaisarasya|
iha likhitA mUrtiriyaM nAma ca kasya? te'vadan kaisarasya|
25 tadA sa uvAcha, tarhi kaisarasya dravyaM kaisarAya datta; Ishvarasya tu dravyamIshvarAya datta|
tadA sa uvAca, tarhi kaisarasya dravyaM kaisarAya datta; Izvarasya tu dravyamIzvarAya datta|
26 tasmAllokAnAM sAkShAt tatkathAyAH kamapi doShaM dhartumaprApya te tasyottarAd AshcharyyaM manyamAnA mauninastasthuH|
tasmAllokAnAM sAkSAt tatkathAyAH kamapi doSaM dhartumaprApya te tasyottarAd AzcaryyaM manyamAnA mauninastasthuH|
27 apara ncha shmashAnAdutthAnAna NgIkAriNAM sidUkinAM kiyanto janA Agatya taM paprachChuH,
aparaJca zmazAnAdutthAnAnaGgIkAriNAM sidUkinAM kiyanto janA Agatya taM papracchuH,
28 he upadeshaka shAstre mUsA asmAn pratIti lilekha yasya bhrAtA bhAryyAyAM satyAM niHsantAno mriyate sa tajjAyAM vivahya tadvaMsham utpAdayiShyati|
he upadezaka zAstre mUsA asmAn pratIti lilekha yasya bhrAtA bhAryyAyAM satyAM niHsantAno mriyate sa tajjAyAM vivahya tadvaMzam utpAdayiSyati|
29 tathAcha kechit sapta bhrAtara Asan teShAM jyeShTho bhrAtA vivahya nirapatyaH prANAn jahau|
tathAca kecit sapta bhrAtara Asan teSAM jyeSTho bhrAtA vivahya nirapatyaH prANAn jahau|
30 atha dvitIyastasya jAyAM vivahya nirapatyaH san mamAra| tR^itIyashcha tAmeva vyuvAha;
atha dvitIyastasya jAyAM vivahya nirapatyaH san mamAra| tRtIyazca tAmeva vyuvAha;
31 itthaM sapta bhrAtarastAmeva vivahya nirapatyAH santo mamruH|
itthaM sapta bhrAtarastAmeva vivahya nirapatyAH santo mamruH|
32 sheShe sA strI cha mamAra|
zeSe sA strI ca mamAra|
33 ataeva shmashAnAdutthAnakAle teShAM saptajanAnAM kasya sA bhAryyA bhaviShyati? yataH sA teShAM saptAnAmeva bhAryyAsIt|
ataeva zmazAnAdutthAnakAle teSAM saptajanAnAM kasya sA bhAryyA bhaviSyati? yataH sA teSAM saptAnAmeva bhAryyAsIt|
34 tadA yIshuH pratyuvAcha, etasya jagato lokA vivahanti vAgdattAshcha bhavanti (aiōn g165)
tadA yIzuH pratyuvAca, etasya jagato lokA vivahanti vAgdattAzca bhavanti (aiōn g165)
35 kintu ye tajjagatprAptiyogyatvena gaNitAM bhaviShyanti shmashAnAchchotthAsyanti te na vivahanti vAgdattAshcha na bhavanti, (aiōn g165)
kintu ye tajjagatprAptiyogyatvena gaNitAM bhaviSyanti zmazAnAccotthAsyanti te na vivahanti vAgdattAzca na bhavanti, (aiōn g165)
36 te puna rna mriyante kintu shmashAnAdutthApitAH santa Ishvarasya santAnAH svargIyadUtAnAM sadR^ishAshcha bhavanti|
te puna rna mriyante kintu zmazAnAdutthApitAH santa Izvarasya santAnAH svargIyadUtAnAM sadRzAzca bhavanti|
37 adhikantu mUsAH stambopAkhyAne parameshvara IbrAhIma Ishvara ishAka Ishvaro yAkUbashcheshvara ityuktvA mR^itAnAM shmashAnAd utthAnasya pramANaM lilekha|
adhikantu mUsAH stambopAkhyAne paramezvara IbrAhIma Izvara ishAka Izvaro yAkUbazcezvara ityuktvA mRtAnAM zmazAnAd utthAnasya pramANaM lilekha|
38 ataeva ya IshvaraH sa mR^itAnAM prabhu rna kintu jIvatAmeva prabhuH, tannikaTe sarvve jIvantaH santi|
ataeva ya IzvaraH sa mRtAnAM prabhu rna kintu jIvatAmeva prabhuH, tannikaTe sarvve jIvantaH santi|
39 iti shrutvA kiyantodhyApakA UchuH, he upadeshaka bhavAn bhadraM pratyuktavAn|
iti zrutvA kiyantodhyApakA UcuH, he upadezaka bhavAn bhadraM pratyuktavAn|
40 itaH paraM taM kimapi praShTaM teShAM pragalbhatA nAbhUt|
itaH paraM taM kimapi praSTaM teSAM pragalbhatA nAbhUt|
41 pashchAt sa tAn uvAcha, yaH khrIShTaH sa dAyUdaH santAna etAM kathAM lokAH kathaM kathayanti?
pazcAt sa tAn uvAca, yaH khrISTaH sa dAyUdaH santAna etAM kathAM lokAH kathaM kathayanti?
42 yataH mama prabhumidaM vAkyamavadat parameshvaraH| tava shatrUnahaM yAvat pAdapIThaM karomi na| tAvat kAlaM madIye tvaM dakShapArshva upAvisha|
yataH mama prabhumidaM vAkyamavadat paramezvaraH| tava zatrUnahaM yAvat pAdapIThaM karomi na| tAvat kAlaM madIye tvaM dakSapArzva upAviza|
43 iti kathAM dAyUd svayaM gItagranthe. avadat|
iti kathAM dAyUd svayaM gItagranthe'vadat|
44 ataeva yadi dAyUd taM prabhuM vadati, tarhi sa kathaM tasya santAno bhavati?
ataeva yadi dAyUd taM prabhuM vadati, tarhi sa kathaM tasya santAno bhavati?
45 pashchAd yIshuH sarvvajanAnAM karNagochare shiShyAnuvAcha,
pazcAd yIzuH sarvvajanAnAM karNagocare ziSyAnuvAca,
46 ye. adhyApakA dIrghaparichChadaM paridhAya bhramanti, haTTApaNayo rnamaskAre bhajanagehasya prochchAsane bhojanagR^ihasya pradhAnasthAne cha prIyante
ye'dhyApakA dIrghaparicchadaM paridhAya bhramanti, haTTApaNayo rnamaskAre bhajanagehasya proccAsane bhojanagRhasya pradhAnasthAne ca prIyante
47 vidhavAnAM sarvvasvaM grasitvA Chalena dIrghakAlaM prArthayante cha teShu sAvadhAnA bhavata, teShAmugradaNDo bhaviShyati|
vidhavAnAM sarvvasvaM grasitvA chalena dIrghakAlaM prArthayante ca teSu sAvadhAnA bhavata, teSAmugradaNDo bhaviSyati|

< lUkaH 20 >